A Study of
Ratnaprabha-Part-19
रत्नप्रभाविमर्शे चतुर्थोsध्याय:
{Ratnaprabhaa vimarsha}
Author:
DR. CHILAKAMARTHI DURGA PRASADA RAO,
Bhasha praveena , Vedanta vidya Praveena,
M A (Sanskrit), M A (Telugu), M A (Philosophy)
& Ph D (Sanskrit)
-: जिज्ञासधिकरणम् :-
जिज्ञासाशब्दघटितं , जिज्ञासाप्रतिज्ञापरं वा अधिकरणं जिज्ञासाधिकरणम् ||
भगवता बादरायणेन “
अथातो ब्रह्म जिज्ञासा” इति सूत्रेण
वेदान्तशास्त्रमारब्धम् ||
साधनचतुष्टयसंपत्त्यनन्तरं
ब्रह्मज्ञानाय वेदान्तवाक्यविचार: कर्तव्य: इति सूत्र स्यापाततोsर्थ: || “तद्विजिज्ञासस्व” (तैत्तिरियोपनिशद 3/1/)
“आत्मा वा अरे
द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य:” (बृ*उ-2-4-5)
इत्याद्या: सूत्रस्यास्य
भूलभूता: श्रुतय: ||
आत्मब्रह्मणोरैक्यं
तु “अयमात्मा ब्रह्म ” (बृ*उ-2-2-19) इत्यादि श्रुतिमूलकम् || तथा चात्मज्ञानमेव ब्रह्मज्ञानं तदेवानर्थनिबर्हणम् “ऋते ज्ञानान्न
मुक्ति:” इति श्रुते: || अत: नित्यफलेच्छुना ब्रह्मजिज्ञासा कर्तव्या इत्यर्थ: ||
अत्र
जिज्ञासासूत्रमूलभूतश्रोतव्यश्रुतौ “ श्रोतव्य ” इत्यत्र विधिरस्ति वा न वा? विधिपक्षेsपि स किं स्वरुप: ? इति विषये शास्त्रकाराणां भिन्नाभिप्राया: वर्तन्ते इति
तान् यथाशक्ति प्रदर्शयाम:||
श्रवणविधिनिरुपणम्
श्रोतव्य: इत्यत्र
‘श्रु’ धातु: , विध्यर्थको तव्यप्रत्यय: ||
तथा च
श्रोतव्यश्रुतौ आत्मदर्शनमुद्दिश्य श्रवणादिकं विधीयते || श्रवणं नाम वेदान्तानाम् अद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी
क्रिया ( वेदान्तपञ्चदशी-page 160) ||
मीमांसकमते विधि:
त्रिविध: || 1. अपूर्वविधि: 2. नियमविधि 3. परिसंख्याविधिश्चेति
||
तदुक्तम् :-
विधिरत्यन्तमप्राप्तो
नियम: पाक्षिके सति
तत्र चान्यत्र च
प्राप्तो परिसंख्येति गीयते || इति (तन्त्रवार्तिकम्
-1-2-4)
तत्र
प्रकटार्थविवरणकारा: अनुभूतिस्वरुपाचार्या: “श्रोतव्य” इत्यत्र अपूर्वविधिं
कलयन्ति ||
यस्य यदर्थत्वं
प्रमाणान्तरेनाप्राप्तं तस्य तदर्थत्वेन यो विधि: सोsपूर्वविधि: || यथा “यजेत स्वर्गकाम:” || अत्र स्वर्गाय यागो विधीयते इत्यर्थ: || अत्र यागस्य स्वर्गार्थत्वं न प्रमाणान्तरेण प्राप्तं
किन्त्वनेनैवेति अयमपूर्वविधि: (मीमांसान्यायप्रकाश: page-२०२)||
अत्र वेदान्ते “ तं त्वौपनिषदं पुरुषं पृच्छामि ” (बृ*उ-3-9-26) “नाsवेदविन्मनुते तं बृहन्तम्” (तै*ब्रा-3-12-9) इत्यादिभि: वेदैकवेद्यत्वं
परब्रह्मण: सिद्धम् || अतो मानान्तरावेद्यत्वस्या sपूर्वाख्य लिङ्गौचित्यबलाच्च श्रोतव्य: इत्यत्र
अपूर्वविधिरङ्गीकार्य: इति तेषां मतम् ||
‘श्रोतव्य:’ इत्यत्र श्रवणविधिं परिसंख्या विधिरिति
केचन मन्यन्ते ||
एकस्मिन् शेषिणि
उभयोश्शेषयो: कर्तव्यत्वेन प्राप्तौ सत्यां शेषान्तरान्निवृत्तिफलको विधि:
परिसंख्याविधि: || अथवा द्वयो: शेषिणो: एकस्य शेषस्य
कर्तव्यत्वेन प्राप्तौ सत्यां शेष्यन्तरान्निवृत्तिफलको विधि: परिसंख्या विधि: || यथा अग्निचयने “ इमामगृभ्णन् रशनामृतस्य ” ((तै.स-5-12-1) || अत्र
“इमामगृभ्णन् रशनामृतस्य ” इति मन्त्र: रशनाप्रकाशनसामर्थ्यरूपलिङ्गात् गर्दभरशना
ग्रहणे अश्वरशनाग्रहणे च पठितव्यत्वेन
प्राप्नोति || किन्तु “इत्यश्वाभिधानीमाधत्ते” इति विधिस्तु
गर्दभरशनाग्रहणं निवर्तयति अर्थात्
गर्दभरशनाग्रहणकाले अयं मन्त्र: न वक्तव्य: इत्यर्थ: ||
अयञ्चाsपूर्वविधि न भवति प्राप्तत्वात् || नाsपि नियमविधि: रचनाप्रकाशनसामर्थ्यलिङ्ग वशात् उभयोरपि
अश्वरसनागर्दभरसनाग्रहाणयो: मन्त्रस्य कर्तव्यत्वेन प्राप्तत्वात् अप्राप्तांशपरिपूरणफलासंभवाच्च
|| परन्तु इतरनिवृत्तिफलकत्वेन परिसंख्याविधिरेव ||
अत्र
वेदान्ते “ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं
ब्रह्मनिष्ठम् ”(मु.उ -1-2-12) इति श्रुतिबलेन ब्रह्मज्ञानार्थत्वेन श्रवणस्य
प्राप्तत्वान्न तत्प्राप्ति फलक: || अत्र अप्राप्तांशपरिपूरणरूपस्य फलाभावाच्च नाsयमपूर्वविधि:, नाsपि नियम विधि: ||
परन्तु बह्मज्ञानार्थत्वेन भाषाप्रबन्धादीनां द्वैतशास्त्रस्य च साधनत्वेन
प्राप्तौ तन्निवृत्तिफलक: ||
केचन ‘श्रोतव्य’ इत्यत्र नियमविधिमभ्युप गच्छन्ति || यथा:- ‘व्रीहीनवहन्ति’
इत्यत्र तण्डुलनिष्पत्तिसाधनत्वेन नखाविदलनस्यापि
प्राप्तवापि अवहननस्यैव विधानात् , अवहननेनैव तण्डुलो निष्पातव्य:
इत्यर्थो लभ्यते || अत्राsस्य विधे: नखविदलनेन
निवृत्तिर्वा अप्राप्तांशपरिपूरणं वा फलमिति संशये अप्राप्तांशपरिपूरणस्य विधेयावहनननिष्ठत्वेन
नखाविदलननिवृत्ते:
अविधेय नखाविदलनगतत्वेन संनिकृष्टत्वात् अप्राप्तांशपरिपूरणमेवास्य
विधे: फलमिति तत्र सिद्धान्त: || अनुवर्तते
...
No comments:
Post a Comment