Wednesday, October 29, 2025

అనుభవాలు జ్ఞాపకాలు -13

 

అనుభవాలు జ్ఞాపకాలు -13

రచన: డాక్టర్ . చిలకమర్తి దుర్గాప్రసాదరావు


నేను ఆగ్రాలో ఉంటున్నప్పుడు ఒకసారి మా మేనకోడలు చి||సౌ||లలిత  మా ఇంటికి  వచ్చింది . అది డిసెంబరు నెల. మా అమ్మాయి, తను ఎక్కడికైనా తీసికెళ్ళమని నన్ను అడిగారు. ‘మథుర’ అప్పటికే చాల సార్లు చూడడం జరిగింది . ‘ఫతేపూర్సిక్రీ’ కూడ ఐపోయింది . ఇక అతి చేరువలో  ఒకటే మిగిలి ఉంది. అదే భరత్ పూర్ .    మన దేశంలో ఈ పట్టణానికి  ఒక ప్రత్యేకత ఉంది. శీతకాలంలో అంటే తీవ్రమైన చలికాలంలో కొన్ని వందల, వేల వలస పక్షులు తమ ప్రాంతాల్లో  ఉండే   చలికి తట్టుకోలేక  చైనా, రష్యా ,  సైబీరియా మొదలైన అతి శీతల ప్రాంతాలనుంచి ఇక్కడకు వచ్చి తలదాచుకుంటాయి. కొన్నాళ్లు అంటే కొన్ని నెలల పాటు  ఇక్కడ ఉండి చలి తగ్గుముఖం పట్టగానే తిరిగి వెళ్లి పోతాయి . కొన్ని పక్షులు కొల్లేరు కూడ చేరతాయి . ఇక్కడ మనదేశంలో  వాటికి ఆశ్రయం కల్పించి రక్షిస్తారు. నేను కృష్ణాజిల్లాలో చాల  సంవత్సరాలు పనిచేసినా అటు ‘కొల్లేరు’ గాని, ఇటు ‘మంగినపూడి’ బీచికి గాని ఎన్నడు వెళ్లలేకపోయాను. అవకాశం దొరకలేదు. ఆ సంగతలా ఉంచుదాం. ఇక కుటుంబ సమేతంగా బయలుదేరి  ‘భరత్ పూర్’ చేరుకున్నాం . కొన్ని వందల, వేల వలస పక్షులకు సహజమైన  ఆ వాసాలు మనకు అక్కడ కనిపిస్తాయి . అవి ఆనందంగా సంచరిస్తూ మనకు కనువిందు చేస్తాయి. కిలకిలారావాలతో వీనులవిందు కూడ సమకూరుస్తాయి . ఒకసారి అక్కడ ప్రవేశించిన వారికి వెంటనే తిరిగి రావాలని అనిపించదు. ఎంతసేపు ఉన్నా సమయం తెలియదు . రకరకాల పక్షులు ఉంటాయి కాబట్టి  ఎన్ని సార్లు చూసినా ఏవేవో ఎన్నడూ చూడనివి,  కొత్తవి కనిపిస్తూనే ఉంటాయి. మన వారు వాటిని ప్రేమతో ఆహ్వానిస్తారు. అవి వెళ్లిపోతుంటే బాధతో సాగనంపుతారు. అక్కడ ఉన్నంత సేపు నాకు మాత్రం ఎందుకో ‘సర్వం పక్షిమయం జగత్’ అనిపించింది.

ఎన్నో జ్ఞాపకాలు మనస్సులో చోటు చేసుకున్నాయి . ముఖ్యంగా నేను ఒకప్పుడు హిందు పత్రికలో చదివిన రెండు ఉత్తరాలు మనస్సులో మెదిలాయి . మన ప్రధాని శ్రీమతి ఇందిరాగాంధీ  ఆనాటి పాకీస్థాన్ అధ్యక్షులు జనరల్ జియా ఉల్ హక్ గారెకి ఒక ఉత్తరం వ్రాస్తూ  అయ్యా! కొన్ని వందల వలస పక్షులు కొన్ని వేల మైళ్ళ దూరం నుంచి  ప్రయాణం చేసి మా దేశంలోకి వస్తున్నాయి. అవి మీ దేశం మీదుగా వస్తాయి . మీరు దయ జేసి వాటికి ఎటువంటి ప్రమాదం వాటిల్లకుండా చూడండి అని ఆ ఉత్తరంలోని సారాంశం . ఆ నాడు మనకు వారికి ఇంతకంటే మెరుగైన సత్సంబంధాలు ఉండేవి . ఆయన వెంటనే సమాధానం వ్రాశారు. అమ్మా! మీ లేఖ అందింది. వాస్తవానికి మా దేశంలో పక్షుల వేట నిషేధం .  ఇక మీరు ప్రత్యేకంగా మమ్మల్ని అభ్యర్థించడం వలన వాటి గమనానికి ఎటువంటి ఆటంకాలు రాకుండా ఇతోధికంగా తగిన జాగ్రత్తలు తీసుకుంటాము అని ఉత్తరం వ్రాశారు. ఈ రెండు ఉత్తరాలను హిందూపత్రిక ప్రచురించింది . నేను ఆ ప్రాంతంలో తిరుగుతున్నంత సేపు ఇవి నా మనస్సులో చోటు చేసుకున్నాయి.                   

                                       <><><>

 

A Study of Ratnaprabha –34

 

A Study of Ratnaprabha –34

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

-: कर्मब्रह्ममीमांसयो: व्यत्यासनिरुपणम् :-

अपि च यद्यपि  आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति “विधिनात्वेकवाक्यत्वात्” इत्यादिसूत्राणि प्रवृत्तिनिवृत्तिपरत्वेन वेदस्य सार्थक्यं ब्रुवन्ति , प्रामाण्यञ्च संपादयन्ति तथापि तत् धर्म जिज्ञासाविषयम् || “अथाsतो धर्मजिज्ञासा” इत्यादि कर्तव्यधर्मा: तत्र प्रतिपादिता: सन्ति || धर्मस्तु कृतिसाध्यो भवति || कृतिसाध्यस्य विधेयत्वं युज्यते एव || तथा च ये ये धर्मा: अधिकारिभि: कर्तव्यत्वेन विहिता: वर्तन्ते ते सर्वेऽपि विधेया: भवितुमर्हन्ति || तत: तद्बोधकवाक्यानां प्रवृत्तिपरं चाप्युपपद्यते || अत: कर्ममीमांसाशास्त्रस्य प्रवृत्तिपरत्वमस्माभि: न निषिध्यते || कर्तुमकर्तुमन्यथा वा कर्तुं शक्यते लौकिकं वैदिकञ्च कर्म || यथा :-

अश्वेन गच्छति पद्भ्यामन्यथा वा न वा गच्छति || तथा:- “अतिरात्रे षोडशिनं गृह्णाति”               

“नाsतिरात्रे षोडशिनं गृह्णाति” “उदिते जुहोति” “अनुदिते जुहोति” इति भाष्ये भगवत्पादै: कृति साध्यत्वं प्रदर्शितम् || ब्रह्ममीमांसाशास्त्रे तु तत्परवेदान्तानां कर्मपरत्वं वक्तुं न शक्यते || कुत इत्युक्तौ सिद्धे वस्तुनि विकल्पो न संभवति || तथा हि :- एकस्मिन् घटे अयं घटो वा घट: स्याद्वा पट: स्याद्वा इति विकल्प: न संभवति || तथा विधिरपि न संभवति || ‘घटमान्य’ ‘घटं नय” “मा नय” इति घटकर्मकानयने विधिर्वा निषेधो वा स्यात्  || किन्तु घटे घटं कुर्यात् , घटं मा कुर्यात्  इति विधिनिषेधा: न संभवन्त्येव || तथा नित्य-शुद्ध-बुद्ध-मुक्त स्वभावे आत्मन्यपि || अस्यार्थ:   नित्य: नाशरहित:,  शुद्ध: अज्ञानादिमलरहित:, बुद्ध: चैतन्यस्वरूप: मुक्त: बन्धकालेsपि बन्धरहित: || ईदृशे ब्रह्मणि विकल्प,विधि,निषेधा: न संभवन्ति || अत: सिद्धबोधिवेदान्तानां  कार्यपरत्वेन प्रामाण्यं  न संभवतीति वयमपि ब्रूम: || तथा च कथं प्रामाण्यमित्युक्तौ प्रयोजनवदर्थपरत्वं प्रामाण्यम् , अज्ञातार्थज्ञापकत्वं वा प्रमाणमिति वक्तव्यम्  ||

अत्र प्रयोजनञ्च महत् दृश्यते || “तरति शोकमात्मवित्”(छा.उ.7.1.3), “ब्रह्मवेद ब्रह्मैव भवति”(मु.उ-2-2-9), “सोsश्नुते सर्वान् कामान्”(तै.उ.2-1-1) इत्यादौ जन्ममरणादि बन्धप्रयुक्तशोकनिवृत्तिरुक्ता भवति ||

ब्रह्मविदाप्नोति परम्” इत्यत्र ब्रह्मवित्  सर्वान् कामान् प्राप्नोति, “सोsश्नुते सर्वान् कामान्” इत्युक्तौ ब्रह्मलोके यावानानन्दो वर्तते  , वैकुण्ठे यावानानन्दो वार्तते,  कैलासादौ यावानानन्दो वार्तते तान् सर्वान् अनन्दान्  सहैव युगपदेव प्राप्नोतीति दर्शयति श्रुति: || एवं “रसो वै स: रसं ह्येवाsयं लभ्ध्वाsनन्दी भवति” (तै.उ *2-7) इत्यादौ परमानन्दलाभं ब्रह्मविद: दर्शयन्ति ||

मानुषानन्दमारभ्य ब्रह्मानन्द पर्यन्तमान्तरिकानन्दानां तारतम्यमभिधाय (तै.उ*2-8) “ स यश्चायं पुरुषे, यश्चासावादित्ये, स एक:स य एवं वित् (तै.उ *2.8 ) इत्यादिना सर्वानन्दानां  स्वरूपमुक्तं ब्रह्मेति प्रतिपादितं दृश्यते || एतादृशस्य महाप्रयोजनस्य श्रुतिषु उपलभ्यमानत्वात् अर्थबोधकत्वं प्रामाण्यं निर्विवादं सिध्यति || एवामेवाsज्ञात बोधकत्वमपि  सिध्यत्येव  ||  ब्रह्म च प्रत्यक्षादिप्रमाणैरनवगतम् || तथा च प्रमाणान्तराsनवगतब्रह्मबोधकत्वेन सिद्धबोधि वेदान्तानां  प्रामाण्ये संभवति सति कर्ममीमांसासूत्राण्युदाहृत्य प्रवृत्तिपरत्वा sभावादप्रामाण्यमिति प्रतिपादनमत्यन्तं निर्युक्तिकम् || यद्युभयो: पूवोत्तरमीमांसयो: एकशास्त्रत्वमभ्युपगम्य सिद्धबोधकत्वेन वेदान्तानां प्रामाण्यं न संभवति कार्यपरत्वेनैव प्रामाण्यमवश्यं वर्णनीयमित्युच्येत तर्हि “अथाsतो ब्रह्मजिज्ञासा” इति बादरायणसूत्रस्य “अथाsतो धर्मजिज्ञासा” इति जैमिनी प्रणीत सूत्रस्य च एकवक्यत्वप्रतिपादनमत्यन्तदुष्करम् ||

यद्येकमेव स्यात्छास्त्रं तथा “अथाsतो धर्मजिज्ञासा” इत्युक्त्वा “ अथाsतो परिशिष्टजिज्ञासा” इति ब्रूयात् || किन्तु तथा नोक्तम् || तथा च द्वयोरपि मीमांसयो: एकवाक्यत्वमभ्युपगम्य विधिवाक्यैकवाक्यत्वे नैव प्रामाण्यमभ्युपगन्तव्यं न सिद्धबोधकत्वेनेति यत्प्रतिपादनं तदत्यन्तनिर्युक्तिकमेव ||

अत्र वेदान्तस्य पूर्वमीमांसायामनन्तर्भावत्वं स्पष्टं प्रतिपादयन्ति रत्नप्रभाकारा: || तथा हि:- यदि विधिरेव वेदार्थ: स्यात् तदा सर्वज्ञो बादरायण: ब्रह्मजिज्ञासां न ब्रूयात् ब्रह्मणि मानाsभवात् || अतो ब्रह्मण: जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणाsनवगतब्रह्मपरवेदान्तविचार: आरम्भणीय: ||

एतावत्पर्यन्तं ब्रह्मैव नास्ति धर्म एव मुक्ति साधनमिति वदतां मीमांसकानां मतं संक्षेपेण निराकृत्य , सिद्धबोधिवेदान्तानां प्रामाण्यं साधितम् || इत: परं ब्रह्मबोधकत्वेन वेदान्तानां प्रामाण्यमस्त्येव तथाsपि विधिशेषत्वेनैव ब्रह्म समर्प्यते न तु प्राधान्येन (अनन्यषेशत्वेन) इति वदतां वृत्तिकाराणां मतं भाष्यकारोक्त दिशा विव्रियते ||

...अनुवर्तते ....                               

   

 

 

Tuesday, October 28, 2025

A Study of Ratnaprabha –33

 

 A Study of Ratnaprabha –33

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

सूत्राद्बहिरेव पूर्वपक्षमाकलय्य  सिद्धान्त प्रदर्शनार्थमेतत्सूत्रमिति वाक्तव्यं तत्तु समन्वयादिति || अत्र विवृतं भाष्यकारै: - तु शब्द:  पूर्वपक्षव्यावृत्त्यर्थ: ||  

 

तद् ब्रह्म सर्वज्ञं, सर्वशक्ति, जगदुत्पत्तिस्थितिलयकारणम्  इति वेदान्तशास्त्रादेवावगम्यते || कथम् ? समन्वयात् इत्यादि || अत्र भाष्यगतसमन्वयशब्द: एवं व्याख्यात: रत्नप्रभाकारै: || तथा हि:- सम्यगन्वय: समन्वय: || अन्वयो नाम तात्पर्यविषयत्वम् || तात्पर्यस्य सम्यक्त्वं नाम अखण्डार्थविषयकत्वम् इत्यादि || (ब्रह्मसूत्रशांकरभाष्य रत्नप्रभा - page -130) || तथा च उपक्रमोपसंहारादिषड्विधै: तात्पर्यनिर्णायकै: लिङ्गै: अखण्डमेव ब्रह्म बोध्यते इति षड्विधलिङ्गोपेत तात्पर्यविषयत्वादखण्डं ब्रह्म वेदान्तविषय: इत्यर्थ: सिद्ध्यति|| एवञ्च वेदान्तानामखण्डार्थ बोधकत्वमुपक्रमोपसंहारादिषड्विधलिङ्गै: निरूपितं रत्नप्रभायाम् || तथा हि :-

“ उपक्रमोपसंहारावभ्यासोsपूर्वता फलम्

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये “  इति च   षड्विधलिङ्गानि ||

अत्र   उपक्रमोपसंहारावेकं लिङ्गम्  || ताभ्यां   विचार्यमाणवाक्यस्य, आद्यन्तभागयोरेकार्थपर्यवसानं लभ्यते || तदुक्तम् :- “प्रकरणप्रतिपाद्यस्य, तदाद्यन्तयोरुपपादनमुपक्रमोपसंहारौ” इति  ( वेदान्तसार: * page-105) ||

अत्र “ सदेव सोम्य” इत्युपक्रम:  ऐतदात्म्यमिदं सर्वम्

  इत्युपसंहार: || तथा हि:- छान्दोग्ये उद्दालक: पुत्रमुवाच || “ हे सौम्य ! प्रियनन्दन ! इदं सर्वं जगत् अग्रे सृष्टे: प्राक्  , (उत्पत्ते: प्राक्काले) सदबाधितं ब्रह्मैवाssसीत्” इति ||

अत्र ‘एव’ कारेण जगत: पृथक् सत्ता निषिध्यते || सत: सजातीय, विजातीय, स्वागतभेदनिरासार्थं “एकमेवाद्वितीयम्“ इति पदत्रयम् || एवमद्वितीयं ब्रह्मोपक्रम्य,       ऐतदात्म्यमिदं सर्वम्’ (छा.उ* 6-8.7.16)  इत्युपसंहरति || इदमुपक्रमोपसंहारैकरुप्यं तात्पर्यलिङ्गम् || तात्पर्यविषयत्वेन संदिग्धानां बहूनां मध्ये यस्मिन्नेवाद्यन्तभागयो: पर्यवसानं तस्मिन्नेव तात्पर्य निर्णय: इति विज्ञेयम्  ||

 

अभ्यासो नामाsनन्यपरं पुन: श्रवणम् || उक्तं च “ प्रकरणप्रतिपाद्यस्य वस्तुन: तन्मध्ये पौन:पुन्येन प्रतिपादनमभ्यास: इति || वेदान्ते  आदरज्ञापनद्वारा तस्य तात्पर्यज्ञापकत्वम् || तदुक्तं वाचस्पतिमिश्रै: ” अभ्यासे  हि भूयस्त्वमर्थस्य भवति यथा अहो! दर्शनीया अहो! दर्शनीया इति ( भामती -page-6)||

प्रकृते अद्वितीयवस्तुनि प्रतिपाद्यमाने मध्ये “तत्त्वमसि” इति (छा .उ* 6-8-7-16) नवकृत्वप्रतिपादनमभ्यास: ||

अत्र तत्पदेन सर्वज्ञाविशिष्टचैतन्यं परमेश्वरो वाच्य: || ‘त्वम्’ पदेन किञ्चिज्ञविशिष्टचैतन्यो जीव: वाच्य: || तत्रोभयो: सामानाधिकरण्याsभावात् तत्साधनार्थं जहदजहल्लक्षणा आश्रयणीया भवति || तथा च अत्र सर्वज्ञत्वकिञ्चिज्ञत्वांsशे  जहल्लक्षणा, चैतन्यांsशे अजहल्लक्षणा चेति तयो: सामानाधिकरण्यसिद्धि: || एतदभिप्रेत्योक्तं     विद्यारण्यश्रीचरणै: || तथा हि :-

तत्त्वमस्यादिवाक्येषु  लक्षणा भागलक्षणा

सोsयमित्यादिवाक्यस्थपदयोरिव नाsपरा  (पञ्चदशी -VII-74) इति ||

अपूर्वता नाम  “प्रकरणप्रतिपाद्यस्य अद्वितीयवस्तुन: प्रमाणान्तराsविषयीकरणम्” (वे.सा * page-१०६) ||

अत्र वेदान्ते रूपादिहीनाsद्वितीयब्रह्मण: अन्यप्रमाणगोचरत्वाsभावात् केवलेनोपनिषत्प्रमाणेन गोचरत्वाच्चाsपूर्वत्वम् ||

                        फलं नाम प्रकरणप्रतिपाद्यस्याssत्मज्ञानस्य, तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणप्रयोजनम् (वे.सा * page-१०६) ||

वेदान्ते   “अत्र वा व किल तत्सौम्य न निभालयसे”  इत्यादि ||

संघाते स्थितं  प्रत्यग् ब्रह्म न जानासीत्यथ: || तस्य तावदेव चिरं  यावन्न विमोक्ष्ये अथ संपत्स्ये “ ( छा .उ *6.14.2) इति ब्रह्मज्ञानात्  मोक्षस्य फलमुक्तं विदुष: || तत्रेदं रत्नप्रभाविवरणम् || तथा हि :- तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्ब: || अथ देहपातानन्तरं विद्वान् ब्रह्म संपत्स्यते विदेह कैवल्यमनुभवतीत्येतदेवात्र फलम्  (रत्नप्रभा-page -133) || 

अर्थवादो नाम प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनम् (वेदान्तसार:- page -107) || अत्र वेदान्ते प्रकरण प्रतिपाद्यस्य ब्रह्मण:  प्रतिपादनं पुन:  “ अनेन जीवेनात्मनाsनुप्रविश्य” इत्यादिषु स्थलेषु कृतमित्यर्थवाद: || अत्र ब्रह्मण: अद्वितीयप्रतिपादकत्वमर्थ वादप्रयोजनम् ||

उपपत्तिर्नाम  उक्तधीविषयस्याबाधितत्वम् || अत्रोक्तं वेदान्तसारे “प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणयुक्तिरुपपत्ति: || प्रकरणेsस्मिन् “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” (छा.उ*6-1-4) इत्यादिमृदादिदृष्टान्तै: प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता ||

                       एवमेव आत्मा वा इदमेक एव अग्र आसीत् (ऐत.उ*2-1-1-1) “तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्” “अयमात्मा ब्रह्म सर्वाsनुभू:”(बृ.उ*2-2-11) इत्यादि वाक्येष्वपीत्यवगन्तव्यम् || अत्र ऐतरेय - बृहदारण्यक-छान्दोग्य - मुण्डकोपनिषद:      क्रमेण ऋग्यजुस्सामाधर्वणान्तर्गता: इति अखण्डमेव ब्रह्म प्रतिवेदान्तं समर्प्यते इति ज्ञातव्यम् || एवञ्च वेदान्तानां षड्विधतात्पर्यलिङ्गै: अखण्डमेव ब्रह्म बोध्यते इति न युक्तं तेषां कार्यार्थत्वं कल्पयितुं यस्मिन् शब्दस्य तात्पर्यं स एव शब्दार्थ: यत्पर: शब्द: स: शब्दार्थ: इति न्यायादित्युक्तं रत्नप्रभाकारै: ||

 

    ...अनुवर्तते......

        

 

                                            

Tuesday, October 21, 2025

A Study of Ratnaprabha – 32

                                                         A Study of Ratnaprabha – 32

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम् 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

                                                  समन्वयाधिकरणम् 

अस्मिन् समन्वयाधिकरणे 1.ब्रह्मण: शास्त्रप्रमाणकत्वे  भाट्टमीमांसकानां  पूर्वपक्ष:,

तत् खण्डनम् ;  2. वृत्तिकारपूर्वपक्ष:, तन्निरास: ; 3. प्राभाकरमीमांसकानां पूर्वपक्ष:, तन्निराकरणं;  4. मोक्षस्वरूपादिकं च विवृतानि भाष्यकारै: ||

{A} ब्रह्मनास्तिकत्वे तुल्येsपि भाट्टमते   सिद्धे पदानां शक्ति: , प्राभाकरमते कार्यान्विते शक्ति: ||

{B} कार्यान्विताsर्थे शक्तितौल्येsपि वृत्तिकारमते ब्रह्माsस्तित्वाsनङ्गीकारेण मतत्रैविध्यमिति विज्ञेयम् ||

                   मीमांसकेषु सांप्रदायद्वयं वर्तते || भाट्टसंप्रदाय: प्राभाकरसांप्रदायश्चेति || तत्र भाट्टा: अभिहितान्वयवादिन:, प्राभाकरास्त्वन्विताभि धानवादिनश्च || उभावपि कर्मप्राधान्यवादिनाविति कर्ममीमांसकावेव || पदेभ्य: प्रतिपन्नानां पदार्थानां संसृष्टपरस्परार्थान्वायबोधनमभिहितान्वयो नामेति विवरणाचार्य: (पञ्चपादिकाविवरणम्-page776) ||

एतन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव  पदन्याकाङ्क्षादिसहकृतया तत्तत्पदाव्युत्पत्त्यैव शक्त्या लक्षणया वा परस्परान्वितं विशिष्टार्थं बोधयन्ति || विशिष्टार्थबोधनेsतिरिक्ताया: वाक्यशक्ते: अपेक्षा नास्तीत्यर्थ: || अयमेव वाक्यार्थबोध: शाब्दबोध: इति चोच्यते || किञ्च “ज्योतिष्ठोमेन स्वर्गकामो यजेत“ इत्यादौ तप्रत्यय: प्रकृत्यर्थोपरक्तां भावनामभिधत्ते इति

सिद्धे व्युत्पत्तिमिच्छतां भाट्टाचार्याणामभिप्राय: ||  

प्रकृते ब्रह्मण: शास्त्रयोनित्वविषये भाट्टा: पूर्वपक्षं             

कुर्वन्ति || तेषामभिप्राय: “कथं पुन: ब्रह्मण: शास्त्रयोनित्वमुपपद्यते” इत्यारभ्य “तस्मान्न ब्रह्मण: शास्त्रयोनित्वमित्यन्तम् “ अनूदितं भगवत्पादै: || तेषामभिप्रायसारांश: अस्माभि: प्रपञ्चीक्रियते ||

तथा हि :- ब्रह्मण: शास्त्रयोनित्वं नोपपद्यते || तथा हि :-

प्रवृत्तिनिवृत्तिपरं हि शास्त्रम् ||उक्तञ्च ||

“प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा

पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते” इति ||

तद्यथा :- “यजेत स्वर्गकाम:” “न कलञ्जं भक्षयेत्“ ”नाsनृतं वदेत् “ इति विधिप्रतिषेधात्मकं शास्त्रमुपलभ्यते || तन्निहित अर्थात् विधिसन्निहितार्थवादवाक्यानां विधिवाक्यैकवाक्यत्वं संपाद्य प्रामाण्यं निर्वाह्यते || “ स्वाध्यायोsध्येतव्य:” इति अध्ययनविधिगृहीतस्य सर्वस्याsपि वेदस्य प्रामाण्यमवश्यं संपादनीयम् || “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्”(जै .सू . 1-2-1) ||

तस्मादनित्य उच्यते “ इति जैमिनीयसूत्रम् || तस्याsयमर्थ: || अम्नायरूपवेदस्य क्रियार्थत्वात् = कार्यपरत्वात् ; अतदर्थानाम् = अक्रियाबोधकपदानां;

आनर्थक्यं = अप्रामाण्यं तस्मादनित्यत्वमुच्यते इति पूर्वपक्षसूत्रमिदम् || तत्र “ दृष्टो हि तस्यार्थ: कर्मावबोधानम् “ अर्थात्  तस्य = वेदस्य ,अर्थ: = प्रयोजनम् , यत्कर्मावबोधनम् = कर्तव्यबोधनमेव || एतदर्थबोधकशाबरभाष्यञ्च वेदस्य प्रवृत्तिनिवृत्ति परत्वमेव बोधयति || तत्र सिद्धान्तसूत्रम् ||     

  विधिनात्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्यु: (जै.सू *1-2-7) इति || एकवाक्यत्वात्   विधीनां विधेयानां स्तुत्यर्थेन विधिना = विधिवाक्येन एकवाक्यत्वात् = एकविषिष्टार्थबोधकत्वात् स्यु: अर्थवादा: सफला: स्यु: इति || तथा च अर्थवादानां विधेयस्तावकत्वेनैव प्रामाण्यं संपाद्यते || न तु संबन्धमन्तरेणार्थवादानां प्रामाण्यं संभवति || यथा “वायव्यं श्वेतमालभेत भूतिकाम: ” इति विधिवाक्य सन्निहितानां   “वायुर्वै क्षेपिष्ठा देवता”इत्यादीनामर्थवादानां विधिवाक्यैकवाक्यत्वं पूर्वपक्षगन्थे  भगवत्पादैरपि प्रदर्शितम् || एवं बर्हिषि रजतं न देयम् इति निषेधवाक्यसमीपस्थ  “सोsरोदीत्“,   “यदरोदीत्“ इत्यादिनिन्दार्थवाक्यानां  

निषेध्यनिन्दापरत्वेन प्रामाण्यं संपाद्यते || तथा च  “सत्यं ज्ञानमनन्तं ब्रह्म” “आत्मैवेदं सर्वम्” “ब्रह्मैवेदं सर्वम् “ नित्यं विज्ञानमानन्दं ब्रह्म “ “ तरति शोकमात्मा वित् “प्रज्ञानं ब्रह्म“ इत्यादि वेदान्तवाक्येषु पूर्वं वा परं वा  विधिर्नोपपद्यते || तथा च विधिसंबन्धविरहितानामेतेषां वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिफलत्वाsभावात् केवलसिद्धबोधकत्वेन प्रामाण्यं न संभवति || अत: एतेषां वाक्यानां  प्रामाण्यसंपादनाय देह्न्द्रियसंघाता तिरिक्ताsत्मज्ञानं प्रवृत्तौ, निवृत्तौ च उपयुज्यते ||

तथाहि:- देह एव चेदात्मा आमुष्मिकफलप्रदकर्माणि न प्रवर्तन्ते || देहस्य नाशेन देहरूपात्मन: नष्टत्वात्  || कालान्तरभाविस्वर्गभोक्तृत्वं तस्य न संभवतीति तादृशकर्मसु न प्रवर्तेत || एवं कालान्तरभाविनरकदु: खप्रदनिषिद्धकर्मभ्य: न निवर्तेत ||

 अत: विहितकर्मप्रवृत्त्यर्थं, निषिद्धकर्मनिवत्त्यर्थं देहेन्द्रि यसंघाताsतिरिक्तस्याssत्मनो ज्ञानमावश्यकम् || तथा च आत्मा वा अरे द्रष्टव्य: “ इत्यत्र  आत्मा देहेन्द्रियातिरिक्तत्वेन द्रष्टव्य: इत्यर्थो वक्तव्य: ||

“ ब्रह्मविदाप्नोति परम् “ इत्यादिकं त्सावकं आत्मज्ञानं स्थावकमेवेति वक्तव्यम् || एवञ्च शस्त्रप्रमाणकत्वं ब्रह्मण: न संभवतीति प्राप्ते तत्समाधानार्थं “तत्तु समन्वयात् “ इति सूत्रम् ||        
----अनुवर्तते------
          

Monday, October 20, 2025

 

A Study of Ratnaprabha – 31

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

Bhasha praveena , Vedanta vidya Praveena,

M A (Sanskrit), M A (Telugu), M A (Philosophy)

 & Ph D (Sanskrit)

 

-: अधिकरणरचना :-  

                मोक्षसाधनीभूतब्रह्मज्ञानाय श्रवणात्मकवेदान्तविचार: कर्तव्य: इति प्रथमसूत्रेणोक्तम् |

द्वितीयसूत्रेण विचारणीयब्रह्मण: लक्षणादिकमुक्तम् || तस्य ब्रह्मण: जगत्कारणत्वेन अर्थानुलब्धं सर्वज्ञत्वं शास्त्र प्रमाणकत्वञ्च तृतीयसूत्रेणोक्तम् || तच्च शास्त्रप्रमाणकत्वं ब्रह्मण: कथमित्याशंकायां ब्रह्मप्रतिपादकै: वेदान्ताभिधैर्वेदभागै: ब्रह्म प्रतिपाद्यते इति वेदान्तानां समन्वय: कर्तव्य: इति तदर्थं समन्वयाधिकरणमारभ्यते ||

अस्याधिकरणस्य मूलभूतं सूत्रं तत्तु समन्वयात् इति || किन्तु तद्ब्रह्म वेदान्तात् स्वातन्त्र्येणैवावगम्यते न तु कर्तृ देवतादिप्रतिपादनद्वारा कर्मशेषतया उपासनाङ्गतया वा इति सूत्रस्याsस्य सारभूतोsर्थ: ||

सदेव सोम्य इदमग्र आसीत्” (छा.उ* 6.2.1)

सत्यं ज्ञानमनन्तं ब्रह्म (तै*उ-2.1.1.) इत्यादीनि विषयवाक्यानि ||

वेदान्तानि कर्तृदेवतादिप्रतिपादनद्वारा कर्माङ्गतया ब्रह्म प्रतिपादयन्ति उत स्वातन्त्र्येण  वा इति संशय: ||

वेदान्तानि साक्षाद्ब्रह्म न प्रतिपादयन्ति, तत्प्रतिपादने  पुरुषा र्थाsभावात् || किन्तु परम्परया कर्मापेक्षितकर्तृ देवतादिप्रकाशनार्थत्वेन ब्रह्म प्रतिपादयन्ति इति पूर्व पक्ष: ||

वेदान्तवाक्यानि कर्मकाण्डान्तर्भूतानि न भवन्ति, किन्तु तद्भिन्नान्येव || अपि च वेदान्तानि उपक्रमादिषड्विधलिङ्गै: ब्रह्मैव प्राधान्येन (तात्पर्येण ) प्रतिपादयन्ति || किञ्च तत्प्रतिपादनेनाsर्थनिवृत्तिरूपप्रयोजनस्य सत्त्वात् तन्न व्यर्थं भवतीति सिद्धान्त: ||

पूर्वसूत्रद्वितीयवर्णकेन (शास्त्रं योनि: यस्य शास्त्रयोनि: तस्मात् शास्त्रयोनित्वात् ) इति आक्षेपस्य सत्वादाक्षेपसंगति: ||

द्वितीयवर्णके कृत्स्नवेदान्तशास्त्रमधिकरणस्य विषय: ||

वेदान्तानि आत्मा वा अरे द्रष्टव्य: इत्यादीनि किमुपासना विधिं बोधयन्ति उत ब्रह्म साक्षात्कारे वा तेषां तात्पर्यमिति संशय: ||

आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति नियमेन कृत्स्नस्य वेदस्य विधिपरत्वात्, वेदान्तवाक्येष्वपि श्रोतव्यो  मन्तव्य: इत्यादि वाक्येषु च विधिदर्शनात् श्रोतव्य इत्यादि वाक्यानि उपासनाविधायकानि इति पूर्वपक्ष: ||

       यत् कर्त्रधीनं न भवति तस्मिन् विधिर्न संभवति ||

वेदान्तेषु दशम: त्वमसि इत्यादिसिद्धवस्तुबोधकान्यपि वाक्यानि सन्ति || शब्दबोधनात्प्राक् प्राप्तस्याsसंभावना विपरीतभावनयोर्निवृत्तये व्यापाररूपकर्तृतन्त्रं  मनननिदि ध्यासनानां विधानम् || परन्तु एतेषां तात्पर्यं सिद्धवस्तुनि ब्रह्मण्येव || तदुक्तं  लघुवार्तिके : -

न प्रतीचि ब्रह्म दृष्टिं विद्यते तत्त्वमादिके

नाप्युपास्ति विधेश्शेषं ब्रह्मात्मैक्यं प्रमापयेत्त् ||

इत्यादि  ( रत्नप्रभा -यतिवर श्री बोलेबाबा  विरचितेन भाष्यरत्नप्रभाभाष्यानुवादेन च समल्न्कृता  -page. 133) पूर्वाधिकरणमत्र प्रसंगसंगति: 

                                                           ...अनुवर्तते ....