A
Study of Ratnaprabha –34
रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
Author:
DR. CHILAKAMARTHI
DURGA PRASADA RAO
...गताङ्कादग्रे...
-: कर्मब्रह्ममीमांसयो:
व्यत्यासनिरुपणम् :-
अपि च यद्यपि “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्”
इति “विधिनात्वेकवाक्यत्वात्” इत्यादिसूत्राणि प्रवृत्तिनिवृत्तिपरत्वेन
वेदस्य सार्थक्यं ब्रुवन्ति , प्रामाण्यञ्च संपादयन्ति तथापि तत् धर्म जिज्ञासाविषयम्
|| “अथाsतो धर्मजिज्ञासा”
इत्यादि कर्तव्यधर्मा: तत्र प्रतिपादिता: सन्ति || धर्मस्तु कृतिसाध्यो भवति ||
कृतिसाध्यस्य विधेयत्वं युज्यते एव || तथा च ये ये धर्मा: अधिकारिभि: कर्तव्यत्वेन
विहिता: वर्तन्ते ते सर्वेऽपि विधेया: भवितुमर्हन्ति || तत: तद्बोधकवाक्यानां प्रवृत्तिपरं
चाप्युपपद्यते || अत: कर्ममीमांसाशास्त्रस्य प्रवृत्तिपरत्वमस्माभि: न निषिध्यते
|| कर्तुमकर्तुमन्यथा वा कर्तुं शक्यते लौकिकं वैदिकञ्च कर्म || यथा :-
अश्वेन गच्छति पद्भ्यामन्यथा
वा न वा गच्छति || तथा:- “अतिरात्रे षोडशिनं
गृह्णाति”
“नाsतिरात्रे षोडशिनं गृह्णाति” “उदिते जुहोति” “अनुदिते जुहोति” इति भाष्ये भगवत्पादै: कृति साध्यत्वं प्रदर्शितम् ||
ब्रह्ममीमांसाशास्त्रे तु तत्परवेदान्तानां कर्मपरत्वं वक्तुं न शक्यते || कुत
इत्युक्तौ सिद्धे वस्तुनि विकल्पो न संभवति || तथा हि :- एकस्मिन् घटे अयं घटो वा घट:
स्याद्वा पट: स्याद्वा इति विकल्प: न संभवति || तथा विधिरपि न संभवति || ‘घटमान्य’
‘घटं नय” “मा नय” इति घटकर्मकानयने विधिर्वा निषेधो वा स्यात् || किन्तु घटे घटं कुर्यात् , घटं मा कुर्यात् इति विधिनिषेधा: न संभवन्त्येव || तथा नित्य-शुद्ध-बुद्ध-मुक्त
स्वभावे आत्मन्यपि || अस्यार्थ: नित्य: नाशरहित:, शुद्ध: अज्ञानादिमलरहित:, बुद्ध: चैतन्यस्वरूप:
मुक्त: बन्धकालेsपि बन्धरहित: || ईदृशे ब्रह्मणि विकल्प,विधि,निषेधा: न संभवन्ति || अत: सिद्धबोधिवेदान्तानां
कार्यपरत्वेन प्रामाण्यं न संभवतीति वयमपि ब्रूम: || तथा च कथं
प्रामाण्यमित्युक्तौ प्रयोजनवदर्थपरत्वं प्रामाण्यम् , अज्ञातार्थज्ञापकत्वं वा
प्रमाणमिति वक्तव्यम् ||
अत्र प्रयोजनञ्च महत् दृश्यते || “तरति शोकमात्मवित्”(छा.उ.7.1.3), “ब्रह्मवेद
ब्रह्मैव भवति”(मु.उ-2-2-9), “सोsश्नुते सर्वान् कामान्”(तै.उ.2-1-1) इत्यादौ जन्ममरणादि बन्धप्रयुक्तशोकनिवृत्तिरुक्ता भवति ||
“ब्रह्मविदाप्नोति परम्” इत्यत्र ब्रह्मवित् सर्वान् कामान् प्राप्नोति, “सोsश्नुते सर्वान्
कामान्” इत्युक्तौ ब्रह्मलोके यावानानन्दो वर्तते , वैकुण्ठे यावानानन्दो वार्तते, कैलासादौ यावानानन्दो वार्तते तान् सर्वान् अनन्दान्
सहैव युगपदेव प्राप्नोतीति दर्शयति श्रुति:
|| एवं “रसो वै स: रसं ह्येवाsयं लभ्ध्वाsनन्दी भवति” (तै.उ *2-7) इत्यादौ परमानन्दलाभं ब्रह्मविद: दर्शयन्ति ||
मानुषानन्दमारभ्य ब्रह्मानन्द पर्यन्तमान्तरिकानन्दानां तारतम्यमभिधाय (तै.उ*2-8)
“ स यश्चायं पुरुषे, यश्चासावादित्ये, स एक:स य एवं वित् (तै.उ *2.8 )
इत्यादिना सर्वानन्दानां स्वरूपमुक्तं
ब्रह्मेति प्रतिपादितं दृश्यते || एतादृशस्य महाप्रयोजनस्य श्रुतिषु उपलभ्यमानत्वात्
अर्थबोधकत्वं प्रामाण्यं निर्विवादं सिध्यति || एवामेवाsज्ञात बोधकत्वमपि सिध्यत्येव || ब्रह्म च प्रत्यक्षादिप्रमाणैरनवगतम् || तथा च प्रमाणान्तराsनवगतब्रह्मबोधकत्वेन सिद्धबोधि
वेदान्तानां प्रामाण्ये संभवति सति कर्ममीमांसासूत्राण्युदाहृत्य
प्रवृत्तिपरत्वा sभावादप्रामाण्यमिति प्रतिपादनमत्यन्तं निर्युक्तिकम् || यद्युभयो: पूवोत्तरमीमांसयो:
एकशास्त्रत्वमभ्युपगम्य सिद्धबोधकत्वेन वेदान्तानां प्रामाण्यं न संभवति कार्यपरत्वेनैव
प्रामाण्यमवश्यं वर्णनीयमित्युच्येत तर्हि “अथाsतो ब्रह्मजिज्ञासा” इति बादरायणसूत्रस्य “अथाsतो धर्मजिज्ञासा” इति जैमिनी प्रणीत सूत्रस्य च एकवक्यत्वप्रतिपादनमत्यन्तदुष्करम् ||
यद्येकमेव स्यात्छास्त्रं तथा “अथाsतो धर्मजिज्ञासा” इत्युक्त्वा “ अथाsतो परिशिष्टजिज्ञासा” इति
ब्रूयात् || किन्तु तथा नोक्तम् || तथा च द्वयोरपि मीमांसयो: एकवाक्यत्वमभ्युपगम्य
विधिवाक्यैकवाक्यत्वे नैव प्रामाण्यमभ्युपगन्तव्यं न सिद्धबोधकत्वेनेति यत्प्रतिपादनं
तदत्यन्तनिर्युक्तिकमेव ||
अत्र वेदान्तस्य पूर्वमीमांसायामनन्तर्भावत्वं स्पष्टं प्रतिपादयन्ति रत्नप्रभाकारा:
|| तथा हि:- यदि विधिरेव वेदार्थ: स्यात् तदा सर्वज्ञो बादरायण: ब्रह्मजिज्ञासां न
ब्रूयात् ब्रह्मणि मानाsभवात् || अतो ब्रह्मण: जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणाsनवगतब्रह्मपरवेदान्तविचार: आरम्भणीय:
||
एतावत्पर्यन्तं ब्रह्मैव नास्ति धर्म एव मुक्ति साधनमिति वदतां मीमांसकानां
मतं संक्षेपेण निराकृत्य , सिद्धबोधिवेदान्तानां प्रामाण्यं साधितम् || इत: परं
ब्रह्मबोधकत्वेन वेदान्तानां प्रामाण्यमस्त्येव तथाsपि विधिशेषत्वेनैव ब्रह्म समर्प्यते न तु
प्राधान्येन (अनन्यषेशत्वेन) इति वदतां वृत्तिकाराणां मतं भाष्यकारोक्त दिशा
विव्रियते ||
...अनुवर्तते ....
No comments:
Post a Comment