Sunday, December 10, 2017

The origin and development of Advaita –Vedanta

2. The origin and development of Advaita –Vedanta
अद्वैतवेदान्तस्य उत्पत्ति : विकासश्च

DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A (Philosophy),
 &; Ph. D (Sanskrit)
Reader in Sanskrit (retd)
3/106, Premnagar, Dayalbagh AGRA-282005
अद्वैततत्त्वं ऋग्वेदे एव बीजरुपेण संदृश्यते || तथा हि:-- एकं सद्विप्रा: बहुधा वदन्ति ( I-164-46) इत्यादि ऋक् अद्वैततत्त्वमेव प्रकटितवती दृश्यते || तत: प्राचीनकालादारभ्यैव मानवमन:  अद्वैते लग्न: इति निस्संशयं वक्तुं प्रभवाम: ||  वेदस्तु कर्मप्रतिपादक: || कर्मण: उपासना, उपासनातो ज्ञानमिति तेषां विकासे क्रम: || उपनिषद: उपासनाप्रतिपादिका: ज्ञानप्रतिपादिकाश्च || उपासनाप्रतिपादकानामप्युपनिषद्वाक्यानां ज्ञाने एवान्तत: तात्पर्यम् || तथा च कर्मोपासनासमनुष्ठानफलभूताssत्मतत्त्वविचारप्रतिपादनपरासूपनिषत्सु नेह नानाsस्ति किञ्चन (कठ* उ* 4-11 ) इत्याद्या: श्रुतय:  अद्वैतभावमेव प्रकटयन्ति ||
उक्तञ्चात्रभवद्भि: भगवत्पादै: इष्यते च  सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् इति ( माण्डूक्योपनिषद्भाष्यम् ) || एवञ्च कर्मोपासनासंहितासु बीजरुपेणाविर्भूतोsद्वैतसिद्धान्त: उपनिषत्सु भगवद्गीतादिग्रन्थेषु च विकासं प्राप्त: दृश्यते || अद्वैततत्त्वप्रतिपादकत्वञ्च गीताया: --
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतं
अद्वैताsमृतवर्षिणीं भगवतीमष्टादशाध्यायिनी
मम्ब ! त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्
इति गीताध्यानश्लोकादवगम्यते ||
वेदान्तशास्त्रस्याधारभूतं प्रस्थानत्रयम् | तत्रोपनिषद: श्रुतिप्रस्थानं , ब्रह्मसूत्राणि न्यायप्रस्थानं भगवद्गीता च स्मृतिप्रस्थानम् |  प्रस्थानत्रये सूत्रप्रस्थानमितरापेक्षया विशिष्यते तस्य श्रुतिस्मृत्यो:सारांशरूपत्वाद्युक्तिमत्वाच्च || सूत्राणीमानि संसारदु:खसंतप्यमानानां  जनानां विमुक्तिप्रदर्शनार्थं भगवता बादरायणेन विरचितानि |

अपि च औपनिषदानां  च  वचसां मिथोविरोधेनावभासमानानां  विरोधपरिहाराय सूत्राणीमानि विरचितानीति सांप्रदायिकानां कथनम् || सूत्रेष्वेषु बादरायणेन  वेदान्तवाक्यानां सारांश: न्यायेन प्रतिपादित: | अत्र न्यायो नाम पञ्चावयवोपेताधिकरणात्मकन्याय: ||
 पञ्चावायवास्तु विषयसंशयपूर्वपक्षसमाधानसङ्गतय: || बादरायणाचार्यै: उपनिषदर्थ एव सूत्रेषु पुन: प्रतिपादित: || तदुक्तं भगवत्पादै: वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् || वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते इत्यादि || ( ब्रह्मसूत्रशाङ्करभाष्यम्)
सूत्रेषु बादरायणाचार्यै: आश्मरथ्य: , औडुलोमि:, कार्ष्णाजनि:,  काशकृत्स्न:, जैमिनि: , बादरि: , आत्रेय:  इति केषाञ्चनाचार्याणां नामानि प्रकटितानि || तेषाञ्च सिद्धान्ता: आर्षवेदान्त इति नाम्ना विद्वद्भि: व्यवह्रियन्ते ||        
     श्रीमद्भगवत्पादेभ्य: पूर्वतनेष्वाचार्येषु सुन्दरपाण्ड्य: , द्रविडाचार्य:, ब्रह्मनन्दी, भर्तृप्रपञ्च:, भर्तृहरि: , इत्याद्या: प्राधान्येन गणनीया: ||  अपि च श्रीमद्भगवत्पादपरमगुरुभि: गौडपादाचार्यै: माड्णूक्योपनिषदर्थं विवरीकर्तुकामै: काश्चन कारिका: विरचिता: || तदुपरि भगवत्पादै: भाष्यं कृतम् ||
श्रीभगवत्पादविरचितस्य भाष्यस्य शारीरकमीमांसाभाष्यमिति नाम || शरीरमेव शरीरकं कुत्सितत्वात् || तन्निवासी अर्थात् शरीराभिमानी शारीरको जीव: || शारीरकस्य मीमांसा ब्रह्मत्वविचार: जीवो ब्रह्मैवेति विचार: शारीरकमीमांसा ||
 अपि च नैके ग्रन्था: विरचिता: स्वातन्त्र्येण पथा || तेष्वद्वैतसिद्धान्त:  सुदृढं प्रतिष्ठापित: || भगवत्पादानां कालस्तु 788820 A.D इति चरित्रपरिशोधकानां निर्णय: ( अद्वैत वेदान्तसाहित्येतिहासकोश: page -209 ) ||
भगवत्पादानन्तरमद्वैतसिद्धान्त: भामतीवार्तिकविवरणप्रस्थानभेदेन त्रिधा विभक्त: तत्रापि प्राधान्येन द्विधा भामतीविवरणप्रस्थानभेदेन || केषाञ्चन सिद्धान्तानां विषये भामतीविवरणमतयो: भेदाभिप्राय एव प्रस्थानद्वयस्य हेतु: || तयो: प्रस्थानयो: मध्ये सिद्धान्तपराभिप्रायभेदेषु सत्स्वपि उभयोरपि गम्यं तावदद्वैतस्थापनमेवेत्यतोsद्वैतसिद्धान्तस्य भङ्गो न सञ्जात: ||
तत्रादौ भगवत्पादशिष्यै: सूत्रभाष्यतात्पर्यं प्रपञ्चीकर्तुकामै: पञ्चपादिकाख्या व्याख्या विरचिता || परन्तु सेयं व्याख्या केनचन दुष्टेन नाशिता चतुस्सूत्री मात्रावशिष्टा पुनरपि तैर्निर्मिता पञ्चपादानां जाता ||  सर्वशास्त्रसंग्रहरूपाया: तस्या: चतुस्सूत्रीरुपाया: विवरणं चक्रु: विवरणाचार्या: श्रीप्रकाशात्मश्रीचरणा: || इयञ्च विवरणटीका पाण्डित्यपूर्णा , प्रामाणिकी , विवरणप्रस्थानस्य मूलभूता च विराजते ||
भगवत्पादशिष्यै: सुरेश्वराचार्यै: बृहदारण्यकभाष्यवार्तिकं , तैत्तिरीयोपनिषद्भाष्यवार्तिकं नैष्कर्म्यसिद्धि:  इत्यादि ग्रन्था: विरचिता: || एते महानुभावा: वार्तिकप्रस्थानस्य मूलकर्तार: ||
अद्वैते भामतीनामकस्य तृतीयप्रस्थानस्य कारणभूता: वाचस्पतिमिश्रा: || वाचस्पतिमिश्रविरचिता भामती अनेकाभि: व्याख्योपव्याखाभि: समलङ्कृता भामतीप्रस्थानस्य मूलभूता विराजते || 
प्रायश: अद्वैतसिद्धान्तप्रतिपादनपरा: पण्डिता: भामत्या: अथवा विवरणस्य च व्याख्यानं कुर्वन्त: , तयोर्मार्गमनुसृत्य  स्वातन्त्र्येण ग्रन्थान् विरचितवन्त: दृश्यन्ते || भामतीप्रस्थानग्रन्थेषु अखण्डानन्दसरस्वतीकृता ऋजुप्रकाशिका, अमलानन्दकृता कल्पतरु: , अल्ललसूरिकृतं भामतीतिलकम्, अच्युतकृष्णानन्दकृता भावदीपिका च प्राधान्येन गणनीया: ||
कल्पतरो: व्याख्या परिमळाख्या अप्पय्यदीक्षितकृता सुप्रसिद्धा || कल्पतरोरपरा व्याख्या आभोगाख्या लक्ष्मीनृसिंहकृताsतिनवीना काचिदुपलभ्यते ||  एवमेव भामतीमतमनुसृत्य  विरचितेषु स्वतन्त्रग्रन्थेषु अन्नंभट्टकृता मिताक्षरा  अद्वैतानन्दसरस्वतीकृतं ब्रहमविद्याभारणम् इत्याद्या: प्राधान्येन गणनीया: ||   
 एवमेव विवरणप्रस्थानमनुसृत्य निर्मितेषु व्याख्यानेषु  अखण्डानन्दमुनिकृतं तत्त्वदीपनम् विष्णुभटटोपाध्यायकृतं ऋजुविवरणम् इत्याद्या: सुप्रसिद्धा: ||  स्वतन्त्रग्रन्थेषु तु अनुभूतिस्वरुपाचार्यकृतं प्रकटार्थविवरणम् विद्यारण्यकृत: विवरणप्रमेयसंग्रह:  रामानन्दसरस्वतीकृत: विवरणोपन्यास: चातीव सुप्रसिद्धा: ||
ब्रह्मसूत्रभाष्यस्य आनन्दगिरिभि: न्यायनिर्णयाख्या एका स्वतन्त्रा व्याख्या विरचिता || रत्नप्रभाकारै: वृद्धास्त्वेवमाहु: इति वृद्धपदनिर्देशेन आनन्दगिरीयं मतं प्रदर्शितम् || ( रत्नप्रभा page- 22 )
आनन्दगिरिकृता व्याख्या तावदतिविस्तृता, सुबोधा, मूलतात्पर्यस्य सौलभ्येन बोधिका तत्र तत्र मीमांसान्यायानां विस्तरेण लेखनादन्वर्थसंज्ञिका च || जगन्नाथाश्रमै: भाष्यदीपिकाख्या व्याख्या ब्रह्मसूत्रशाङ्करभाष्यस्योपरि विरचिता || रत्नप्रभाकारै: टीकायोजनेति नाम्ना तेषां व्याख्या परामृष्टा || ( आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहु: -- रत्नप्रभा-page-20. ) || परन्तु तेषां व्याख्याग्रन्थ: संप्रति नोपलभ्यते ||
              एवं बहव: ब्रह्मसूत्रभाष्यव्याख्यारूपा: स्वतन्त्राश्च ग्रन्था: अद्वैत सिद्धान्तप्रपञ्चनाय, परिरक्षणाय च अनेकै: असंख्याकाश्च विरचिता: दृश्यन्ते || तेषु भगवत्पादहृदयगतं भावं प्रकटीकर्तुंमनेकै: प्रयत्न: कृत: ||



No comments: