Monday, October 6, 2025

A Study of Ratnaprabha-Part-20

 

A Study of Ratnaprabha-Part-20

रत्नप्रभाविमर्शे चतुर्थोsध्याय:

{Ratnaprabhaa vimarsha}

Author: 

DR. CHILAKAMARTHI DURGA PRASADA RAO

गताङ्कादग्रे...

वेदान्ते – “जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक:” (मु.उ :-3-1-2)

इत्यत्र अन्यमिति विद्यमानत्वात् भिन्नात्मज्ञानात् परमात्मा भिन्न: इति ज्ञानादपि मुक्तिरिति भ्रम: संभवतीति भिन्नात्मशास्त्रस्य श्रवणेsपि मुमुक्षो: प्रवृत्ति: संभवेत् || अत: तत्परिहरणांशनियमविधिरेव || अद्वैतात्मपरवेदान्तविचार एव कर्तव्य: अर्थात् तत्र इतरनिवृत्त्यो: फलस्य संभवेन अप्राप्तांशपरिपूरणमेवास्य विधे: फलमित्याशय: || अत: सर्वथा अद्वैतपरवेदान्तश्रवणेनैव ब्रह्मसाक्षात्कार: संपाद्य: इति नियमविधिपक्षाs वलम्बिनामाशय:||

किञ्च गुरुमुखाधीनवेदान्तश्रवणादिव प्रज्ञासम्पन्नस्य, स्वयमेव गुरुनैरपेक्ष्येण वेदान्तविचारसंभवात् , तादृश ब्रह्मविचारादपि ब्रह्मज्ञानसंभवेन गुरुमुखाधीनवेदान्तश्रवण प्रवृत्ति: पाक्षिकी स्यादित्याशङ्का स्यात् तत: वेदान्तश्रवणं विधीयते || गुरुमुखाधीनवेदान्त श्रवणे क्रियमाणे नियमादृष्टं किंचिज्जायते ||   तेन ज्ञानोत्पत्तिप्रतिबन्धकनिवृत्तिर्भवति || प्रतिबन्धके निवर्त्यमाने ज्ञानोत्पत्ति: सुकरा, ततश्च मुक्ति: सुलभा || प्रज्ञावतां गुरुनैरपेक्ष्येण क्रियमाणवेदान्तविचारात्                       

   सत्तानिश्चयरूपब्रह्मज्ञानसंभवेsपि, अविद्यानिवर्तकब्रह्मसाक्षात्कारोत्पत्तिप्रतिबन्धक दुरितविशेषनिवर्तकाभावात् तत्र प्रतिबद्धं परोक्षज्ञानकल्पमवतिष्ठते इति नियमविधि वादिनामभिप्राय: ||     

   अत्र यद्यपि “ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम्

इत्युक्त्या गुरुपसदनविधिनैव गुरुरहितविचार निवृत्तिसंभवात्, अर्थात् गुरुमुखत एव वेदान्तविचार: कर्तव्य: इत्यर्थलाभात् ‘श्रोतव्य: ’ इति नियमविधि: व्यर्थ: इत्याशङ्का न युक्ता || गुरुपसदनास्य श्रवणाङ्गतया विधीयमानत्वेन श्रवण विध्यभावे गुरुपसदनविधिरेव न संभवतीति गुरुपसदनविधिना श्रवणविधे: न वैफल्य शङ्कावकाश: || अथवा अद्वैतात्मपरान्ध्र भाषामयगीर्वाणभाषामयग्रन्थश्रवणे ब्रह्मसाक्षात्कारसाधनत्वभ्रान्त्या प्रवृत्तिसंभवेन उपनिशद्वाक्यश्रवणे प्रवृत्ति: पक्षिकी स्यादिति श्रोतव्य इति नियमविधि: स्वीक्रियते ||             

तत: अद्वितीयात्मपरोपनिषद्वाक्येनैव श्रवणं कर्तव्यं नाsन्यभाषाप्रबन्धादिभि: इति लभ्यते || 

आत्मा श्रोतव्य: इति मननादिवत् आत्मविषयकत्वेन निबध्यमानं श्रवणं आगमाचार्योपदेशजन्यात्मविज्ञानमेव न तात्पर्यविचाररुपम् || तथा च श्रवणस्य ज्ञानरुपत्वेन कर्तव्यत्वाsसंभवात् तत्र न कोsपि विधिरिति वाचस्पतिमिश्रा:, तदनुयायिनश्च || अत एव समन्वयाधिकरणे भाष्यकारै: आत्मज्ञाने विधिर्नास्तीति प्रतिपाद्य         

  किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्य: इत्यादीनि विधिच्छायानि वचनानि” इत्याशङ्क्य “स्वाभाविकप्रवृत्ति विषयविमुखीकरणानीति ब्रूम: ” इति समाधितम् || अतश्च भाष्यकाराणामपि विध्यभावपक्ष: एव सम्मत: इति तेषामाशय:||

रत्नप्रभाकारैस्तु “श्रोतव्य:” इत्यत्र नियम विधिरेवाsङ्गीकृत: || तथा च “ स्वाध्यायोsध्येतव्य: (शतपथ.ब्रा.11.5.7) इति नित्याध्ययनविधिनाsधीतसाङ्गस्वाध्याये मुख्याधिकारिणि “ सोsन्वेष्टव्य: ( छा.उ -8-7-1) इत्यादि श्रवणविधि: स्पष्टमुपलभ्यते ||

तत्र मुमुक्षुणा अद्वैतात्मपरवेदान्तविचार: कर्तव्य: इत्यर्थो लभ्यते || अनेन नियमविधिना अर्थादेव भिन्नात्मशास्त्रप्रवृत्ति:, वैदिकानां पुराणादि प्राधान्यं वा निरस्यते इत्युक्तं रत्नप्रभायाम् || अतस्तेषां नियमविधावेव तात्पर्यमिति , अर्थादित्युक्तत्वा दितरनिवृत्तिरार्थिकफलमिति च ज्ञायते || एवमेव तत्र रत्नप्रभाकारै: “ येषां मते श्रवणे विधिर्णास्ति, तेषामविहितश्रवणेsधिकार्यादि निर्णयानपेक्षनात् सूत्रं व्यर्थमित्यापततीति दूषणप्रदर्शनेन विध्यभावपक्ष: तेषां सुतरामसम्मत: इति प्रतिभाति ||

अत्र रत्नप्रभां व्याकुर्वता पूर्णानन्देन एवं विवृतम् || तथाहि:- अमृतत्व कामेनाsद्वैतात्मविचार एव वेदान्तवाक्यै: कर्तव्य: इति रत्नप्रभावाक्ये एवकारस्यो भयत्रान्वय: || तथा च अमृतत्त्वकामेन, अद्वैतात्मविचार एव वेदान्तवाक्यैरेव कर्तव्य: || एवं च वेदान्तवाक्यैरेव विचार: इत्यनेन स्त्रीशूद्रादीनां पुराणादिश्रवणेन परोक्षमेव ज्ञानं जायते || तेन जन्मान्तरे वेदान्तश्रवने अधिकार: || अद्वैतात्मविचार एवेत्यनेन द्वैत शास्त्रविचारो निरस्यते || वेदान्तवाक्यैरेवेत्यनेन वैदिकानां पुराणादि प्राधान्यं निरस्यते (पूर्णानन्दीयम्- page-5)

|| रत्नप्रभां व्याकुर्वता अच्युतकृष्णानन्देन – यद्यपि अधिकारिण: पुराणादीनां प्राधान्यं निरस्तं तथापि सर्वात्मना तेषां विचारव्यावृत्ति: न कृता || “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्”   इति न्यायेन वेदान्तार्थज्ञानदार्ढ्याय आत्मतत्त्वपरमोक्ष धर्मभगवद्गीतादिविचारस्यावश्यकत्वादित्युक्तं तेन ( भागदीपिका -page-3) || स्यादेतत्  ||

अनुवर्तते ........    

                   

 

 

 

No comments: