Monday, November 17, 2025

A Study of Ratnaprabha – 40

 

 A Study of Ratnaprabha – 40

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम् 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO


....गताङ्कादग्रे....

-: प्राभाकरमतखण्डनम् :-

अत्र भगवत्पादा: “औपनिषदस्य पुरुषस्य अनन्यशेषत्वात्” इत्यादिवाक्यै: स्वसिद्धान्तं प्रदर्शयन्ति (ब्रह्मसूत्रशांकरभाष्यम्-172)|| अत्र रत्नप्रभाकार:|| तथाहि:- अज्ञातस्य फलस्वरूपस्यात्मन: उपनिषदेकवेद्यस्या कार्यशेषत्वात् कृत्स्नवेदस्य कार्यपरत्वमसिद्दम् (ब्रह्मसूत्रशांकरभाष्यरत्नप्रभा-172) इत्यादि ||  अत्र सिद्धान्तसारांशस्तावदयम् || तथा हि:-लिङ्गाद्यध्याहारं विनाsपि “ सप्तद्वीपा वसुमती” “राजाsसौ गच्छति” “ पुत्रस्ते जात:” “ कन्या ते गर्भिणी जाता” “ रज्जुरियं नाsयं सर्प:” इत्यादिवाक्येभ्योsपि लिङ्गाद्यर्थ विषयकोपस्थितरहितस्याsपि  पुरुषस्या sर्थाsवबोधो जायते, तेन हर्षविषादा: लोके सर्वे sनुभवन्तीति सर्वेषामनुभवसिद्ध: एव  || एवं सर्वानुभवसिद्धमपलप्य सर्वत्राsपि कार्यपरत्वमेवेति वदतां प्राभाकराणां मतं निरुपपत्तिकं प्रतिभाति   ||      क्रियाप्रयोजन साधनत्वमात्रेण क्रियापरत्वमेव, क्रियापरत्वमेवेति वचनं न सार्वत्रिकं भवितुमर्हति || रज्जुपिण्डे सर्पभ्रान्तिमत: भयकंपादिकं चाsनुभवत: पुरुषस्य “नाsयं सर्प:  किन्तु रज्जुरेव” इति आप्तेन रज्जुस्वरूपे उच्यमाने तत: रज्जुस्वरूपं ज्ञात्वा सर्पभ्रान्तिं जहाति तत्परयुक्त: भयकंपादिकञ्च जहातीति लोकेsनुभवसिद्धमेव || तत्र लिङ्आद्य नुसन्धानं वा तदर्थकोपस्थितिर्वा नैवापेक्यते || एवं नित्यशुद्धबुद्धमुक्तस्वभावे, निर्विशेषे, नित्यस्वप्रकाशानन्दब्रह्मणि तत्त्वमसी त्युपदिश्यमाने अनाद्यविद्या तद्वासनाकर्मकरणादिप्रयुक्तं ब्रह्माsपरनाम्नि परमात्मनि परिकल्पितां जीवभ्रान्तिं तत्त्वमसीतिमहावाक्योपदेशजन्यसाक्षात्कारेण जहाति || तन्मूलभूताsविद्यासहितां च जहाति || एवं च तत्र लिङ्ङ्आदीनामपेक्षा न जन्म शतेनाsपि कल्पयितुं शक्या || अपि च कर्माsन्यत् ज्ञानमन्यत् तयो: सर्वधा समुच्चय: न संभवत्येव || स्थितिगत्यो: विरुद्धत्वात्,  ‘नाsहं कर्ता’ ‘नाsहं भोक्ता किन्तु सच्चिदानन्दस्वरूप’ एवेति ज्ञानं, अहं कर्ता  अहं भोक्ता एतत्कर्म मया कर्तव्यम् एतत्फलं च मया भोक्तव्यम् इत्यादि आभिमानिकज्ञानं चैकस्यैकदा न संभवत: ||

                   ज्ञानं च वस्तु तन्त्रम् || तत्र ‘घटं पश्य’ इत्यत्र घटे चक्षु: यदा यदा निक्षिपति तदा तदा सहस्रसंख्याका: आप्ता: अपि तं पटं जानीहि इति वदन्तोsपि घटं पटत्वेन ज्ञातुं न शक्नोत्येव || तत्र द्रष्टु: घटविषयकज्ञानमेव जायते न पटविषयकं ज्ञानम् || एतादृशाभिप्रायमेव मनसि कृत्वा “ तत्र  लिङ्ङ्आदय: श्रूयमाणा: अपि कुण्ठीभवन्त्युपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यवत्” इत्यभिहितं भगवत्पादै: ||                                    

एवञ्च सर्वानर्थनिवृत्तिरूपे महति प्रयोजनेsवगम्यमाने वेदान्तानां कार्यपरत्वेनैव प्रामाण्यं न सिद्धपरत्वेनेति वचनं साहसमात्रम् ||

किञ्च कृत्स्नस्य वेदस्य कार्यपरत्वं वदतां प्राभाकरमतम् एवं पूर्वपक्षीक्रियते रत्नप्रभाकरै: || तथा हि :- ब्रह्मण: नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वं , अत्र वेदान्तेषु तस्याभानात् अथवा कार्यशेषत्वात्  

किं वा लोकसिद्धत्वात् आहोस्वित् मानान्तर विरोधात् इत्यादि ||

तत्राद्य: न घटते || तथाहि:- ब्रह्मात्मनो: अभिन्नत्वात् , आत्मन: प्रत्याख्यातुमशक्यत्वात् , ब्रह्मण: नास्तित्वं नोपपद्यते || किञ्च आत्मन: निराकरणमसाध्यमेव || तदुक्तं भगवत्पादै: “य एव हि निराकर्ता तस्यैवाsत्मत्वात्” इत्यादि ||

अपि च सर्वा: उपनिषद: मुक्तकण्ठं ब्रह्मैव प्रतिपादयन्ति वेदान्तेषु तस्याsभानादिति द्वितीयोऽपि परास्तो भवति ||

तथैव उत्पाद्यादि चतुर्विधद्रव्यविलक्षणत्वात् ब्रह्मण: , तस्य कार्यशेषत्वमपि नोपपद्यते ||

तथैव , यं तीर्थकारा: अपि न जानन्ति तस्य अलौकिकत्वं किमु वाच्यमिति ब्रह्मण: लोक सिद्धताsपि निराक्रियते ||

एवमेव, ब्रह्मण: केषाञ्चिद्वादिनां प्रमाणेन युक्त्या वा  अगम्यत्वान्न  मानान्तर विरोधित्वं तस्य || तथा च सर्वाभिरुपनिषद्भि:

नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावस्यात्मन: प्रतिपाद्यमानत्वात् भूतवस्तुपरो वेदभागो नाsस्तीति प्राभाकरोक्तं वचनं साहस मात्रमेवेति भगवत्पादानामाशयो व्याख्यात: रत्नप्रभाकारै: ||

किञ्च यद्यपि “ दृष्टो हि तस्यार्थ: कर्माsव बोधनम्” इत्यादीनि प्रवृत्ति-निवृत्ति-परत्वेनैव वेदस्य सार्थक्यं ब्रुवन्ति तथाsपि तद् धर्मजिज्ञासाविषयत्वम्  || किन्तु ब्रह्म मीमांसाशास्त्रे तत्परवेदान्तानां कार्यपरत्वं वक्तुं न शक्यते || अत एव वेदान्तप्रकरणघटितोपासनावाक्यानामपि उपासनाद्वारा अन्त:करणशुद्धिं संपाद्य आत्मज्ञानं संपादनीयमित्यत्रैव तात्पर्यम् || अत्र “सत्यं ज्ञाननमनन्तं ब्रह्म ” इत्यवान्तर वाक्यानां “तत्त्वमसि”  इत्यादि महावाक्यानां च निर्गुणब्रह्मपरत्वमेव नत्वन्यपरत्वम् || अवान्तरवाक्यानां तात्पर्यमवान्तर तात्पर्यमिति महावाक्यानां तात्पर्यं महा तात्पर्यमिति तद्वदुपवर्ण्य “ अहमीश्वरो वा” “अहमात्मा न वा ” “नाsहमीश्वर:” इत्यादि भेदभ्रमसंशयनिवर्तकत्वं महावाक्य ज्ञानस्यैव न तु सत्यं ज्ञानमनन्तमित्यवान्तर वाक्यजयज्ञानस्य इति विवरणे प्रतिपादितम् || एवं “तरति शोकमात्मवित्” (छा.उ *7.1.3) इत्यादौ आत्मज्ञाननिवर्त्यत्वं शोकशब्दवाच्यस्य बन्धस्य प्रतीयमानत्वात् ज्ञानैकसाध्या बन्धनिवृत्ति: न कर्मसाध्या,

बन्धस्याज्ञानविलसितत्वात् | एवं च बन्धनिवृत्ते: ज्ञानैकसाध्यत्वेन, ज्ञानस्य वस्तुतन्त्रत्वेन च ब्रह्मज्ञाने जाते निखिल संसारनिवृत्तिर्भवति ||

.....अनुवर्तते .....          

   

 

 

 

 

Friday, November 14, 2025

A Study of Ratnaprabha – 39

 

A Study of Ratnaprabha – 39

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम् 

                                                                                                              Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

....गताङ्कादग्रे....

-: प्राभाकरणां पूर्वपक्ष: :-

 

मीमांसकैकदेशिन: प्राभाकरा: कार्यान्वितार्थे शक्तिमिच्छन्ति || पदानामेव संसृष्टस्वार्थ प्रतिपादनमन्विताभिधानं नाम इति विवरणाचार्या: (पञ्चपादिकाविवरणम्-page-787) (अत्र अन्विताभिधानवादिनां प्राभाकरमीमांसकानां मते पदं शक्त्या न अन्वितं स्वतन्त्रं पदार्थमुपस्थापयति अपि तु पदान्तरेण अन्वितं पदार्थम् एव ||

             तथा च घटपदं न केवलं घटपदार्थं बोधयति , अपि तु आनयनादिक्रियया संबन्धयुक्तं घटपदमेव || एवं ‘आनय’ इति पदस्यापि न अनन्वितायां   क्रियायां शक्ति: , अपि तु घटादिपदार्थेन अन्वितायां क्रियायामेव || तथा चैतेषां मते पदं शक्त्या न  अनन्वितं स्वतन्त्रपदमुपस्थापयति अपि तु पदान्तरेणान्वितं पदार्थमेव ||

        एवं प्राभाकरास्तु सर्वस्यापि शास्त्रस्य कार्यपरत्वमभ्युपगच्छन्ति || तेषां च मतं “यद्यपि केचेदाहु: प्रवृत्तिनिवृत्तितच्छेष व्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीत्यादि प्रदर्शितं भगवत्पादै: || प्राभाकराणामयमभिप्राय: यत् सर्वस्यापि शास्त्रस्य कार्यपरत्वमेवेति || कार्यं नाम कृतिसध्यम् || अत एव ते कार्यान्वितशक्तिमभ्युपगच्छन्ति || कार्यत्व विषयतया - साक्षात्परंपरया वा निरूपिता या विषयता तादृशविषयताशालिशाब्द बुद्धित्वावच्छिन्नं प्रति लिङ्, लोट् , तव्यप्रत्ययान्यतमस्य कारणत्वम् || लोके हि ‘घटमानाय’ “ गामानय” “घटमानय”  “गां नय ”  “ गां बधान” इत्यादिषु आनयन, नयन, बन्धनादि कार्यान्वित   घटपटादिपदानां शक्तिरवधार्यते ||     

    “घटमानय”  इत्यत्र घटानयनं कार्यमिति बोधो जायते || कार्यत्वाsविषयतया साक्षान्निरूपिता विषयता आनयननिष्ठविषयता परम्परया निरूपिता विषयता तु घटादिनिष्ठा विषयता || तादृशबुद्धिं प्रति लिङ्गादिज्ञानस्य कारणत्वं अन्वयव्यतिरेकानुभवसिद्धम् || लिङ्गादिरहितस्य वाक्यस्य तु अर्थाsवबोधो नास्त्येव ||

‘सप्तद्वीपा वसुमती’ ‘राजाsसौ गच्छति’ इत्यादिस्थलेषु  सप्तद्वीपा वसुमती तामवेहि              

, जानीयाद्वा ; राजाsसौ गच्छति तं पश्य इति लिङ्गादिपदाध्याहारेणैव तत्र शाब्द बोधो निर्वाह्यते || द्वारमित्यादौ पिधेति पदाध्याहारेणैव शाब्दबोधो निर्वाह्यते || यत्र द्रव्यदेवताकं स्तूयते  तत्र यजेत इति विधिं परिकल्प्य विध्यर्थविषयकबोधजनकत्वेन      

 तादृशवाक्यस्य प्रामाण्यमभ्युपगम्यते ||

एवं वेदान्तवाक्येष्वपि ‘तत्त्वमसि’ इत्यत्र तत्त्वमसीत्युपासीत, ‘अहं ब्रह्माsस्मि’ इत्यत्र अहं ब्रह्मेत्युपासीत इत्येवं , “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादौ गम्यत्वरूप लिङ्गाद्यध्याहारेणैव  तत्र बोध: संपादनीय: प्रामाण्यञ्च संपादनीयम् ||

तथा च वस्तुमात्रकथनेन प्रयोजनं नास्तीति सिद्धबोधिवेदान्तानां कूटस्थब्रह्मबोधकत्वेन प्रामाण्यं न संभवति || अतस्तेषां यथाकथं चित् कार्यपरत्वेनैव प्रामाण्यं संपादनीयमिति तेषामाशय: ||

.....अनुवर्तते .....          

   

A Study of Ratnaprabha – 38

 

A Study of Ratnaprabha – 38

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

गताङ्कादग्रे

एवं भगवत्पादै: ब्रह्मात्मैकत्वविज्ञानस्य संपदादिनिराकरणेन पुरुषव्यापारतन्त्रत्वं

निराकृतं , सिद्धवस्तुत्वं च प्रतिपादितम् ||

 

एवमेव “अन्यदेव तद्विदितादथो sविदितादधि

(के.उ* 1.3)  यद्वाचाsनभ्युदितं येन वागभ्युद्यते तदेव् ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” ( के.उ*1.4) इत्यादि श्रुतीनां प्रशंसनेन  ब्रह्मण: विदिक्रियाकर्मत्वं , उपासनाकर्मत्वं च प्रतिषिध्यते || ननु ब्रह्मण: शास्त्रबोधाsविषयत्वे   शास्त्रयोनित्वानुपपत्तिरिति चेन्न || अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य || तथा च ब्रह्मण: शास्त्रजन्यबोधकृताsविद्या निवृत्तिफलशालित्वरुपशास्त्रप्रमाणकत्वमभ्युप गम्यते  ||

न शास्त्रजन्यबोधविषयत्वरूपं दृश्यत्वापत्ते: अनेकशास्त्रविरोधाच्चेति तत्र बोधजनकत्वेन प्रतिज्ञातत्वात् न ब्रह्मण: शास्त्रयोनित्वानुपपत्तिरिति भाव: || अत्र पुन: इयमाशंका स्यात् || तथा हि:- अविद्यानिवर्तकत्वेन  शास्त्रस्य प्रामाण्येsपि निवृत्तेरागन्तुकत्वात् अर्थात् जन्यत्वात् मोक्षस्यानित्यत्वं स्यादिति || अत्र सिद्धान्ते एवमुक्तं रत्नप्रभाकारै: || तथा हि :- जन्यत्वेsपि निवृत्तिरूपध्वंसस्य नित्यत्वात् आत्मरूपत्वाच्च नाsनित्यत्वप्रसङ्गो मोक्षस्य इति ||

 अपि च उत्पत्ति- विकार- आप्ति-संस्काररूपं चतुर्विधमेव   क्रियाफलम् ||    

अत्रोत्पाद्यं घटादि , विकार्यं दध्यादि ,आप्यं ग्रामादि , संस्कार्यं व्रीहिपोक्षणादिकं च || तत्र कर्मण: आवश्यकता अस्त्येव किन्तु ब्रह्मण: तद्भिन्नत्वान्न  कर्मापेक्षा || तथाहि:- अद्वितीयत्वादुत्पाद्यं न भवति || “साक्षी चेता केवलो निर्गुणश्च” (श्वेता .उ *6.11) इत्यादि श्रुतिभ्य: ब्रह्मण: निर्गुणत्वात्तस्य विकार्यत्वं न संभवति || किं चाssप्यत्वमपि तस्य नोपपद्यते || सर्वगतत्वेन नित्याप्तत्वात् || एवमेव संस्कार्यत्वमपि न घटते || तथा हि:- संस्कारो द्विविध: || संस्कार्यस्य गुणाधानेन वा स्या द्दोषापनयनेन वा || यथा व्रीह्यादौ     प्रोक्षणादिना गुणाधानलक्षणसंस्कार:, वस्त्रादौ तु क्षालनेन दोषापनायनसंस्कारश्च ||

एतद्वयमपि ब्रह्मणि न घटते || तथा हि:- अनाधेयातिशयब्रह्मस्वरूपत्वात् तत्र गुणाधानं न संभवति नित्य-शुद्ध-बुद्ध-मुक्तस्वरु पत्वाद्दोषापनयनञ्च ||    

 अपि च यथा आदर्श: निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म: तथैवाssत्मनि संस्क्रियमाणे मोक्ष: इति पूर्वपक्षे प्राप्ते  एवमुच्यते || आत्मन: अविकार्यत्वात् क्रियाश्रयत्वमपि नोपपद्यते इत्यादि || तस्मात् ज्ञानमेकं मुक्त्वा क्रियया गन्धमात्रमप्यनुप्रवेश:  इह नोपपद्यते इति सिद्धान्तितं भगवत्पादै: ||

 अत्र “ननु ज्ञानं नाम मानसी क्रिया”  इति ज्ञानस्यापि क्रियारूपत्वं सिषाधयिषु: पूर्वपक्षिण: शंकायां सिद्धान्ते “ यत्र वस्तुस्वरूपनिरपेक्ष्यैव चोद्यते “ इत्यादि वाक्यै: तयो: वैलक्षण्यं प्रदर्शितं भगवत्पादै: || तत्राsयं रत्नप्रभाव्याख्यानसारांश: ||

विषयवस्त्वनपेक्षा कृतिसाध्या च क्रिया || “ यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा ध्यायेद्वषट् करिष्यन्“ इति संध्यां मनसा ध्यायेत् “( ऐ .ब्रा*3-81) इति चैवमादिषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुंतन्त्रा च चोद्यते तादृशी क्रिया || ध्यानं यद्यपि   मानसं तथापि कृतिसाध्यत्वात्क्रियैव || परन्तु ज्ञानस्य ततो वैलक्षण्यम् || ततो वस्त्वव्यभिचारादपुंतन्त्रत्वाच्च ध्यानात् ज्ञानस्य महाद्वैलक्षण्यम् ||

अत्र ” आत्मानं पश्येत् “ (बृ.उ* 4.4.23)”ब्रह्म त्वं विद्धि”(के.उ*1.5) “आत्मा वा अरे द्रष्टव्य:” (बृ.उ* 2.4.5) इति ज्ञाने लिङ्-लोट्-तव्यप्रत्यया: विधायका: श्रूयन्ते अतो ज्ञानमपि विधेयमिति प्राप्ते उक्तं भगवत्पदै: || “ तद्विषये लिङ्गादय:   श्रूयमाणा: अपि अनियोज्यविषयत्वात् कुण्ठीभवन्त्युपलादिषु  प्रयुक्तक्षुरतैक्ष्ण्य वदित्यादि || कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानम् || तस्मिन् ज्ञानरूपविषये विधय: प्रवर्तयितु मशक्ता: भवन्तीति रत्नप्रभाविवरणम् || अपि चात्र ब्रह्मण: अहेयाsनुपादेयवस्तुविषयत्वात् ज्ञेयत्वेनाsपि विधेयत्वं नास्ति ||

 अथ किमर्थानि तर्हि “आत्मा वा अरे द्रष्टव्य: “  इत्यादि विधिच्छायानि वचनानीत्याशंकायां “स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानि” इत्युक्तं भगवत्पादै: ||   अत्र  ‘विधिच्छायानि’ इत्यत्र ‘प्रसिद्धयागादिविधितुल्यानि’ इति रत्नप्रभा ||          तथा च विधिप्रत्ययै: आत्मज्ञानं परमपुरु षार्थसाधनमिति स्तूयते, स्तुत्या आत्यन्तिके ष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्ति: आत्मश्रवणादि प्रतिबन्धिका  तन्निवृत्तिफलानि विधिपदानीति च रत्नप्रभासारांश:  ||

एवं च आत्मज्ञानप्रतिबन्धकनिवृत्तिफलत्वमेव विधेयत्वमिति सिद्धम्  || अत एव “आत्मा वा अरे द्रष्टव्य: इत्यादौ “द्रष्टव्य:”  इत्यत्र ‘दृशि’ धातोत्तर

तव्यप्रत्ययस्यार्हार्थकत्वं स्वीकृत्य आत्मा दर्शनार्ह: इति वक्तव्यम् || आत्मनोsद्वितीयत्वादात्मबोधे विधिर्नास्तीति  सर्वाश्च श्रुतय: उद्घोषयन्ति || तथा हि :- “इदं सर्वं यदयमात्मा“ (बृ.उ* 2.4.6) “यत्र त्वस्य सर्वमात्मै वाsभूत्तत्केन कं पश्येत्”(बृ.उ* 4.5.15) इत्यादि || अत्र आत्मन: कृति विषयत्वाभावे हानोपादानाय वा न भवतीति पूर्वपक्षे प्राप्ते “ अलङ्कारो ह्ययमस्माकं  यद्ब्रह्मावगतौ सत्यां  सर्वकर्तव्यताहानि: , कृतकृत्यता चेति सिद्धान्तितं भगवत्पादै: || तथा च श्रुति: ||

आत्मानं चेद्विजानीयादहमस्मीति पूरुष:   

किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत्” ( बृ.उ *4.4.12) इति || एवं च  ब्रह्मण: कृत्यसाध्यत्वात् , उपासनाsविषयत्वात्,  ज्ञान रूपत्वाच्च न प्रतिपत्तिविधिविषयत्वम् ||

 ...अनुवर्तते....

Thursday, November 13, 2025

A Study of Ratnaprabha – 37

 

A Study of Ratnaprabha – 37

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

 Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 गताङ्कादग्रे

1.    ब्रह्मामैकत्वविज्ञानस्य संपदादिरूप निराकरणम्

 अत्रैक्यज्ञानस्यापि अप्रमात्वं साधयितुं पूर्वपक्षी एवमाशङ्कते || तथाहि:- ब्रह्मात्मै कत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, संपदादि रूपत्वेन भ्रान्तित्वादिति || एवं च वेदान्तानां

संपदादिरूपविशेषोपासनापरत्वं स्यादिति तस्याशय: ||

सिद्धान्ते भगवत्पादै: ब्रह्मात्मैकत्वविज्ञानस्य संपदादिरूपत्वं निषिध्यते न चेदमित्यादि वाक्यै: || अत्र “ अल्पालंबन तिरस्कारेणोत्कृष्टवस्त्वभेदज्ञानं संपत् ” इति रत्नप्रभाकारा: (रत्नप्रभा -156) || यथा मन: स्ववृत्त्यानन्त्यादानन्त्यं, तत: उत्कृष्टा: विश्वेदेवा: अप्यनन्ता: इत्यानन्त्यत्वसाम्यात् विश्वेदेवा: एव मन: इति संपत् , तथा चानन्तफलप्राप्ति: भवति || तथा च  श्रुति: “ अनन्तं वै मनोsनन्ता: विश्वेदेवा: अनन्तमेव स तेन लोकं (बृ.उ*3-1-9) इत्यादि || प्रकृतेsपि चेतनत्वसाम्याज्जीवे ब्रह्माsभेद: संपत् इति||

  यदि ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपं स्यात्  तर्हि “तत्त्वमसि” “अहं ब्रह्माsस्मि” “अयमात्मा    ब्रह्म  इत्यादि श्रुतीनां  ब्रह्मात्मैकत्ववस्तु प्रतिपादनपर: पदसमन्वय: पीड्येत || अत: न सम्पद्रूपं ब्रह्मात्मैकत्वविज्ञानम् ||

 2.     ब्रह्मात्मैकत्वविज्ञानस्याध्यासरूपनिराकरणम् :

ब्रह्मात्मैकत्वविज्ञानमध्यासरूपमपि न भवति || अत्राsलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यास: इति रत्नप्रभा ( page-157) || 

यथा “ मनो ब्रह्मेत्युपासीत”( छा.उ-318-1) “आदित्यो ब्रह्मेत्यादेश:” ( छा.उ-3-19-1) इति मन आदित्यादिषु ब्रह्मदृष्ट्याsध्यास: || तथा च मन आदित्यादिषु ब्रह्मबुद्धि: एवमेव जीवेsपि ब्रह्मत्वमारोप्य अहं ब्रह्मेति व्यवहार: इति || अत्राsरोप्यप्रधाना संपत् , अधिष्ठान प्रधानोsध्यास: इति तयोर्भेद: (रत्नप्रभानुवाद: यतिवर बोलेबाबाविरचित: -page175) || यदि ब्रह्मात्मैकत्वविज्ञानमध्यासरूपं स्यात्तर्हि तत्त्वमस्यादिवाक्यानां पदसमन्वाय: पीड्येत||  अतो नेदं ब्रह्मात्मैकत्व विज्ञानमध्यासरूपम् ||

3.     विशिष्टक्रियायोगनिमित्तम्:

किं च ब्रह्मात्मैकत्वविज्ञानं वायुर्वाव संवर्ग: प्राणो वा व संवर्ग:  (छा.उ.4-3-1) इतिवत्

विशिष्टक्रियायोगनिमित्तमपि न भवति || तथा हि:- यथा प्रलयकाले वायु: अग्न्यादीन् संवृणोति  संहरतीति संवर्ग: || स्वापकाले प्राणो वागादीन् संहरतीति संहार क्रियायोगात् संवर्ग: इति ध्यानं छान्दोग्ये विहितम् || एवमेव वृद्धिक्रियायोगात्  जीवो ब्रह्मेति ज्ञानमिति || नैतत्समीचीनम् ||  विशिष्टक्रियायोगनिमित्ते  ब्रह्मात्मैकत्वविज्ञाने s भ्युपगम्यमाने “ भिद्यते हृ दयाग्रन्थि: छिद्यन्ते सर्वसंशया: क्षीयन्ते चाsस्य कर्माणि

तस्मिन् दृष्टे पराsवरे (मु.उ -2-2-8) इत्येवमादीनि अविद्यानिवृत्तिफलश्रवणान्युपरु ध्येरन् || अत:   विशिष्टक्रियायोगनिमित्तं   ब्रह्मात्मैकत्वविज्ञानम् ||

4.    ब्रह्मात्मैकत्वविज्ञानं न संस्काररूपम् :    

एवमेव  ब्रह्मात्मैकत्वविज्ञानम् आज्यावेक्षणादिकर्मवत्कर्मङ्गत्वसंस्कार रूपमपि न भवति || तथा हि :- यथा पत्न्यावेक्षितमाज्यं भवतीति उपांशु यागाद्यंगस्याssज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्माणि कर्तृत्वेनाङ्गस्यात्मन: संस्कारार्थं ब्रह्मज्ञानं विहितमिति || तन्न समी चीनम् ||   आज्यावेक्षणादिकर्मवत्कर्मङ्गत्वसंस्काररूपे

 ब्रह्मात्मैकत्वविज्ञाने sभ्युपगम्यमाने

ब्रह्म वेद ब्रह्मैव भवति” (मु.उ.2/3/9) इतादि तद्भावापत्ति वचनानि न सामञ्जस्येनो पपद्येरन् || अतो न कर्माङ्गत्वसंस्काररूपं ब्रह्मात्मैकत्वविज्ञानम्  ||

....अनुवर्तते ...

Tuesday, November 4, 2025

 

-:మహాత్మాగాంధీ పై దండకం:-

కన్నకూతురు’ నాటకము ఆముజాల నరసింహమూర్తి, తోలేరు, భీమవరం .

-:మహాత్మాగాంధీ పై దండకం:-

 

శ్రీమత్కరంచందు గాంధీ! స్వకీయాద్భుతోద్యన్మహాశక్తి సంతోషి తాత్మీయసంబంధి!   హిందూ, ముసల్మాన్, మహాంభోధిసంధానకార్యైకపానీయసంధీ ! జగత్ స్తుత్య గాంభీర్యకంధీ! సమస్తప్రపంచైకబంధూ! సుధీలోకపూర్ణేందు! సర్వప్రజాదాస్యవిచ్ఛేదకృద్రాజకీయోత్తమజ్ఞానసింధూ! భవత్తుల్యుడౌ సత్యవాక్పాలనామోఘసత్యాద్యహింసా, దయా,sస్పృశ్యతావారాణత్యాగశౌచామల స్వాంతుడీ యైదు ఖండంబులన్  ముందు జన్మించలేదంచు, ముందైన జన్మించ బోడంచు(జేయెత్తి వాకృచ్చెదన్, ధర్మ సంస్థాపనార్థంబు నారాయణామ్శంబునన్ , భారతాంబామణీ పుత్ర రత్నంబవై పుట్టి యన్యాధిపాక్రాంతిసంబాధితస్వీయదేశీయ దారిద్ర్య  ఘోరాంధకారంబు నిర్మూలనంబుంబొనర్పంగ సత్యాగ్రహాపూర్వ దివ్యాస్త్ర సంధానముం జేసి వేయించి యెవ్వారికిన్ లేశమాత్రంబు కష్టంబు నష్టంబు లేకుండ ప్రత్యర్థులన్ నౌకలెక్కించి సంద్రంబు దాటించి దేశైక సౌభాగ్య సంధాన ధౌరేయులౌ భవ్య రాజేంద్ర , పట్టాభి, నెహ్రూ, పటేల్ , టంగుటూరి ప్రకాశాది విద్వజ్జనస్కంధ పీఠంబులన్శాసనోద్భారమున్మోపి శాంత్యోప దేశంబులన్ జేయుచున్ సర్వదేశాల కాదర్శనీయుండవై యుండి * దిజ్గ్నాగ వేదాత్మ  భూచంద్రమోబ్దంబునన్ (1948) దేహలీ పత్తనంబందు సభ్యాళితో గూడి శ్రీరామనామ స్మృతిం జేయుచున్ దుష్ట గోడ్సే మతోన్మాది దుర్మారణాస్త్రప్రహారంబునన్నేలపై వ్రాలి ప్రాణంబులన్ బాసి సత్కీర్తికాయుండవైనావు కాలత్రయాదర్శమూర్తీ! సుధీచక్రవర్తీ ! జగత్పూర్ణకీర్తీ! నమస్తే !     నమస్తే !  నమస్తే !  నమ:                 

                          * దిజ్గ్నాగవేదాత్మ  భూచంద్రమోబ్దంబునన్ (1948) దిజ్గ్నాగ= అష్టదిగ్గజాలు(8)  వేద= (4) ఆత్మభూ: =బ్రహ్మ నవబ్రహ్మలు (9) చంద్రమ = చంద్రుడు (1) అబ్దంబునన్= సంవత్సరంలో . అంకానాం వామతో గతి: ( ఎడమవైపునుంచి లెక్కపెట్టాలి )

            ఈ శతకాన్ని నాకు అందించిన ప్రముఖ సాహితీ వేత్త శ్రీ తోపెల్ల బాలసుబ్రహ్మణ్యం గారికి సహస్రాధికకృతజ్ఞతలు .

<><><>