Monday, December 18, 2017

5. The teacher taught tradition of Ramananda

5.    The teacher taught tradition of Ramananda

DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A ( Philosophy),
M. Phil (Sanskrit) & Ph. D (Sanskrit)
3/106, Premnagar, Dayalbagh AGRA-282005
                          रामानन्दस्य गुरुशिष्यपरम्परा
          रत्नप्रभागतकामाक्षीदत्त्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्य(30) इत्यादिश्लोकाद्रामानन्दसरस्वतीनां  गुरुपरम्परा ज्ञायते || तथा हि :- श्लोके च तस्मिन् ग्रन्थकारै: शिवरामार्या: , तेषां शिष्या: गोपालसरस्वत्य:, तेषाञ्च शिष्या: गोविन्दानन्दसरस्वतयश्च निर्दिष्टा: || तथा च  रत्नप्रभाकर्तु: परमेष्ठिगुरव: शिवरामार्या: ; परमगुरव: गोपालसरस्वत्य: ; गुरव: गोविन्दानन्दसरस्वत्य: इति ज्ञायते || किञ्च ब्रहमविद्याभारण प्रणेतार: अद्वैतानन्दसरस्वत्य: रामानन्दसरस्वतीनां सकाशादुपात्तसमग्रशारीरकसूत्रभाष्य इति ब्रह्मविद्याभरणादेवावगम्यते || तथा हि :- रामानन्दमुनिं मुनीन्द्रनिकरैरासेवितं सर्वदा (R-31)
रामानन्दपदाम्भोजं प्लवं कृत्वा मनोहरं |
चत्वारोप्यर्णवा ह्येते समुत्तीर्णाः यथामति || इत्यादि (32)
अद्वैतानन्दसरस्वतीनां शिष्यौ स्वयंप्रकाशानन्दपूर्णानन्दौ || तयो: पूर्णानन्दसरस्वत्य: अभिव्यक्ताख्यां रत्नप्रभाव्याख्यां विरचितवन्त: || भागदीपिकाख्याया: रत्नप्रभाव्याख्याया: प्रणेतारोsच्युतकृष्णानन्दसरस्वत्य: स्वयं प्रकाशानन्दसरस्वतीनामन्तेवासिन: इति
यो मे गुरु: गुरुस्साक्षाज्जगतामप्यशेषत:
माधवस्यापरा मूर्ति: तं भजे स्वप्रभं सदा इति वचनादवगम्यते || (33)
अपि च भागदीपिकाकारै: ---
गुरोरपि गरीयान्मे य: कलाभिरलङ्कृत: |
अद्वैतानन्दवाण्याख्य: तं वन्दे शमवारिधिम् इति ( 34) भक्त्यतिशयेन संभाविता: अद्वैतानन्दसरस्वत्य: इति  त एव ग्रन्थकाराणां परमगुरव: इति संभाव्यतेsस्माभि: || श्रीतङ्गस्वामिपण्डितैस्तु अयमच्युतकृष्णानन्द: स्वयंप्रकाश-अद्वैतानन्दसरस्वत्यो: शिष्य: इत्युक्तम् || (35) अत्र यद्यच्युतकृष्णानन्द: अद्वैतानन्दसरस्वतीनामपि शिष्यस्तर्हि पूर्णानन्दाच्युतकृष्णानन्दौ सतीर्थ्यौ भवत: ||परन्त्वत्र प्रमाणं मृग्यम् || एवञ्चात्र रामानन्दसरस्वतीनां गुरुशिष्यपरम्परा इत्थं निरुपयितुं शक्यते || तथा हि :-
शिवरामार्य:
गोपालसरस्वती
गोविन्दानन्दसरस्वती
रामानन्दसरस्वती
अद्वैतानन्दसरस्वती
पूर्णानन्दसरस्वती----स्वयंप्रकाशानन्दसरस्वती
                                   अच्युतकृष्णानन्दसरस्वती
References
30. रत्नप्रभा-page-2, sloka-4
31. ब्रह्मविद्याभरणम्page-1-sloka-4
32. तत्रैव-page-141
33. भागदीपिका- page-1, sloka -4.
34. तत्रैवpage-141.
35. अद्वैतवेदान्तसाहित्येतिहासकोश: -page-299. 

          

No comments: