Tuesday, March 24, 2015

रत्नप्रभाविमर्श:

श्रीरामानन्दसरस्वतीप्रणीतब्रह्मसूत्रभाष्य 
रत्नप्रभाविमर्श:
{Ratnaprabhaa vimarsha}

A Study of Ratnaprabha
***

DR. CHILAKAMARTHI DURGAPRASADA RAO
Bhashapraveena, Vedantavidyapraveena, P.O.L,
M.A (Sanskrit), M.A (Telugu), M.A ( Philosophy)
& Ph. D (Sanskrit)
3/106, Premnagar, Dayalbagh AGRA-282005


--: प्रार्थना :--
जिज्ञासितव्यरूपाय
विश्वजन्मादिहेतवे
शास्त्रयोनित्वलिङ्गाय
प्रान्वितब्रह्मणे नम:
( अस्मद्गुरुचरणा: श्रीगंटि लक्ष्मीनारायणशास्त्रिमहाभागा: )

*****

विषयसूचिका

1.              प्रथमोsध्याय: (उपोद्घात:)

2.              द्वितीयोsध्याय: (रत्नप्रभाव्याख्यानोपव्याख्यानानि )

3.              तृतीयोऽध्यायः (अध्यास: )

4.              चतुर्थोsध्याय: (जिज्ञासाधिकरणम्)

5.              पञ्चमोऽध्यायः (जन्माद्यधिकरणम् )

6.              षष्ठोऽध्यायः (शास्त्रयोनित्वाधिकरणम् )

7.              सप्तमोsध्याय: (समन्वयाधिकरणम् )

8.              उपसंहार:

9.              उद्धृतवाक्यसूची

10.       उपयुक्तग्रन्थसूची
रत्नप्रभाविमर्श: -- सारांश:

रत्नप्रभाविमर्शनामकस्यास्य प्रबन्धस्य प्रथमेsध्याये अद्वैतसिद्धान्तस्य प्राशस्त्यं, तस्योत्पत्तिविकासादिकञ्च प्रदर्शितम् | तत: ब्रह्मसूत्र शाङ्करभाष्ये चतुस्सूत्रीभागस्य प्रामुख्यं,  भाष्यव्याख्यानेषु रत्नप्रभाया: स्थानं च प्रतिपादितम् ||
रत्नप्रभाकार: रामानन्द: इति नामके द्वितीयेsध्याये रत्नप्रभाया: रामानन्दकर्तृकत्वं सोपपत्तिकं, सप्रमाणञ्च निरुपितम् | तत: रामानन्दस्य गुरुशिष्यपरम्परा, तस्य व्यक्तित्वम्, इतरे ग्रन्था:, रत्नप्रभाव्याख्याकारयो: परिचय: च कृत: ||
अध्यासनामके तृतीयेsध्यायेsध्यासस्वरुपप्रदर्शने भगवत्पादानामाशय:, अध्यासस्वरुपं, साद्यनाद्यध्याससाधारणलक्षणं, ख्यातिवादप्रसङ्गे वेदान्तसम्मतानिर्वचनीयख्याते: स्थापनं, सत्तात्रैविध्यनिरूपणम् , अध्यासस्यानार्थहेतुत्वम्, अविद्याध्यासयो: भेद: अविद्यानिवृत्तिश्चेत्यादि विषया: प्रतिपादिता: |  
जिज्ञासाधिकरणनामके चतुर्थेsध्याये श्रोतव्यश्रुतौ श्रवणविधिनिरूपणम्, ब्रह्मजिज्ञासायामधिकारिसाधनं, ब्रह्मजिज्ञासाया: आवश्यकताप्रतिपादनम्, आत्मस्वरुपविषये विप्रतिपत्तावनर्थश्च प्रदर्शित: ||

जन्माद्यधिकरणनामके पञ्चमेsध्याये जिज्ञासाविषयत्वेन प्रतिपादितस्य ब्रह्मण: स्वरुपतटस्थलक्षणे प्रदर्शिते |   जगत: स्वरूपं, तस्योत्पत्तिविषये विविधशास्त्रकाराणाम् मतानि च प्रस्तुतानि | अन्ते ब्रह्मण: जगज्जन्मादिकारणत्वं निरूपितम् |

शास्त्रयोनित्वनामके षष्ठेsध्याये शास्त्रस्य योनि: शास्त्रयोनि: तस्मात्  शास्त्रयोनित्वादित्यन्वयस्वीकारेण ब्रह्मण: वेदकर्तृत्वं , शास्त्रं योनि: यस्य स: शास्त्रयोनि:| तस्माच्छास्त्रयोनित्वादित्यन्वयस्वीकारेण    वेदैकवेद्यत्वञ्च प्रत्यपादि | तत: रत्नप्रभामतानुसारं वेदानाम् अपौरुषेयत्वं साधितम् |

समन्वयाख्ये सप्तमेsध्याये आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति सर्वस्यापि वेदस्य क्रियाबोधकत्वात् , सिद्धवस्तुबोधकवेदान्तानां प्रामाण्यं नास्ति, तत: ब्रह्मण: शास्त्रयोनित्वं न घटते इति पूर्वपक्षीकुर्वतां भाट्टमीमांसकानां मतं प्रदर्श्य वेदान्तवाक्यतात्पर्यविषयत्वात्  ब्रह्मण: शास्त्रयोनित्वमुपपद्यते इति सोपपत्तिकं निरुपितम् |

तत: ब्रह्मण: शास्त्रयोनित्वमस्त्येव किन्तु प्रतिपत्तिविधिविषयतयैव  शास्त्रेण ब्रह्म समर्प्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणाम् मतमुपन्यस्य ब्रह्मण: कर्मोपासनादयङ्गत्वनिराकरणेन सिद्धवस्तुत्वं निरूपितम् |
अनन्तरं प्रवृत्तिनिवृत्तितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति वदतां प्राभाकरमीमांसकानामाक्षेपं निरूप्य सिद्धब्रह्मबोधकवेदान्तवाक्यानां प्रदर्शनेन तन्निराकृतम् | तदनन्तरं मुक्ते: स्वरूपं, तत्साधनं,  जीवन्मुक्तस्य स्वरूपमित्याद्यंशा: प्रदर्शिता: रत्नप्रभाव्याख्यानानुसारेण |
उपसंहारनामकेsष्टमेsध्याये रत्नप्रभायां निरुपिता: विशेषांशा: , तदितरव्याख्यानापेक्षया रत्नप्रभाव्याख्यानस्य वैशिष्ट्यं , तस्य प्राचुर्यं च संग्रहेण प्रतिपादितम् |
                          ***

PREFACE

Vedanta Philosophy, the Philosophy based on the concluding portion of the Vedas, i.e., Upanishads, occupies a prominent place among the Orthodox Systems of Indian Philosophy. The edifice of the entire Vedanta system is built mainly upon the trio of works, viz., The Upanishads, The Brahma-sutras and the Bhagavad-Gita which are also known as prasthanatraya

Taking the above works as the basis,   Sankara, Ramanuja, Madhva and others established their own theories such as Advaita, Visistadvaita Dvaita and so on. The essence of Advaita-Vedanta can be summarized as  

Brahma satyam jaganmithya  Jivo brahmaiva naaparah.
(ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नाsपर:)
“Brahman is the Reality. The world is unreal and Jiva is not other than Brahman It self”.  

The commentary of Sankara on Brahma-sutras was itself commentated by many scholars. Padmapada wrote a commentary, viz., Panchapadika, which was further elaborated by Prakasatmayati in a work entitled “Vivarana” .  This work stands as the main source of Vivarana school of thought. Vachaspati Mishra wrote an excellent commentary, viz., Bhamati which was later commentated by many scholars and which also stands as a main source of Bhamati school of thought. Though there are some theoretical differences between these two schools they are one in respect of the uniqueness of Brahman.

Among the many commentaries of Sankara’s Bhashya on the Brahma –sutras, Ramananda’s Ratnaprabha is unique. Ramananda , the author of Ratnaprabha  was a versatile scholar in many disciplines such as Nyaya, Mimamsa, Vedanta. His Ratnaprabha, being a comprehensive commentary, is studied with appreciation by both students and scholars of Advaita Vedanta. Ramananda studied all the commentaries of his time and he himself wrote a treatise meant for those who can not study all the works in order to understand the doctrine of Advaita. In writing Ratnaprabha the Vivarana school of thought was followed. The author not only appears to be a follower of Vivarana but also an opponent of Bhamati.

In the present work I have made a humble attempt to bring out the origin and development of Advaita Vedanta, the main concepts of Advaita  like Adhyasa , Khyati , nature of Maya and Avidya ; rmoval of Avidya ; means of knowledge; concept of Moksha and Jivanmikti in the light of Ratnaprabha confining my self to chatussutri portion. The commentaries on Ratnaprabha, viz., Purnanandiya and Bhaagadipika are also introduced.
                                                             CH. DURGAPRASADA RAO



No comments: