Friday, June 7, 2024

A Study of Ratnaprabha-Part-9 . अध्यास: (superimposition) Dr. Ch. DurgaprasadaRao.

A Study of Ratnaprabha-Part-9 रत्नप्रभाविमर्शे तृतीयोsध्याय: {Ratnaprabhaa vimarsha} अध्यास:(superimposition) Dr. Ch. DurgaprasadaRao. अत्र लक्षणपरभाष्यं, संभावनापरभाष्यं, प्रमाणपरभाष्यं चेत्यध्यासभाष्यं त्रिधा विभक्तम् || तथा हि:- आह कोsयमध्यासो नाम एत्यारभ्य “एवमविरुद्ध: प्रत्यगात्मन्यनात्माध्यास:” इत्यन्तं संभावनापरभाष्यं , तमेतमविद्याख्यम् इत्यारभ्य सर्वलोकप्रत्यक्ष: इत्यन्तं प्रमाणपरभाष्यं चेति विज्ञेयम् || तत्रादौ पूर्वपक्षी “कोsयमध्यासो नाम?” इति वाक्येनाध्यासलक्षणं किमिति पृच्छति || अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थमाहेति परोक्ति: इति रत्नप्रभाकारा: ( रत्नप्रभा- page- 40) सिद्धान्ते तु भगवत्पादै: “ स्मृतिरूप: परत्र पूर्वदृष्टावभास:” इत्यध्यासलक्षणं प्रदर्शितम् (ब्र.सू.शां.भा-p. 45) || एतद्व्याख्यानावसरे रत्नप्रभाकारै: “ अत्र परत्र अवभास:” इत्येव लक्षणम्, शिष्टं पदद्वयं ददुपपादनार्थमित्युक्तम् (7) तत्र परत्र = शुक्तिशकलादौ, अवभास: = परस्य रजतस्यावभास: || एकस्मिन् वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास: इत्युक्तं भवति || दृष्टं = दर्शनं , पूर्वानुभव:, पूर्वानुभवजन्य: संस्कारजन्य: इत्युक्तं भवति || तथा च पूर्वदर्शनादवभास्यते इति पूर्वदृष्टावभास: || स्मृतिरुप: इत्यत्र स्मर्यते इति स्मृति: (सत्यरजतादि) स्मृते: रुपमिव रूपं यस्य स: स्मृतिरूप: इत्यर्थस्वीकारेण स्मर्यमाणसदृश: इत्यर्थ; फलति || सिद्धान्ते तु भगवत्पादै: स्मृतिरूप: परत्र पूर्व दृष्टावभास: इत्यध्यासलक्षणं प्रदर्शितम् || (ब्रह्मसूत्रशांकरभाष्यम्-page-45) एतद्व्याख्यानावसरे रत्नप्रभाकारै: अत्र परत्र अवभास: इत्येव लक्षणं शिष्टं पदद्वयं तदुपपादनर्थमित्युक्तम् ( रत्नप्रभा-page – 41)|| तत्र परत्र = शुक्तिशकलादौ अवभास: = परस्य रजतस्यावभास:|| एकस्मिन् वस्तुनि अन्यवस्त्वात्मकवृत्तिरेवाध्यास: इत्युक्तं भवति || दृष्टं दर्शनं पूर्वानुभव: , पूर्वानुभवजन्य: संस्कारजन्य: इत्युक्त: भवति || तथा च पूर्वदर्शनादवभास्यते इति पूर्व दृष्टावभास: || स्मृतिरूप: इत्यत्र स्मर्यते इति स्मृति: (सत्यरजतादि:) || स्मृते: रुपमिव रूपं यस्य स: इत्यर्थस्वीकारेण स्मर्यमाणसदृश: इत्यर्थ: फलति || एवञ्च प्रपञ्चभ्रमोsपि पूर्वप्रपाञ्चानुभव जन्यसंस्काराधीन: पूर्वप्रपञ्चसदृश: सततं प्रवाहरुपेणानुवर्तते इति विवृतम् || अयमध्यास: साद्यनादिभेदेन द्विविध: || अत्र सादित्वं जन्यत्वमनादित्वमजन्यत्वाम् || अहङ्काराध्यास: सादि: , अविद्याचितो रध्यासोsनादि: || अत्र द्वितीयस्यानादित्वे “जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा अविद्या तच्चितोर्योग: षडस्माकमनादय:” इत्यभियुक्तोक्ति: प्रमाणम् || अत्र साद्यनाद्यध्याससाधारणलक्षणन्त्वेवमुक्तं रत्नप्रभाकारै: || “एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ता भाववत्यवभास्यत्वमध्यस्तत्वम्” इति (8)|| अस्य लक्षणस्य समन्वयप्रकारश्चेत्थमुक्तम् || तथा हि :- राजताध्यासे एकावच्छेदेन = इदन्त्वावच्छेदेन , स्वसंसृज्यमाने = अत्र स्वपदम् अध्यासर्वेनाभिहितवस्तुपरं, तच्च रजतं, आरोपरजतेन स्वसंसृज्यमाने शुक्ति शकले , वस्तुत: स्वाsत्यन्ताभाववति = पारमार्थिकावच्छिन्नप्रतियोगिताकराजताs भाववति अवभास्यत्वम् इदं रजतम् इति भासमानत्वं राजतेsस्तीति लक्षण समन्वय: || .....अनुवर्तते......

No comments: