A Study of Ratnaprabha-Part-13
रत्नप्रभाविमर्शे तृतीयोsध्याय:
{Ratnaprabhaa vimarsha}
Dr. Ch. DurgaprasadaRao
अविद्या <>
माया
सर्वेष्वप्यध्यासेषु अविद्याया: कारणत्वं संभाव्यते || तथा च अविद्या कारणरूपा
, अध्यास: कार्यरूप: च || उक्तं भगवत्पादै: तमेवं लक्षणमध्यासं पण्डिता: अविद्येति मन्यन्ते इति ||
अत्र पण्डिता: इत्यनेन पतञ्जलिप्रभृतयोsभिप्रेता: || तथा हि पातञ्जलं सूत्रम्
||
अनित्याsशुचि दु:खाsनात्मसु
नित्यशुचि सुखात्मख्यातिरविद्या ( पा.यो.सू-साधनपाद:
-51) इति भाष्यव्याख्यानावसरे अध्यासम्
अविद्याकार्यत्वादविद्येति मन्यन्ते इति अविद्याsध्यासयो:
कार्यकारणत्वमुक्तं रत्नप्रभाकारै: ||
भगवत्पादैस्तु “युष्मदस्मत्प्रयगोचरयो:” इत्यादिना कार्याध्यासमाक्षिप्य,
सामग्रीसत्वादनुभवसत्त्वाच्च, ‘तथापि’ इत्यादि -------- अहमिदं ममेदमिति
लोकव्यवहार:” इत्यनेन कार्याध्यास: एव प्रदर्शित: ||
अविद्या नाम सत्वरजस्तमोगुणोपेता आवरणविक्षेपशक्तियुक्ता प्रकृति: तादृ शाsविद्यैव
कारणाध्यास इत्युच्यते || “ इदं रजतम्
” इत्यत्र मूलाविद्यापरतन्त्र तूलाविद्या राजताकारेण , रजतज्ञानाकारेण च परिणमते
यदि शुक्ति राजतादीनामविद्यापरिणामित्वमङ्गीकुर्वन्ति || घटपटादिप्रपञ्चस्य
तु साक्षान्मूलाविद्या
परिणामित्वमङ्गीकुर्वन्ति || अत एव
मूलाsविद्याया: परिणाम्युपादानत्वं ब्राह्मणस्तु विवर्तोपादनत्वमिति
वेदान्तिनामाशय: || तत्त्वतोsन्याथाभाव: परिणाम: यथा क्षीरस्य दधिरुपेण परिणाम: || अतत्त्वतोSन्यथाभाव: विवर्त: यथा रज्जो: सर्पाकारेण प्रतिभास: ||
सर्वस्याप्यविद्यापरिणामित्वादेव सुषुप्त्यवस्थायां लय: , प्रबोधे च पुन: ततो
आविर्भाव: इति वेदान्तिनामाशय: ||
अत्र कारणाध्यासमनुक्त्वा केवल कार्याध्यासप्रदर्शने को हेतुरिति चेदुच्यते ||
जीवस्य कार्याध्यास: एवात्यन्तदु:खहेतु: भवति || यदा कार्याध्यासो वर्तते तदैव
जीव: बद्धो भवति दु:खमनुभवति || यदा कार्याध्यासो निवर्तते तदा दु:खं नाsनुभवति || यथा
गाढसुषुप्तौ न किञ्चिदवेदिषमिति
अनुभवसिद्ध: मूलाज्ञानस्य कारणाध्यास: अस्त्येव || कार्याध्यासस्तु लेशोsपि नास्त्येव ||
अत: सर्वोऽपि जन्तु: सुखमनुभवति , आनन्दमयकोशे अस्तीति परमार्थ: || अत: दु:खहेतु:
कार्याध्यास एव भगवत्पादै: प्रदर्शित: || तदुक्तं रत्नप्रभायाम्
“ मूलाsविद्याया: सुषुप्तावानर्थक्यादर्शनात्
, कार्यात्मना तस्या: अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भाव: ” इत्यादि (रत्नप्रभा page-52)
कार्याध्यासस्याविर्भावतिरोभावाभ्यां मूलाज्ञानस्य परिणाम्युपादानत्वं
स्पष्टमवगम्यते || तत्र “ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ”
(श्वेताश्वतरोपनिषत्-4/10) इति वचनानु सारेण मायाया: प्रकृतित्वं गम्यते ||
सांख्या: अपि वेदान्त्यभिमतां मायामेव प्रधानमिति वदन्त: जगत्कारणत्वं
प्रधानस्याभ्युपगच्छन्ति || प्रधानस्य जगत्कारणत्वं नाम जगत्परिणामित्वमेव ||
प्रधानं महदहङ्कारात्मना परिणमते इति ||
एवमद्वैतिनोsपि माया जगदादि वियदाकारेण परिणमते इति
वदन्ति ||
तथा च प्रधानमाययो: को भेद: इत्यवश्यं
प्रष्टव्यम् || तत्रेदं समाधानम् ||
सांख्या: ईश्वरं नाsङ्गी कुर्वन्ति || विवर्तवादं नाsङ्गीकुर्वन्ति || प्रधानं
स्वतन्त्रमेव जगत्परिणामि, नेश्वरपरतन्त्रम् ||
अद्वैतिनास्तु माया ईश्वरपरतन्त्रा सती जगदाकारेण परिणमते इति इति वदन्ति ||
अतो माया न स्वतन्त्रा तेषां मते || माया यद्यप्यनादी ब्रह्मज्ञानबाध्यत्वात्
सान्तैव || सांख्याभिमतं प्रधानं तु अनाद्यनन्तं च ||
सांख्यमते परिणाम: सर्वोsपि सत्य एव ||
अत: कारणस्य कार्यस्य चोभयोरपि सत्यत्वं स्वीक्रियते तेषां मते ||
अद्वैतमते परमात्मन: विवर्ताधिष्ठानत्वसम्पादनाय मायारुपाविद्याया:
परिणाम्युपादानत्वं स्वीकृतम् || किन्तु तेषां परिणामवादे तात्पर्यं नास्ति
विवर्तवादे एव तात्पर्यम् ||
अतोsविद्या तत्कार्यञ्च सर्वं ब्रह्मविवर्तमेव ||
बह्मैवाsविद्यात्मना तत्कार्यात्मना च भासते इत्यर्थ: || आरोपितस्याधिष्ठानसत्तातिरिक्तसत्ताकत्वाभावात्
, अनाद्यारोपस्य जीवत्वेश्वरत्व, अविद्या-माया संबन्धभेदानामनाद्यारोपाणां,
कर्तृत्व – भोक्तृत्ववियदादि प्रपञ्चा ध्यासस्य च आरोपितत्वस्य च समानत्वात् ,
ब्रहासत्तातिरिक्त सत्ताकत्वsभाव एव || ब्रह्म व्यतिरेकेण किमपि नास्तीत्यर्थ: ||
मायाया: परतन्त्रत्वसूचनार्थं “ मायिनं तु महेश्वरम् ” इत्युक्तं श्रुतौ ||
अन्यथा सांख्याभिमत प्रधानस्यैव स्वातन्त्र्यं प्रसज्येत || ऐन्द्रजालिका अविद्या
न स्वतन्त्रा सती तत्तद्वस्तुरूपेण भासते || ऐन्द्र जालिकसंकल्पसचिवा सती
तत्तद्वस्त्वात्मना भासते || तथा मायाsपीत्यलमति विस्तरेण || <><><>
No comments:
Post a Comment