Saturday, October 11, 2025

A Study of Ratnaprabha-Part-22

 

A Study of Ratnaprabha-Part-22

रत्नप्रभाविमर्शे चतुर्थोsध्याय:

{Ratnaprabhaa vimarsha}

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO.

                        -: जिज्ञासधिकरणम् :-           

गताङ्कादग्रे...... 

              अथाsतो ब्रह्मजिज्ञासा  इति  सूत्रे  अत: इति शब्दस्य विचार: |

अत्र भाष्यकारै: उक्तं “ ‘अत:’शब्द: हेत्वर्थ:” इति ||  तथा ब्रह्मजिज्ञासायां  हेतु: प्रदर्शित: || अत्र पूर्वपक्षिण: इयमाशङ्का || यद्यपि  साधनचतुष्टयसंपत्ति: ब्रह्मजिज्ञासायां हेतु: तथापि तन्न संभवति || तथा हि:- अक्षय्यं ह वै चातुर्मास्ययाजिन: सुकृतिम्” इत्यादि श्रुतिभि: कर्मफलस्याsपि नित्यत्वश्रवणेन कर्मफलं सर्वम् अनित्यं, मोक्षरूप: आत्मा एक

एव नित्य: इत्येवं रूप: नित्याsनित्यवस्तु विवेको न सिध्यति || तत: कर्मफलबलात् सर्वस्माद्वैराग्य: न सिध्यति , तदसिद्धौ च कर्मत्यागलक्षणोपरतिसहितं शमादिषट्कमपि न संभवति || अपि च “अहं कर्ता” “अहं भोक्ता” इत्यादिप्रात्यक्षिकप्रमाणविरुद्धत्वात्, जीवस्य ब्रह्माभिन्नत्वं नोपपद्यते || अतो जीवस्य ब्रह्मात्वैकत्वरूपमोक्षाय प्रवृत्ति: न भवतीति न तस्य लेशतोsपि मोक्षप्रवृत्ति: ||        

         तत्रेदं समाधानम् || श्रुतिस्तावत् प्रत्यक्षेण   तद्यथेह कर्मचितो लोक: क्षीयते एवमेवामुत्र पुण्यचितो  लोक: क्षीयते”( छा.उ -8-1-6) इत्यादि कर्मणोsनित्यफलत्वं “ ब्रह्मविदाप्नोति परम् ” (तै.उ *2.1) इत्यादि मोक्षस्य नित्यत्वञ्च दर्शयति || अपि चयद्यपि “अक्षय्यं ह वै” इत्याद्या: श्रुतय: कर्मणां नित्यफलत्वं दर्शयन्ति तथापि तन्नित्यत्वं सापेक्षिकमेव न तु पुनरावृत्तिनिवृत्तिरूपम् || तदुक्तं पौराणिकै:-- “आभूतसंप्लवं स्थानममृतत्त्वं हि भाष्यते” इति || उक्तञ्च गीतायाम् “ आब्रह्मभुवनाल्लोका: पुनरावर्तिनोsर्जुन! ” इति || तथा च कर्मणोsनित्यफलत्व मवश्यमङ्गीकर्तव्यमेव || एवमेव जीवस्य ब्रह्माsभिन्नत्वं यद्यपि “ अहं कर्ता ” “अहं भोक्ता ” इत्यादि प्रात्यक्षिकानुभवविरुद्धं तथापि “तत्त्वमसि” “असङ्गोह्ययं पुरुष:”   इत्यादि श्रुतिभि; विद्वदनुभवाच्च

, अतीन्द्रियार्थे श्रुतिरेव प्रमाणमिति नियमाच्च ब्रह्मण: जीवाsभिन्नत्वमुपपद्यते एव || तत: अविद्यावशात्परिच्छिन्नजीवभावं गतस्य आत्मन: ब्रह्मत्वकामना उपपद्यते इति मुमुक्षुत्वं तस्योपपन्नमेव ||   एतावता साधनचतुष्टयसंपत्त्यनन्तरं कर्मफलस्य, अनित्यत्वात् ज्ञानफलस्य मोक्षस्य नित्यत्वाच्च नित्यफलेच्छुना ब्रह्म जिज्ञासा कर्तव्य: इत्यर्थ: सिध्यति ||

.... अनुवर्तते .....   

 

No comments: