A
Study of Ratnaprabha – 37
रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
DR.
CHILAKAMARTHI DURGA PRASADA RAO
1.
ब्रह्मामैकत्वविज्ञानस्य संपदादिरूप निराकरणम्
संपदादिरूपविशेषोपासनापरत्वं
स्यादिति तस्याशय: ||
सिद्धान्ते
भगवत्पादै: ब्रह्मात्मैकत्वविज्ञानस्य संपदादिरूपत्वं निषिध्यते न चेदमित्यादि
वाक्यै: || अत्र “ अल्पालंबन तिरस्कारेणोत्कृष्टवस्त्वभेदज्ञानं
संपत् ” इति रत्नप्रभाकारा: (रत्नप्रभा -156) || यथा मन: स्ववृत्त्यानन्त्यादानन्त्यं, तत: उत्कृष्टा: विश्वेदेवा: अप्यनन्ता: इत्यानन्त्यत्वसाम्यात् विश्वेदेवा: एव
मन: इति संपत् , तथा चानन्तफलप्राप्ति: भवति || तथा च श्रुति: “ अनन्तं
वै मनोsनन्ता:
विश्वेदेवा: अनन्तमेव स तेन लोकं (बृ.उ*3-1-9) इत्यादि || प्रकृतेsपि चेतनत्वसाम्याज्जीवे
ब्रह्माsभेद: संपत् इति||
यदि ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपं स्यात्
तर्हि “तत्त्वमसि” “अहं ब्रह्माsस्मि” “अयमात्मा ब्रह्म”
इत्यादि श्रुतीनां
ब्रह्मात्मैकत्ववस्तु प्रतिपादनपर: पदसमन्वय: पीड्येत || अत: न सम्पद्रूपं ब्रह्मात्मैकत्वविज्ञानम् ||
3.
न विशिष्टक्रियायोगनिमित्तम्:
किं च ब्रह्मात्मैकत्वविज्ञानं “ वायुर्वाव संवर्ग: प्राणो
वा व संवर्ग: (छा.उ.4-3-1) इतिवत्
विशिष्टक्रियायोगनिमित्तमपि न भवति || तथा हि:- यथा प्रलयकाले वायु:
अग्न्यादीन् संवृणोति संहरतीति संवर्ग: ||
स्वापकाले प्राणो वागादीन् संहरतीति संहार क्रियायोगात् संवर्ग: इति ध्यानं छान्दोग्ये
विहितम् || एवमेव वृद्धिक्रियायोगात् जीवो
ब्रह्मेति ज्ञानमिति || नैतत्समीचीनम् || विशिष्टक्रियायोगनिमित्ते
ब्रह्मात्मैकत्वविज्ञाने s भ्युपगम्यमाने “ भिद्यते हृ दयाग्रन्थि: छिद्यन्ते सर्वसंशया:
क्षीयन्ते चाsस्य कर्माणि
तस्मिन् दृष्टे
पराsवरे ” (मु.उ -2-2-8) इत्येवमादीनि अविद्यानिवृत्तिफलश्रवणान्युपरु ध्येरन् ||
अत: विशिष्टक्रियायोगनिमित्तं ब्रह्मात्मैकत्वविज्ञानम्
||
4.
ब्रह्मात्मैकत्वविज्ञानं न संस्काररूपम्
:
एवमेव ब्रह्मात्मैकत्वविज्ञानम् आज्यावेक्षणादिकर्मवत्कर्मङ्गत्वसंस्कार
रूपमपि न भवति || तथा हि :- यथा पत्न्यावेक्षितमाज्यं भवतीति उपांशु यागाद्यंगस्याssज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्माणि कर्तृत्वेनाङ्गस्यात्मन:
संस्कारार्थं ब्रह्मज्ञानं विहितमिति || तन्न समी चीनम् || आज्यावेक्षणादिकर्मवत्कर्मङ्गत्वसंस्काररूपे
ब्रह्मात्मैकत्वविज्ञाने
sभ्युपगम्यमाने
“ ब्रह्म वेद
ब्रह्मैव भवति” (मु.उ.2/3/9) इतादि तद्भावापत्ति वचनानि न सामञ्जस्येनो पपद्येरन्
|| अतो न कर्माङ्गत्वसंस्काररूपं ब्रह्मात्मैकत्वविज्ञानम् ||
....अनुवर्तते ...
No comments:
Post a Comment