Thursday, January 23, 2014

संस्कृतसाहित्यॆ पर्यावरणपरिरक्षणसन्दॆश:

संस्कृतसाहित्यॆ पर्यावरणपरिरक्षणसन्दॆश:

डाक्टर्. चिलकमर्ति दुर्गाप्रसादरावु

                                         प्रपंचेSस्मिन् परिदृश्यमानासु बह्वीषु समस्यासु पर्यावरणकालुष्यसमस्या तीव्रतरा भीतावहा च परिगण्यते परित: आवरणं पर्यावरणमिति व्युत्पत्त्या पंचतत्त्वनिर्मितं प्राणिजीवनं पंचतत्वारणैराच्छादितमस्ति

                                 प्रपंचोSयं पृथिव्यप्तॆजॊवाय्वाकाशरुपपंचभूतात्मक:|  यद्यपि पंचसु भूतॆषु तेजस: आकाशस्य च कालुष्यं न आपद्यतॆ तथाप्यन्यानि त्रीणि कालुष्यास्पदान्यॆव भवन्ति | कालुष्यं बहुविधं यॆन पृथ्वीजलवाय्वादीनि स्वप्रकृतिं विहाय विकृतिं लभन्तॆ | तथा च यच्च कालुष्यं प्रकृते: समतौल्यं भंजयति विनाशयति च तत्कालुष्यं पर्यावरणकालुष्यमिति शास्त्रज्ञैर्निर्णीयते |
                     प्राचीनकाले मानव:    प्रकृत्या सह जीवनं करोति स्म प्रकृतिं दॆवतारूपेण संभाव्य आराधयति स्म | माता  पृथिवी पुत्रॊSहं पृथिव्या: ( अथर्ववॆद:/१२//१२)   इत्यादि  वाक्यानि विषयममुं ध्रुवी कुर्वन्ति |     अपि च न कॆवला प्रकृति: किं च सर्वाअपि प्राकृतिकशक्तयदॆवतारूपॆण परिगणिता: आराधिताश्च |

                                                किन्त्वस्मिन् आधुनिकॆ युगे‌ मानव: स्वार्थपूरित: लॊभाकृष्टविषयश्च भूत्वा स्वसुखाय सर्वामपि प्राकृतिकीं सम्पदं विनाशयति | पारिश्रामिकीकरणव्याजॆन प्राणिविघातकारकाणि रसायनद्रव्यान्युत्पादयति यै: प्रकृत्या: महती विनष्टि: संजायते | स्वॊदरपूरणार्थं वैज्ञानिकप्रयोगार्थं च प्राणिनां हननं, वैज्ञानिकविकासव्याजेन वसुधातलात् खनिजानां दोहनं, वनानामनवरतमुच्छॆदनं, विनॊदार्थं  वन्यप्राणिनां हननमधिकोत्पत्तिसाधनाय रसायनिकद्रव्यानामुपयॊजनं बाहुल्यॆन क्रियन्ते यैसमग्रं पर्यावरणमस्थिरं विलुप्तं च संजातम् |

                                       यदि मानव: एवमेव कर्तुं प्रवृत्तचेत्तर्हि सर्वस्या: अपि प्रकृते: विनाश: अचिरादेव भविष्यतीत्यत्र नास्ति सन्देहलॆशॊSपि | अत: पर्यावरणपरिरक्षणाय परिवर्धनाय  चॆदानीं किं कर्तव्यमित्याशंकायामस्माकं प्राचीनानां जीवनपद्धतिरॆवानुसरणीयॆति समाधानं भवति |

                                            वेदकालादारभ्यैव  भारतदेशॆ सर्वॆ मानवा: पर्यावरणसंरक्षणॆन जीवनं सुखमयं कृतवन्त: दृश्यन्ते | सर्वॆ प्रकृत्यनुरागिणप्रकृतिपरिरक्षकाश्चासन् | पर्यावरणपरिरक्षणस्याद्यं सधनं वृक्षाणां संरक्षणमॆव भवति | वेद: वृक्षॆभ्यॊ हरिकेशॆभ्यश्च नमो नम:” इति हरितपर्णवृक्षं दॆवतारूपॆन संभावयति नमस्करॊति च |     संस्कृतसाहित्यॆ विशिष्य कालिदासॆन स्वग्रन्थॆषु प्राचीनानां प्रकृतिप्रियत्वं पर्यावरणस्य च वैशिष्ट्यं  प्रदर्शितमस्ति|
                                      रघुवंशॆ द्वितीयसर्गॆ सिंहदिलीपयॊ: सम्भाषणावसरे सिंह: एकं वृक्षं दर्शयन् दिलीपं वदति " हॆ राजन् ! भवानस्माकं पुरस्ताद्यं वृक्षं पश्यति स  देवदारुवृक्ष: |  अयं च वृक्ष : पार्वतीपरमॆश्वराभ्यां पुत्रवत्पालित: पॊषितश्च|

अमुं पुर: पश्यसि देवदारुं 
पुत्रीकृतोSसौ वृषभध्वजॆन |
यो हॆमकुम्भस्तननिसृतानां 
स्कन्दस्य मातु: पयसां रसज्ञ:||

 स एव सिंह: राजानं पुनरेवं वदति | हे राजन्! एकदा तं वृक्षं विरुध्य  कश्चन वन्यो गज: स्वकन्डूतिमपनेतुं आत्मन: गण्डभागं वृक्षं प्रति कर्षति स्म तदा वृक्षस्य चर्म अपगतम् |ताद्दृशं चर्मरहितं वृक्षं  दृष्ट्वा सा पार्वती तथा विलापं कृतवती यथा सा राक्षसानामस्त्रै: क्षतं स्वकुमारं कुमारस्वामिनं दृष्ट्वा पुरा विललाप तथा हि:-

कण्डूयमानेन कटं कदाचि
द्वनद्विपॆनॊन्मथिता त्वगस्य|
अथैनमद्रॆ:स्तनया शुशॊच 
सेनान्यमालीढमिवासुरास्त्रै:||  इति||

 कालिदासपुनरेवमभिप्रैति यत्स्वयं संवर्धित: विषवृक्षोSपि न कर्तनीय: |
तथा हि:- " विषवृक्षोSपि संवर्ध्य स्वयं छॆत्तुमसांप्रतम्  ''||

                                         अभिज्ञानशाकुन्तले शकुन्तलां प्रति तस्या: सखी अनसूया वदति यत् "सखि! शकुन्तले ! त्वत्तोSपि तातकाश्यपस्य आश्रमवृक्षप्रियतर इति तर्कयामि यन्नवमालिकाकुसुमपेशला त्वमप्येतेषामालवालसेचने नियुक्ता"  इति तदा शकुन्तला अनसूयां प्रत्येवं समाददाति यत् ''अत्र न केवलं तातनियोग: ममाप्यस्ति खलु सोदरस्नॆह: एतॆषु "  इति ||
                                 शकुन्तलाया: पतिगृहगमनसमये मंगळालंकृतायै तस्यै शकुन्तलायै सर्वे वृक्षा आभरणानि समर्पयन्ति  प्रेम्णा एतॆनॆदं ज्ञायतॆ यद्वृक्षमनुष्ययोर्मध्ये विद्यमान: सम्बन्ध: कियान्विशिष्ट इति |

अत एव  फलहीन: वृक्षोSपि रक्षितव्य एवेति वदत्यस्माकं  संस्कृति:| तथाहि

सेवितव्यो महावृक्ष:  
फलच्छायासमन्वित:
यदिदैवात्फलं न स्या
च्छाया केन निवार्यते

वृक्षा: परार्थैकचिन्तनरता: सत्पुरुषतुल्याइति प्रशंसयति भारतीया संस्कृति: | तथाहि

छायामन्यस्य कुर्वन्ति
 तिष्ठन्ति स्वयमातपे
फलान्यपि परार्थाय 
वृक्षा: सत्पुरुषा इव|
                                                 पर्यावरणपरिरक्षणस्य द्वितीयं साधनं प्राणिसंरक्षणं तत्रापि विशिष्य वन्यप्राणिसंरक्षणम् |  मानव:  प्रति दिनं नैकान् प्राणिन:संहरति |   तेषु केचन आहारार्थंअन्ये कॆचन आरॊग्यार्थं, अपरॆ केचन विनोदार्थं,   पुन: केचन विना कारणं हन्यन्ते | जीवने हिंसा यद्यप्यनिवार्या  भवति तथापि तस्या: अवधि: वर्तते |   विधानमपि वर्तते जगत्यस्मिन्  एकं प्राणिनमाधारीकृत्य अन्ये केचन जीवन्तिउदाहरणार्थं पश्यामचेत्  ज्ञायते यद्   एकं पक्षिणमाधारीकृत्य बहव: पक्षिशाबका: जीवन्ति यदि वयं निर्दाक्षिण्यं तं पक्षिणं हन्म: चॆत् पक्षिशाबका: सर्वे  निराधारा: अनाथा: च  भविष्यन्तिअत: यावत् शक्यं  मानवैप्राणिहिंसा त्याज्या एव भवति यदि कस्यापि जन्तो: हिंसा अनिवार्या भवति   चेत् तदा यथा बाधा न्यूना भवति तथा  स हन्तव्य:|    हन्यमानस्य मूकप्राणिन: मानसिकी वॆदना कथं भवति इति केनचन कविना एवं सुनिपुणं वर्णितम् |  

                                          एकम् अरण्यम् अरण्ये च  तस्मिम् कश्चन व्याध: संचरति एका  मृगी तस्य दृष्टिपथम् आगता : तां  मृगीं लक्षीकृत्य एकं निशितं बाणम् अमुंचत् स च बाण: तस्यामृग्यागळे  व्यायतपातमक्षिणॊत्असह्यवॆदनया सा नितरां खिन्ना अभवत् तस्या: मरणम् आसन्नम् अभवत् |   एतस्मिन्नन्तरे तस्या: शाबका:स्मृतिपथमागता: |  तस्या:   मातृत्वं प्रबुद्धमभवत् |    सा व्याधम् अतिदीनमेवं प्रार्थयति|

"   हॆ व्याधभवान् मम  सर्वानंगान् छित्वा नयतु |    परन्तु स्तन्यम् एकं त्यजतु |    कुत इति चॆत् मम शिशवहरिततृणकबलमपि  स्वयं खादितुं न समर्था: सन्ति अतस्ते मदागमनाय प्रतीक्षां कुर्वन्ततामेव दिशं वीक्षमाणा: तिष्ठन्ति ते  मया पाययितव्या: |  तानहं क्षीरं पाययामि | यद्यहं न  पाययामि चेत्  ते अवश्यं मरिष्यन्ति | अतकृपया  तमेकं मुक्त्वा अन्यत्सर्वं  स्वीकुरु” |   कारुण्यपूरितं तस्य जन्तॊ: आक्रन्दनं स्वयं पश्यन्तु |   यथाशक्ति प्राणिहिंसां त्यजन्तु|

आदाय मांसमखिलं स्तनवर्जमंगान्
मां मुंच वागुरिक यामि कुरुप्रसादं
सीदन्ति शष्प कबल ग्रहणानभिज्ञा:
मन्मार्ग वीक्षणरता: शिशवो  मदीया:” (वल्लभदॆवस्य सुभाषितावलि:९८१)
 



"अहिंसा परमो धर्म: “ “ मा हिंस्यात्सर्वा भूतानिइत्याद्याश्रुतयप्राणिहिंसां  सर्वात्मना निकाकुर्वत्य: दृश्यन्ते |   सर्वे जानन्ति यद्विषसर्पोSप्यस्माभिर्दॆवतारूपेण परिगण्यते आराध्यते च संस्कृतसाहित्ये वर्णितामुनीनामाश्रमास्सर्वे मानवानां जन्तूनां च मध्ये विद्यमानं परस्परसौहार्दं द्योतयन्ति|

आकीर्णमृषिपत्नीना
मुटजद्वाररोधिभि: |
अपत्यैरिव नीवार
भागधेयॊचितैमृगै: ( रघुवंश: /.५०)

इदानीं कालुष्यनिवारणोपाया: विचार्यन्ते|

भूकालुष्यम्

-इयं भूसर्वॆषामस्माकं जननी यथा माता स्वकीयं सर्वस्वं पुत्रॆभ्य: समर्प्य पालयति पॊषयति, तथैवॆयं पृथिवी स्वकीयं सर्वस्वं समर्प्य पालयति पोषयति च माता किंचित्कालमेव पुत्राणां भारं वहति | परन्त्वियं पृथ्वी जीवनपर्यन्तं वहति मरणानन्तरमपि अस्मानात्मनि विलीनं कुरुतॆ मातुरपि श्रॆष्ठतरा चेयं भूमि: अस्माभि: यथाकथंचित्  परिरक्षणीया| मातृभावनया अनावश्यकरसायनद्रव्य विनियोगनिवारणॆन च  भूम्या: स्वच्छता परिरक्षणीया|

वायुकालुष्यम्

वायुं विना  मानवक्षणमपि जीवितुं न प्रभवति अत: अस्माकं सनातनधर्म" नमस्ते वायो! त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि " इति वायुं दॆवतारूपेन संभावयति |
 तादृशस्य प्राणाधारकस्य वायॊ: स्वच्छता न कॆवलमारॊग्याय  अपि तु चिरजीवनाय चोपकरॊति| वायुकालुष्यकारणॆनैव पंचविंशतिवर्षेभ्यपूर्वं भॊपाल् नगरे प्रवृत्तस्य दुर्घटनस्य परिणामं वयं
दृष्टवन्तयत्र सहस्रसंख्याका: मृता: मृतप्रायाश्चान्ये यथाकथंचिदद्यापि जीवनं यापयन्ति | अत: अनावश्यकरसायनद्रव्यविनियॊगेन वृक्षाणां वर्धनेन च वायो: कालुष्यं निवारणीयम्
|
जलकालुष्यम्

यथा वायुं विना मानव: जीवितुं न प्रभवति तथैव जलॆन विनापि जीवितुं न प्रभवति जलं तु जीवनमॆव भवति  | अत एव जलस्यापरपर्याय: जीवनमपि | जलकालुष्यं महापातकत्वॆन परिगणितमस्मत्पूर्वजै: |   रामायणे वाल्मीकिमहर्षिणा भरतमुखादयं विषय: प्रस्तावित:| तथा हि
पानीय दूषके पापं
तथैव विषदायके|
यत्तदेकस्य लभतां
यस्यार्योनुमते गत: || ( अयॊध्याकाण्ड:)

 जले अनावश्यकरसायनद्रव्यपातननिवारणॆनैव  जलकालुष्यं निर्मूलयितुं शक्नुम:    |
अत: वयं सर्वलोकहिताय  पर्यावरणपरिरक्षणाय च बद्धकंकणाभवाम:|    यथाशक्ति वृक्षान् वर्धयाम: वन्यप्राणिन: पालयाम: |  अनावश्यकानि रसयनद्रव्याणि त्यजाम: |
लोकास्समस्ता: सुखिनो भवन्तु "इति वैदिकं निनादं सार्थकं कुर्म:|  
                                                
                                                      *******************  

















No comments: