Sunday, December 17, 2017

3. The place of Ratnaprabha among the commentaries of Brahmasutra Bhashya

3. The place of Ratnaprabha among the commentaries of Brahmasutra Bhashya
ब्रह्मसूत्रभाष्यव्याख्यानेषु रत्नप्रभाया: वैशिष्ट्यम्

DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A (Philosophy),
 & Ph. D (Sanskrit)
Reader in Sanskrit (retd)
3/106, Premnagar, Dayalbagh AGRA-282005
dr.cdprao@gmail.com
अद्वैतसिद्धान्तप्रपञ्चनाय, परिरक्षणाय च ब्रह्मसूत्रभाष्यव्याख्यारूपा: स्वतन्त्राश्च ग्रन्था: अनेकै: असंख्याकाश्च विरचिता: दृश्यन्ते || तेषु भगवत्पादहृदयगतं भावं प्रकटीकर्तुंमनेकै: प्रयत्न: कृत: || तेष्वन्यतमा: श्रीरामानन्दसरस्वतीमहाभागा: || तै: विरचिता रत्नप्रभाख्या ब्रहमसूत्रभाष्यव्याख्याsद्वैतमतजिज्ञासुभि: पण्डितप्रकाण्डैश्चाधीयमानाsध्याप्यमाना च वरीवर्ति || व्याखानेsस्मिन् प्राचीनव्याख्यातृणां मतानि प्रस्तावितानि परामृष्टानि च || भगवत्पादहृदयदर्शिनीचेयं व्याख्या नाsतिविस्तृता सरळा सुबोधा च  ||उक्तञ्च||
विस्तृतग्रन्थवीक्षायामलसं यस्य मानसं |
व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा || (र*प्र*page-2,sloka-6)
नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति |
शारीरकस्य भाष्यस्य कृता व्याख्या सतां मुदे || (र*प्र* ग्रन्थान्ते )
भाष्यमेव रत्नं तस्य प्रभा भाष्यरत्नप्रभा || तथा च भाष्यार्थप्रकाशकत्वादियं भाष्यरत्नप्रभेत्यन्वर्थसंज्ञिका || एते रत्नप्रभाकारा:  पञ्चपादिकाविवरणकारै: विशेषेण  प्रभाविता: || एवमेव प्रकतार्थकाराणाम् अनुभूतिस्वरुपाचार्याणाम् प्रभावोsपि रत्नप्रभाकाराणाम् उपरि महान् दृश्यते || अत्र किञ्चिद्वक्तव्यमप्यस्ति || प्रकटार्थविवरणकारा: न केवलं विवरणमतपक्षपातिन:  किञ्च भामतीमतव्यतिरेकिणोsपि || तै: भामतीकारा: यथावकाशं विशेषेणाधिक्षिप्ता:|| (वाचस्पतिस्तु मण्डनपृष्ठसेवी --इत्यादि* प्रकटार्थविवरणम् ) || भामत्या: कल्पतरुनाम्नी एका व्याख्या अस्ति || तद्व्याख्यातृभि: अमलानन्दपादै: अनुभूतिस्वरुपाचार्यकृतानां सर्वेषामाक्षेपाणां  समाधानमुक्तं तेषां नामानुक्त्वा || अनुभूतिस्वरुपाचार्यै: प्रभाविता: रत्नप्रभाकारा: एतत्सूत्रभाष्यभावानभिज्ञा: सन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति इत्यादिवाक्यै:  भामतीकारान् विशेषेणाधिक्षिपन्ति (र*प्र* 3-4-48) ||
रत्नप्रभाकारै: स्वव्याख्याने  पञ्चपादिकाविवरणं, भामती, न्यायनिर्णय:, टीकायोजना, प्रकटार्थविवरणम्  इत्यादि ग्रन्थानां परामर्श: कृत: इति तान्सर्वान् सम्यक् परिशील्य रत्नप्रभां विरचितवन्त: ग्रन्थकारा: इति प्रतिभाति ||
चतुस्सूत्रीभागस्य प्राधान्यम् :--
अस्मिन् शारीरकमीमांसाभाष्ये प्राधान्येन चतुस्सूत्रीभाष्ये एव जिज्ञासुभि: विशेषपरिश्रम: क्रियते || अद्वैतसिद्धान्तप्रतिपादनदृष्ट्या विचार्यमाणे चतुस्सूत्रीभागस्याधिकं प्राशस्त्यमस्ति || सर्वोप्युत्त्तरमीमांसाशास्त्रार्थ: चतुस्सूत्रीभाष्ये एव भगवत्पादै: संग्रहेण प्रतिपादित: दृश्यते ||  अस्मिन्  सर्वप्रथमत:  उपोद्घातरूपेण  अध्यासभाष्यमुक्तम् ||  तस्मिन् अध्यासस्वरूपं  विस्तरेण प्रदर्शितम् || ततो ख्यातिवादनिरुपणावसरे मतान्तरनिरासपुरस्सरं  वेदान्तसम्मताsनिर्वचनीयख्याति: स्थापिता ||                
अथातो ब्रह्मजिज्ञासा इति प्रथमसूत्रस्य भाष्ये ब्रहमजिज्ञासायामधिकारी, जिज्ञासाया: आवश्यकता, ब्रह्मण: स्वरूपं, ज्ञानकर्मणो: व्यत्यास:, ब्रह्मण: सिद्धवस्तुत्वञ्चैवमादिविषया: प्रतिपादिता: ||
जन्माद्यस्य यत: इति द्वितीयसूत्रस्य भाष्ये जिज्ञास्यत्वेन प्रतिपादितस्य ब्रह्मण: लक्षणमुक्तम् || तत्र ब्रह्मण: अभिन्ननिमित्तोपादानकारणत्वं शास्त्रेण प्रतिपादितम्, अनुमानेन तस्य द्रढीकरणं कृतम् ||
शास्त्रयोनित्वात् इति तृतीये सूत्रे शास्त्रस्य योनि: शास्त्रयोनि:, शास्त्रं योनि: यस्य स: शास्त्रयोनि: इत्यन्वयद्वयस्वीकारेण ब्रहमण: वेदकारणत्वं, वेदवेद्यत्वं च प्रतिपादितम् ||
तत्तु समन्वयात्   इति तुरीये सूत्रे  ब्रहमप्रतिपादकोपनिषद्वाक्यानां क्रियाङ्गत्वमुपासनाङ्गत्वञ्च निराकृतम् || ततो मोक्षस्वरूपं, मोक्षसाधनं, जीवन्मुक्तिस्वरूपञ्च  प्रदर्शितम् || एवञ्चास्मिन्  चतुस्सूत्रीभागे एव जगत्  , ब्रह्म, मोक्ष: , मोक्षोपाय: , प्रमाणानि, जीवन्मुक्ति:  इत्यादि सिद्धान्तानां प्रतिपादना संग्रहेण कृता || तदनन्तराध्यायेष्वेतेषां  सिद्धान्तानां स्वरूपं समग्रेण प्रदर्शितमिति अद्वैतसिद्धान्तस्य अवगाहनाय  चतुस्सूत्रीभागेनैवालमिति वक्तुं प्रभवाम: ||
अपि च चतुस्सूत्रीभागस्यायमपरो विशेष: यदस्मिन् भागे प्रवृत्तानि चत्वारि सूत्राणि चतुर्णामधिकरणानां  मूलभूतानीति एकसूत्रात्मकानीमान्यधिकरणानि || तदितराधिकरणानि तु बहुसूत्रात्मकानीति तदपेक्षया चतुस्सूत्त्रीभागस्य वैशिष्ट्यम् ||
तत: प्रायश: व्याख्यातृभिस्सर्वैरपि  चतुस्सूत्रीभागे एव स्वपाण्डित्यप्रकर्ष: प्रदर्शित: सिद्धान्तश्च समग्रतया प्रतिपादित: दृश्यते || रत्नप्रभाकारानामप्ययमेव पन्था: || किञ्च रत्नप्रभाया: व्याख्याद्वयमपि तावत्पर्यन्तमेव समुपलभ्यत इत्यस्माभि:  चतुस्सूत्री भाग एव स्वीकृत: || तत्रादौ रत्नप्रभाकर्तृत्वविषये  विद्वल्लोके  भिन्नाभिप्राया: संदृश्यन्ते इति प्रथमत: रत्नप्रभाकर्तृत्वविचार: क्रियते||                       















No comments: