Wednesday, December 20, 2017

श्री ज्ञानसरस्वतीसुप्रभातम् - वेदुल सुन्दररामशास्त्री

श्री
ज्ञानसरस्वतीसुप्रभातम्
                                         वेदुल सुन्दररामशास्त्री
श्रीज्ञानसरस्वतीसुप्रभातम् is a stotra kavya in which the divinity of Saraswati, the Goddess of learning is praised. The author of this wonderful piece of poetry was Sri Vedula Sundararama Sastry , my revered Guru, under the lotus feet of whom I studied Sanskrit. He was a great grammarian who himself studied and mastered all the treatises of Panini’s grammar under the tutelage of Sri Tata SubbarayaSastry of Vijayanagaram, who was an internally renowned Scholar in grammar.   .
 Sri Vedula Sundararama Sastry was not only a great grammarian but also a great scholar in all branches of Sanskrit learning and a great poet who authored many kavyas in Telugu and as well as in Sanskrit. The present work श्रीज्ञानसरस्वतीसुप्रभातम् is benedictory poetry in praise of the Goddess of learning Saraswati who manifested herself in Anantasaraswati nagar of Malkajigiri area in Hyderabad of Telangana State. This poetry is very lucid in style and covers all aspects of Goddess Saraswati . The poet wishes every one to get the stotra by hearth, worship Goddess Saraswati and attain prosperity and progress in education with her divine blessings.
                                                                                             DurgaprasadaRao

ग्रन्थस्यास्य निर्मातार: मान्या : श्रीमन्त: वेदुल सुन्दररामशास्त्रिमहाभागा: मम  गुरुवर्या: || ते तु जगत्प्रसिद्धानां श्रीमतां ताता सुब्बरायशास्त्रिमहोदयानामन्तेवासिन:,  तेभ्योsधीतव्याकरणशास्त्रा: || एते महानुभावा: न केवलं व्याकरणशास्त्रे  अपि तु सर्वशास्त्रेषु निष्णाता: , महापण्डिता: , सुप्रसिद्धकवय: च आसन् || तै: विरचितमिदं श्री ज्ञानसरस्वतीसुप्रभातम् सरस्वत्युपासकानां सौकर्यार्थम् अत्र निक्षिप्तम् भवति || ये जना: इदं सुप्रभातं प्रतिदिनं श्रद्धया पठन्ति तेभ्य:   सरस्वत्या:  अनुग्रह: अवश्यं सिध्यति तेन सर्वास्वपि  विद्यासु ते निष्णाता: भविष्यन्ति इति मम गुरुवर्याणां विश्वास: / आकाङ्क्षा च भवति  ||                                                                                                                                                                                                                      इत्थं                                                गुरुजनविधेय:
                                                  दुर्गाप्रसाद:   
 
  श्री
ज्ञानसरस्वतीसुप्रभातम्
वेदुल सुन्दररामशास्त्री
श्रीभाग्यनगराssनन्दा रामाsनन्तसरस्वती |
नगरीसंस्थितज्ञानसरस्वत्यै नमो नम:  || (1)

ब्रह्मपुत्री ब्रह्मपत्नी ब्रह्मवाक् ब्रह्मरुपिणी |
ज्ञानसरस्वतीदेवी रक्षतान्न: कृपाsन्विता   || (2)

आनन्दबागनन्तश्री वाग्देवी पुरमन्दिरे |
स्थिता सरस्वती विद्यां ददात्वस्माकमम्बिका || (3)

सिताम्बुजासनाsसीनां विद्याकैरवकौमुदीम् |
इन्द्रोपेन्द्राsद्यर्चनीयां वाणीं वन्दामहेsनिशम् || (4)

एकेन हस्तेन वराक्षमालिका
मन्येन विज्ञानविकासपुस्तकम् |
परेण नादामृतवर्षकच्छपीं 
चतुर्थहस्तेन च ज्ञानमुद्रिकाम् || (5)

एवं दोर्भिर्दधाना सा भक्तवैदुष्यबोधिनी |
ज्ञानसरस्वती देवी सुप्रसन्ना सदाsस्तु न: || (6)

शब्दब्रह्ममयप्रपञ्चनिलयां विज्ञानसंपूरिता
मच्छोदन्तरसामृताsर्णवविहारानन्दचित्तां परां |
वाग्घस्तीशबलैस्तुरङ्गमबलालङ्कारप्रासोद्गमै:
रीडे मञ्जुपदै:पदातिविभवै: पुष्टां गिरां देवताम् ||  (7)


परमेष्ठिप्रिये ! ब्रह्ममुखमण्डलशोभिनि !
वेदवेदान्तसंवेद्ये नौमि देवि ! सरस्वति ! || (8)


श्रीसरस्वतीसुप्रभातम्

मायानिबद्धभवसागररुग्णचित्ता:
त्वद्वारमभ्युपगतास्सुखकामनायै |
ज्ञानौषधीकरुणया सहसा प्रदेया
उत्तिष्ठ भास्वति! सरस्वति! सुप्रभातम् || (9)

अज्ञानगाढतिमिरोन्मनस्वरूपे
विज्ञानदानगुणमण्डितसिद्धहस्ते|
प्रज्ञानबोधविकसन्मृदुमन्दहासे
हे ज्ञानदात्रि ! वरदे ! तव सुप्रभातम् || (10)

दिव्यामरेन्द्रनुतिपात्रमुखारविन्दे!
ध्यानस्थयोगिवरचित्तलसत्स्वरूपे ! |
गान्धर्वगानमृदुनादचलोत्तमाङ्गे
हे ज्ञानदात्रि ! वरदे ! तव सुप्रभातम् || (11)

श्री नारदादिमुनयस्तवपादपूजां
कर्तुं प्रमोदभरितस्तुतिगीतिकाभि: |
भागीरथीन्दिवरनिरजगन्धपुष्पै:
द्वास्था: प्रसीदतु सरस्वति ! सुप्रभातम् || (12)

हस्ताङ्गुलिग्रथितपत्रसुलेखिनीका:
त्वद्बोधनाश्रवणलेखनलग्नचित्ता: |
बालाश्चलन्ति निनदन्ति गृहाङ्गणेषु
उत्तिष्ठ ! वाक्सति ! सरस्वति ! सुप्रभातम् || (13)

अज्ञानमौढ्यपरिभावितचित्तवृत्ती
नुद्दीपितुं करुणया भुवि बासराख्य |
क्षेत्रेsथ भाग्यनगरे त्वमवातर:किं ?
उत्तिष्ठ ! वाक्सति ! सरस्वति! सुप्रभातम् || (14)

वीणानिनादमधुमञ्जुलगीतिकादीन्
उत्कीर्णरागरसरम्यमनोज्ञगेयान् |
देवर्षि-तुम्बुरु-महेन्द्र-महर्षिसंघा:
श्रोतुं स्थिता: खलु सरस्वति ! सुप्रभातम् || (15)

रम्भोर्वशीसुभगनिर्मितिदीक्षितोsसा
वाधिक्यसृष्टिकरशक्तिसुदूरागस्त्वा
मंभोजयोनिरविमुच्यमुखेनुsधत्ते
सौन्दर्यशालिनि सरस्वति! सुप्रभातम् || (16)

गोक्षीरफेनशिशिरांशुसुधासिताब्ज
श्वेतप्रभांचितमनोज्ञसुदेहकान्त्या
प्रालेयकान्तिनिवहा न्विनिवेश्य दिक्षु
उत्तिष्ठ ! सुन्दरि   सरस्वति ! सुप्रभातम् || (17)

गायन्ति वेदविबुधा: वरसाममन्त्रै :
कूजन्ति कोकिलशुकादिविहङ्गसंघा:
गच्छन्ति भानुकिरणोत्थतमिस्रभागा: 
उत्तिष्ठ !वाणि ! वरदे !तव सुप्रभातम् || (18)

वासिष्ठगौतमपराशरमौनिसंघा:
लोकप्रवृत्तिपथसूचकधर्मसूक्ती:
आरब्धुमुत्सुकधियोभवदर्चनेन
उत्तिष्ठ! वाक्सति! सरस्वति! सुप्रभातम् || (19)

उत्तिष्ठ! शारदे चन्द्रवदने! चारुहासिनि!
उत्तिष्ठ! वरदे ! चारु तन्वङ्गि ! ज्ञानदायिनि (20)

बाल: शङ्करनामको वटुरयं कौपीनवान् रूपवान्
पञ्चाब्दीयवयस्क एष कविताव्यापारपारङ्गत: |
आगत्याssगमसूक्तिचित्रितभवत्स्तोत्राणि विश्रावय
न्नाशीर्वादमवाप्तुमुत्सुकतया द्वास्थोsञ्जसाsयाहि भो: || (21)

निकषा त्वां समाराध्य बृहस्पतिमुखा: सुरा:
त्वदनुग्रहमाकांक्ष्य वर्तन्ते करकुट्मलै: (22)

श्री सरस्वतीस्तुति:

सत्काव्योदयनिर्मितौ कविकुलाsमोदाभिलाषी कवि:
नत्वा त्वां नुतिभिर्विचिन्त्य कवितापूर्तिं करोत्युत्सुक:
नो चेदक्षरपादपद्यपदविभ्रान्त्या स्मृतिभ्रंशत:
तत्काव्यस्य समग्रतां न कुरुते  न क्वापि संमान्यते (23)

संगीतसाहित्यकळारसज्ञै:
संसेव्यमानांघ्रिसरोरुहां त्वां
ध्यायन्ति धन्या: कविताविभूति:
ज्ञेयात्मतत्त्वैकविचारचित्तै: (24)  

वेदा: कण्ठसुभूषहारलतिकास्सीमन्तमाणिक्यता
मापन्नाश्श्रुतिशीर्षकाश्च यजुषी पादस्थिते नूपुरे |
कुक्षिश्शास्त्रसुधाप्रपूर्णकलशो दृष्टिश्चिदानन्ददा
नादज्ञानमयस्वरुपललितां वाग्देवतां तां भजे (25)

त्वत्पादद्वयसेवनेन कविताव्यापारपारीणता
त्वत्पूजोत्सवदर्शनेन भविता विद्योन्नतप्राज्ञता
त्वद्ध्यानामृतराजयोगविलसद्विज्ञानविद्युत्प्रभा
त्वन्नामस्मृतिवैभवेन कलिता वाक् सज्जनाह्लादिका (26)

ॐकारनादात्मकविश्वरूपां
शब्दाsमृताsनन्दपरैकतत्त्वां
श्रीसूत्रकारादिमुनित्रयस्य
(शेषाहि कात्यायन पाणिनीनां)     
भव्याक्षराभ्यासकरीं भजे त्वाम्  (27)

त्वत्कृपादृष्टिमात्रेण प्रज्ञानघनचक्षुष:
अभवन्मुनय: सर्वे ज्ञानरूपे ! सरस्वति ! || (28)

रम्याणि काव्यशतकानि पुराणवेद
वेदान्तनाटकविमर्शकगेयकाव्य
शास्त्राणि मान्यमनुगौतमधर्मशास्त्र
ग्रन्थानि त्वद्रुचिररूपविभाजकानि || (29)

त्वदर्चनाsनर्चनाभ्यां ज्ञानिनोsज्ञानिनो भुवि |
सम्भवन्तीति धिषणा: पुर्वकर्मानुरोधिनी || (30)

धिषणामनुसृत्यैव युङ्क्ते कर्मणि मानव:
अतस्त्वदर्चनाबुद्धिं वाग्देवि ! त्वं प्रसीद न: || (31)

लोकानां परिपालनक्रमविधिस्सत्कार्यसंरक्षणा,
न्यायाsन्यायविचार तत्परसुधीर्गीर्वाणसेवारति: |
देवाsवासकृतोत्सवादिविभवो यत्किञ्चिदद्यापि सं
भूयन्ते खलु ते सरस्वति ! कृपा दीव्यत्कटाक्षाञ्चलै: || (32)

आयुर्धनारोग्यबलातिशायिन: भूयासुरस्यां भुवि भूरिमानवा: |
त्वत्पादपूजाविधिमूढबुद्ध्य: विज्ञान हीना यदि भारदायिन: || (33)

आम्नायागममन्त्रराजनिगमप्रोक्तार्थविद्योतितां
सन्निष्ठानियमोत्कराञ्चितगुणां शान्तिप्रदां मुक्तिदाम् |
आचार्योत्तमसद्गुरुप्रकथितां विद्यास्वरुपां विधि
स्सर्वत्रोद्गमनं निरोद्धुमभिलाषी त्वाsनुधत्ते मुखे || (34)

लोकानिमान्स्रष्टुमज: पुरा भृशं
संदिग्धपर्याकुलमानसोsभवत् |
त्वद्रूपमादौ परिकल्प्य मानसे
धैर्येण सर्वानसृजत् प्रजापति: || (35)

वेधास्त्वां दाररूपेण परिगृह्य त्वदाश्रयम् |
प्राप्याsथ ससृजे लोकान् पुत्री पत्नी भवस्यहो || (36)
               श्रीसरस्वतीप्रपत्ति:
माहेश्वराsगतसुवर्णविशेषरूपै:
सर्वप्रपञ्चपरिनर्तितनाट्यरूपां
त्वां भावयेsहमनिशं मृदु मञ्जुगात्रीं
हे ज्ञानदात्रि ! चरणौ शरणं प्रपद्ये || (37)

श्रीकालिदासभवभूतिमुरारिबाण
श्रीशङ्करादिकविपण्डितशास्त्रकारै:
संस्तूयमानगुणसूनविराजमानौ
हे ज्ञानदात्रि ! चरणौ शरणं प्रपद्ये || (38)

श्री वासवादिदिविषद्वरसेव्यमानौ
राजाधिराजजयदेवमुखार्चनीयौ |
वेदोपपन्नवरसूक्तिविराजमानौ    
हे ज्ञानदात्रि ! चरणौ  शरणं प्रपद्ये || (39)

अम्भोजकुन्दकुसुमोत्पलचारुरुपौ
चन्द्रप्रभाधवलवर्णसुदीप्यमानौ
भक्तालिवाञ्छितवरप्रदकल्पभूजौ
हे ज्ञानदात्रि ! चरणौ  शरणं प्रपद्ये || (40)
मङ्गळानुशासनम्
मुकानां शब्दहीनानां शब्दोच्चारणशक्तता
मन्दानां जाड्यचित्तानां बुद्धिप्राभवशक्तता || (41)

किञ्चिज्ञानां च विज्ञानचन्द्रिकादीप्तिशक्तता
त्वत्कृपालेशमात्रेण जायते तव मङ्गलम् || (42)

वाल्मीकि: प्रधमं प्रविश्य चरणं त्वद्बोधमावर्तते
व्यास: पुस्तकमाचिनोति त्वरया पाठ्यांशसंशोभितम् |
धीमान् धावति कालमानगमनात् भीतो भृशं श्वाशित:   
अध्याप्यांशविशेषबोधचतुरे वाग्देवि ! ते मङ्गलम् || (43)
    
त्वत्संचारसुदूरकारणभवा, विन्यस्तमौढ्यान्धता
त्वद्दृष्टिप्रवियोगपीडितजनध्वस्तात्मविज्ञानधी: |
आहाराsर्थकुमारदारधरणीप्रेमैकचित्ता: नरा:
त्वत्पुत्रा: खलु तान्निबोध कृपया वाग्देवि ! ते मङ्गलम् || (44)

चतुष्षष्टिकळारूपे ! चतुर्मुखमुखालये |
चरुर्निगमसंवेद्ये ! मङ्गलं ते सरस्वति || (45)   
   
कद्रूजाङ्गद, सूनबाणजनक , ब्रह्माssदितेयादिभि:  
प्राग्जन्मत्वदुपासनाप्रणुतिलब्धश्री कवित्वोल्लस
त्पौराणादिसुकाव्यनाटककथाधौरेयवाक्सूरिभि :
स्तुत्यां त्वामनिशं पितामहि ! भजे ते शारदे मङ्गलम् || (46)

तुलसी बिल्व वकुळ - केतक्यामलकीदळै: |
अम्बुजोत्पलपालाशखदिराकुन्दकुट्मलै: || (47)

सुगन्धधूपदीपैश्च पायसान्ननिवेदनै:
पूजिता या भगवति! ज्ञानदे ! तव मङ्गलम् || (48)

दुरन्ताsज्ञानतिमिरनिबिडीकृतमानसान् |
प्रज्ञानघनकारुण्यवीक्षणेन प्रसीद न: ||(49)

त्वमेव माता च पिता त्वमेव
त्वमेव भ्राता च  सहोदरि त्वम् |
त्वमेव बन्धुश्च सखा त्वमेव
सर्वं मदीयं तु सरस्वति त्वम् || (50)

                   सरस्वती नदीरूपा अभवत्
लिङ्गान्तं हिमया दृष्टमित्युवाच विधिर्मृषा |
नदी भूयादिति शिवश्शेषे  वाचं तु ब्रह्मण: || (51) 

सरस्वत्या: जलं रक्तवर्णं भवति

वसिष्ठं वञ्चितुं स्मृत्वा विश्वामित्र: सरस्वतीम्
आगच्छत्साधनान्याप्तुं वसिष्ठं पतितं तदा || (52)

दृष्ट्वा तस्यां कौशिकेन शप्ता सा शोणिताsभवत् |
साsदयान्तर्हिताsभूत्तां न पश्यन्ति नरा: भुवि || (53)

सप्तसारस्वतम् इति ख्याता अभवत्

निमितारण्य वसदृषीश्वरकृतान्यागान्समालोकितुं
रुचिराsलङ्कृतवाहिनी भुवि सरस्व्त्यादरात्सप्तधा |
विविधाख्याकृतभूमिका गतवती सा तैर्मुदा पूजिता
अत एकं समभूच्च नाम विदितं तत्सप्त सारस्वतम् || (54)

महिता रमणीयशारदाम्बा
स्तुतिरेका कमनीयभक्तिमूला |
पठिता यदि पाप हारिणी सा
रचिता सुन्दररामशास्त्रिणा च || (55)
   
                        *******
   
 
 
            
      
         
  




  








Monday, December 18, 2017

5. The teacher taught tradition of Ramananda

5.    The teacher taught tradition of Ramananda

DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A ( Philosophy),
M. Phil (Sanskrit) & Ph. D (Sanskrit)
3/106, Premnagar, Dayalbagh AGRA-282005
                          रामानन्दस्य गुरुशिष्यपरम्परा
          रत्नप्रभागतकामाक्षीदत्त्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्य(30) इत्यादिश्लोकाद्रामानन्दसरस्वतीनां  गुरुपरम्परा ज्ञायते || तथा हि :- श्लोके च तस्मिन् ग्रन्थकारै: शिवरामार्या: , तेषां शिष्या: गोपालसरस्वत्य:, तेषाञ्च शिष्या: गोविन्दानन्दसरस्वतयश्च निर्दिष्टा: || तथा च  रत्नप्रभाकर्तु: परमेष्ठिगुरव: शिवरामार्या: ; परमगुरव: गोपालसरस्वत्य: ; गुरव: गोविन्दानन्दसरस्वत्य: इति ज्ञायते || किञ्च ब्रहमविद्याभारण प्रणेतार: अद्वैतानन्दसरस्वत्य: रामानन्दसरस्वतीनां सकाशादुपात्तसमग्रशारीरकसूत्रभाष्य इति ब्रह्मविद्याभरणादेवावगम्यते || तथा हि :- रामानन्दमुनिं मुनीन्द्रनिकरैरासेवितं सर्वदा (R-31)
रामानन्दपदाम्भोजं प्लवं कृत्वा मनोहरं |
चत्वारोप्यर्णवा ह्येते समुत्तीर्णाः यथामति || इत्यादि (32)
अद्वैतानन्दसरस्वतीनां शिष्यौ स्वयंप्रकाशानन्दपूर्णानन्दौ || तयो: पूर्णानन्दसरस्वत्य: अभिव्यक्ताख्यां रत्नप्रभाव्याख्यां विरचितवन्त: || भागदीपिकाख्याया: रत्नप्रभाव्याख्याया: प्रणेतारोsच्युतकृष्णानन्दसरस्वत्य: स्वयं प्रकाशानन्दसरस्वतीनामन्तेवासिन: इति
यो मे गुरु: गुरुस्साक्षाज्जगतामप्यशेषत:
माधवस्यापरा मूर्ति: तं भजे स्वप्रभं सदा इति वचनादवगम्यते || (33)
अपि च भागदीपिकाकारै: ---
गुरोरपि गरीयान्मे य: कलाभिरलङ्कृत: |
अद्वैतानन्दवाण्याख्य: तं वन्दे शमवारिधिम् इति ( 34) भक्त्यतिशयेन संभाविता: अद्वैतानन्दसरस्वत्य: इति  त एव ग्रन्थकाराणां परमगुरव: इति संभाव्यतेsस्माभि: || श्रीतङ्गस्वामिपण्डितैस्तु अयमच्युतकृष्णानन्द: स्वयंप्रकाश-अद्वैतानन्दसरस्वत्यो: शिष्य: इत्युक्तम् || (35) अत्र यद्यच्युतकृष्णानन्द: अद्वैतानन्दसरस्वतीनामपि शिष्यस्तर्हि पूर्णानन्दाच्युतकृष्णानन्दौ सतीर्थ्यौ भवत: ||परन्त्वत्र प्रमाणं मृग्यम् || एवञ्चात्र रामानन्दसरस्वतीनां गुरुशिष्यपरम्परा इत्थं निरुपयितुं शक्यते || तथा हि :-
शिवरामार्य:
गोपालसरस्वती
गोविन्दानन्दसरस्वती
रामानन्दसरस्वती
अद्वैतानन्दसरस्वती
पूर्णानन्दसरस्वती----स्वयंप्रकाशानन्दसरस्वती
                                   अच्युतकृष्णानन्दसरस्वती
References
30. रत्नप्रभा-page-2, sloka-4
31. ब्रह्मविद्याभरणम्page-1-sloka-4
32. तत्रैव-page-141
33. भागदीपिका- page-1, sloka -4.
34. तत्रैवpage-141.
35. अद्वैतवेदान्तसाहित्येतिहासकोश: -page-299. 

          

4. The authorship of Ratnaprabha

4. The authorship of Ratnaprabha
(रत्नप्रभाव्याख्यानकर्तृत्वविमर्श: )
DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A ( Philosophy),
 & Ph. D (Sanskrit)
3/106, Premnagar, Dayalbagh AGRA-282005
1. रत्नप्रभाकार: रामानन्द: 
रत्नप्रभायां तत्कर्तु: नाम न कुत्रापि निर्दिष्टम् || किन्तु परम्परागतोsमभिप्राय: यद्ररत्नप्रभाकारा: गोविन्दानन्दसरस्वतीमहाभागा: इति || प्रायश: सर्वाण्यपि हस्तलिखितपुस्तकानि गोविन्दानन्दकर्तृत्वमेव प्रदर्शयन्ति रत्नप्रभाया: || तथाहि:-- ब्रह्मसूत्रभाष्यव्याख्या गोविन्दानन्दसरस्वतीकृता   इत्यादि || (1)
अपि च रत्नप्रभाव्याख्यानान्ते ग्रन्थान्तगद्यमेवं प्रकारेण संदृश्यते || तथाहि:-- इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोपालसरस्वतीपूज्यपादशिष्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकमीमांसाव्याख्यायां रत्नप्रभायाम् इत्यादि || (2)
प्रायश: तादृशं ग्रन्थान्तगद्यमनुसरद्भि: आचार्य सर्वेपल्लि   राधाकृष्णन् (3), आचार्यदासगुप्तप्रभृतिभि: (4) दर्शनशास्त्रचारित्रकै: गोविन्दानन्दकर्तृत्वमेवाभिप्रेतं रत्नप्रभाया: || एवमेव श्री T.R सुब्रह्मण्य महाभागै: (5), श्रीराजन्नशास्त्रिमहोदयैश्च (6) गोविन्दानन्दकृतित्वेनैवाभिमता रत्नप्रभा || एवञ्चान्यैरपि बहुभिर्विमर्शकैश्चारित्रकैश्च गोविन्दानन्दकृतित्वमेवाभिप्रेतं रत्नप्रभाया: ||
परन्तु सम्यक्परिशीलितायां रत्नप्रभायां  विचार्यमाणेषु च ग्रन्थान्तरेषु रत्नप्रभाप्रणेता गोविन्दानन्दसरस्वतीभ्योsन्य: इति स च रामानन्दसरस्वतिरिति च ज्ञायते || एतदधिकृत्य श्री P.P. सुब्रह्मण्यशास्त्रिभि: काश्चनोपपत्तय: प्रदर्शिता: (7)  || एवमेवाद्वैतग्रन्थकोशस्य उपोद्घातेsपि काश्चनोपपत्तय: प्रदर्शिता: || इहास्माभिरपि काश्चनोपपत्तय: प्रदर्श्यन्ते ||
1.             रत्नप्रभायामयं श्लोक: दृश्यते
कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याभिपूज्य
श्रीगौरीनायकाभित्प्रकटितशिवरामार्यलब्धात्मबोधै:
श्रीमद्गोपालगीर्भि:प्रकटितपरमाद्वैतभासास्मितस्य
श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोsहं यथाsळि:  (8)   
 अत्र श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोsहं यथाsळि: (9) इति ग्रन्थकृत्प्रार्थनया रत्नप्रभाकारा: गोविन्दानन्दसरस्वत्य: न भवितुमर्हन्तीति तेषामन्तेवासिना केनाप्यन्येन रत्नप्रभाकर्तृत्वेन भवितव्यमिति च स्पष्टम् ||  अत्र गुरुपरंपरायां ग्रन्थकारै: परमेष्ठिगुरुत्वेन शिवरामार्या: , परमगुरुत्वेन गोपालसरस्वत्य: गुरुत्वेन गोविन्दानन्दसरस्वत्य: प्रस्तुता: इति तेभ्यो भिन्ना: एव रत्नप्रभाकारा: इति वक्तव्यम् ||
2. अपि च रत्नप्रभायामिदं वाक्यमस्ति || तथाहि :-- विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शित: सुखबोधाय इतीहोपरम्यते (10) इति || वाक्यमिदं रत्नप्रभाविवरणोपन्यासयोरेककर्तृकत्वं सूचयति || विवरणोपन्यासश्च रामानन्दकृतित्वेन प्रसिद्धिं गत: || अतस्त एव रत्नप्रभाकर्तारोsपि  भवन्ति इति वक्तुं शक्यते || किञ्च रत्नप्रभायामादौ रामस्तुति: कृता || (11) एवमेव विवरणोपन्यासेsपि  राम एव प्रस्तुत: || (12) अपि च ग्रन्थयो: द्वयो: कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याभिपूज्य--- इत्यादि श्लोक: दृश्यते || (13) तथा च ग्रन्थयोरुभयो:  कृता रामस्तुति: कामाक्षीत्यादि श्लोकश्च तयोरेककर्तृकत्वं द्रढयति || विवरणोपन्यासग्रन्थस्य संपादकै: श्री दामोदरशास्त्रि सहस्रबुद्धिमहाभागै: अत्र कामाक्षीत्यादि श्लोक: असंबद्ध: इति प्रतिभाति इत्युक्तम् || परन्तु तैरसंबद्ध कारणानि न प्रदर्शितानि (14) ||
3.    रत्नप्रभाया: एका व्याख्या अभिव्यक्ताख्या पूर्णानन्दसरस्वतीकृता  विराजते या च पुन: पूर्णानन्दीयमिति प्रसिद्धिं गता || तत्रादौ श्रीमच्छारीरकं भाष्यं व्याचिख्यासु: श्रीरामानन्दाचार्य: इत्याद्युक्तं ग्रन्थकारै: || (15) || अपि च समन्वयभाष्यव्याख्यानविवरणे कार्यान्तरं मध्ये न भातीति रामानन्दीयपाठान्तरमत्र समीचीनम् इत्युक्तम् || यथा च वाक्यद्वयेनानेन रत्नप्रभानिर्मातार: रामानन्दा: एवेति निश्चयेन वक्तुं शक्यते ||
4. अपि च रत्नप्रभाया: अपरा व्याख्या भागदीपिकाख्या अच्युतकृष्णानन्दविरचिता काचित्समुपलभ्यते || तद्व्याख्यानान्ते श्रीमत्स्वयंप्रकाशानन्दसरस्वतीशिष्याच्युतकृष्णानन्दतीर्थस्य कृतौ भाष्य रत्नप्रभायामीक्षत्यधिकरणं समाप्तम् || रामानन्दीयस्याच्युतकुष्णानन्दीयं समाप्तम् इत्येवं रूपेण लिखितमस्ति || (16) ||
एतेनेदं ज्ञायते यद्रत्नप्रभाकारा: रामानन्दा एवेति || अत्रास्माभि:  किञ्चिद्वक्तव्यमप्यस्ति || अभिव्यक्तकारा: पूर्णानन्दा: ब्रह्मविद्याभारणकाराणामद्वैतसरस्वतीनां शिष्या: इति उक्तमस्मद्गुरुभि: ब्रहमविद्याभरणे इत्यनेकश: उक्तत्वादवगम्यते || (17) || अद्वैतानन्दसरस्वतयस्तु रामानन्दसकाशाल्लब्दविद्या: इति ब्रह्मविद्याभरणादेव ज्ञायते || (18) || एवञ्चाद्वैतानन्दसरस्वतीनां शिष्या: पूर्णानन्दा: रत्नप्रभाकाराणां  रामानन्दसरस्वतीनां प्रशिष्या: भवन्ति || एवमेव अभिव्यक्तकारा: अच्युतकृष्णानन्दसरस्वत्य: ब्रहमविद्याभरणकारान् विशेषेणास्तुवन्  || तथा हि: --
गुरोरपि गरीयान्मे य: कलाभिरलङ्कृत:
अद्वैतानन्दवाण्याख्य: तं वन्दे शमवारिधिम्  इति || (20)
तथा च अच्युतकृष्णानन्दा: पूर्णानन्दसरस्वतीनां सामयिका: भवितुमर्हन्तीति ताभ्यां प्रतिपादितं रामानन्दकर्तृत्वं रत्नप्रभाया: उपपन्नमेव भवति ||
5. शृङ्गेरीपीठसंप्रदायानुयायिन: रत्नप्रभाकर्तारं रामानन्दमेव विश्वसन्ति || (21)
6. एवमेव रत्नप्रभाया: रामानन्दीयमिति व्यवहारोsपि तत्कर्तृत्वमेव सूचयति ||
7. अपि च रत्नप्रभायां चतुर्थाध्यायव्याख्यानारम्भे राम नामास्मि इत्युक्तत्वात् (R-22) अहं नाम्ना रामोsस्मि ( Rama is my name /I am Rama by name) इत्यर्थ: सूचित: ||
8. रत्नप्रभाकार: रामानन्द एव भवितुमर्हतीति अद्वैतग्रन्थकोशस्य उपोद्घातादवगम्यते || (23)
आधुनिकेष्वपि श्री पोल्कं श्रीरामशास्त्रिमहाभागै: ( R- 24) श्री तङ्ग स्वामिमहोदयैश्च (25) रत्नप्रभाकर्तृत्वेन रामानन्द: एवाभिमत: || एवञ्चोपरिनिर्दिष्टै: प्रमाणै: रत्नप्रभाकार: रामानन्द एवेति निश्चप्रचं वक्तुं प्रभवाम:||      पुन: केचन रामानन्दगोविन्दानन्दयो: व्यक्त्यैक्यं प्रतिपादयन्ति || तथा हि :- श्री कृष्णमाचार्यमहाभागा: रामानन्दगोविन्दानन्दयो: व्यक्त्यैक्यं प्रतिपादयन्ति || रामभक्त्यतिशयत्वाद्गोविन्दानन्दस्यैव रामानन्द इति व्यवहार: इति तेषां कथनम् || (R- 26)
किन्तु श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथालि: इति रत्नप्रभागतं वचनं गोविन्दानन्दरामानन्दयो: व्यक्त्यैक्यवादस्य बाधकं भवति || तथाचात्र गोविन्दानन्दा: गुरव:, तच्छिष्यास्तु रामानन्दा: इति भिन्नव्यक्तित्वं तयोरवश्यमङ्गीकर्तव्यमेव || अत्र हाल (Hall)  पण्डितस्तु एवमभिप्रैति यद्रामानन्दा: स्वगुरोर्णाम्ना रत्नप्रभां विरचितवन्त: इति (R-27) || नैतत्समीचीनं रत्नप्रभायां ग्रन्थकर्तु: नाम न कुत्रापि निर्दिष्टत्वात् ||
रत्नप्रभाकर्तृत्वविषये शी राजन्नशास्त्रिमहोदयानामयमभिप्राय: (R-28) यत् वारणासि धर्मसुधी: वयसि च चरमे गोविन्दानन्दसरस्वतीभ्य: चतुर्थाश्रमदीक्षां स्वीचकार || तदनन्तरं तेन रत्नप्रभा विरचिता || रत्नप्रभायां स्वनाम्नोsख्यापनात् निजदीक्षागुरुवर्यगोविन्दानन्दसंस्मरणाच्च स्वगुरो: नाम्नैव व्यवहृता, रत्नप्रभाकर्तृत्वेन प्रथां गता || अयञ्च धर्मसुधी: वारणासिवंशज: || तस्य पूर्वीका: वाराणस्यां न्यवसन्निति हेतो: तेषां वारणासि इति वंशनाम ( Surname) संप्राप्तम् || अयञ्च कृष्णानदीतीरस्थ पेदपुल्लिवररु   ग्रामवासी आसीदिति तस्य वंशजा: तत्रस्था: विश्वसन्ति , तमेव स्ववंशस्य मूलपुरुषं  कथयन्ति च ||
अयं धर्मसूरि: पर्वतनाथसूरे: यल्लमांबायां समुत्पन्न: || अस्य पिता षडदर्शनीनिष्णात: || स: वादेन जनार्दनाख्यं पण्डितं जित्वा तस्य वादकेसरि बिरुदं स्वयं जग्राह || वैष्णवञ्च पण्डितं प्रच्याव्य मायावादिभयङ्कराख्यबिरुदेनापि ख्यात: लोके || अनेन पञ्चपादिकाविवरणव्याख्यापि विरचितेति व्याख्या विख्यातकीर्ते: विवरणगुरुवाक्सांख्यमुख्यागमानाम् इत्यादि श्लोकादवगम्यते (R-29) ||
रामानन्दै: पुन: स्वकीयो ग्रन्थ: स्वगुरोर्नाम्ना प्रसिद्धिं गमित: इति यो विषयोsस्ति तत्र तु प्रबलं प्रमाणं नैवोपलभ्यते || अत: रत्नप्रभाकार: रामानन्द एवेति निश्चप्रचं वक्तुं प्रभवाम: || 
References:
1.       (Descriptive catalogue of Sanskrit manuscripts , Adayar library. Vol IX.page.183,185&186 and Descriptive catalogue of Sanskrit manucsripts (Prajnana Pathasala mandal collections) Part 2 page 826)
2.       ( रत्नप्रभा-ग्रन्थान्ते)
3.        Article:-- Problems of identity by P. P. Subrahmanya Sastry , P.A.I.O.C Tirupati 1940. pub:- Madras 1941 ). ( Indian Philosophy, Vol. 2. page 452, fn)
4.       ( History of Indian Philosophy Vol I Page 89 & 90 ,Vol II.page 40,81& 103 )
5. (Article:- GOVINDANANDA From preceptors of Advaita-page-190 )
 (6) (साहित्यरत्नाकर:) * प्रस्तावना page-6. )     
(7)  Article:-- Problems of identity by P. P. Subrahmanya Sastry , P.A.I.O.C Tirupati 1940. pub:- Madras 1941 )
8. रत्नप्रभा-page-2.sloka-4
9. तत्रैव
10. यमिह करुणिकं शरणं गतोप्यरिसहोदर आप महत्पदम् |
   तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम् ||
1.       वन्दे वन्दारुबृन्दस्फुटमुकुटमणिद्योतितांघ्रिं रमेशं
श्रीरामं सद्य एव प्रणतजनगतध्वान्तविच्छेदहेतुम् ||
सत्यानन्दानुभूतिं निजहृदिविशनान्मायया जीवसंज्ञं
सर्वज्ञं सर्वसंज्ञं निजमहिमदृशां नेतिनेत्यक्षराख्यम् ||
2.       रत्नप्रभाpage=2-sloka20 & विवरणोपन्यास:-page-1 sloka -2
3.       तत्रैव page-1
4.       पूर्णानन्दीयम्page-2
5.       तत्रैव-page-155
6.       Descriptive Catalogue of Adyar Library * Vol-IX-4282,M-20.p
     -86, 87 &88.
7.       पूर्णानन्दीयम्- pages-138,139&191
8.       रामानन्दमुनिं मुनीन्द्रनिकरैरासेवितं सर्वदा ब्रह्मविद्याभरणम् page-1
9.       रामानन्दपदाम्भोजं प्लवं कृत्वा मनोहरं |
चत्वारोप्यर्णवा: ह्येते समुत्तीर्णा यथामति || तत्रैव page-141
10.   भागदीपिका-page-1-sloka-5
11.   P.A.I.O.C-(तप्त)1940-p-44. Pub-Madras-1941.
12.   यद् ज्ञानाज्जीवतो मुक्तिरुत्क्रान्तिगतिनिर्जिता |
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ||
23 अद्वैतग्रन्थकोश: -- उपोद्घात: -page XXXXVIII (48)
24. पञ्चपादिकाविवरणम्- अवतारिका- page-85.
25 अद्वैतवेदान्तसाहित्येतिहासकोश:--page-280.
26. History of classical Sanskrit Literature- page-799.-800.
27. Hall-page-89 M.T-878.
28. साहित्यरत्नाकर: --प्रस्तावना
29. साहित्यरत्नाकर: ! -38