A
Study of Ratnaprabha – 38
रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO
गताङ्कादग्रे
एवं भगवत्पादै: ब्रह्मात्मैकत्वविज्ञानस्य
संपदादिनिराकरणेन पुरुषव्यापारतन्त्रत्वं
निराकृतं ,
सिद्धवस्तुत्वं च प्रतिपादितम् ||
एवमेव “अन्यदेव
तद्विदितादथो sविदितादधि “
(के.उ* 1.3) “यद्वाचाsनभ्युदितं येन वागभ्युद्यते तदेव् ब्रह्म त्वं विद्धि नेदं
यदिदमुपासते” ( के.उ*1.4) इत्यादि श्रुतीनां प्रशंसनेन ब्रह्मण: विदिक्रियाकर्मत्वं , उपासनाकर्मत्वं
च प्रतिषिध्यते || ननु ब्रह्मण: शास्त्रबोधाsविषयत्वे शास्त्रयोनित्वानुपपत्तिरिति चेन्न || अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य
|| तथा च ब्रह्मण: शास्त्रजन्यबोधकृताsविद्या निवृत्तिफलशालित्वरुपशास्त्रप्रमाणकत्वमभ्युप गम्यते ||
न
शास्त्रजन्यबोधविषयत्वरूपं दृश्यत्वापत्ते: अनेकशास्त्रविरोधाच्चेति तत्र
बोधजनकत्वेन प्रतिज्ञातत्वात् न ब्रह्मण: शास्त्रयोनित्वानुपपत्तिरिति भाव: || अत्र
पुन: इयमाशंका स्यात् || तथा हि:- अविद्यानिवर्तकत्वेन शास्त्रस्य प्रामाण्येsपि निवृत्तेरागन्तुकत्वात् अर्थात् जन्यत्वात् मोक्षस्यानित्यत्वं
स्यादिति || अत्र सिद्धान्ते एवमुक्तं रत्नप्रभाकारै: || तथा हि :- जन्यत्वेsपि निवृत्तिरूपध्वंसस्य नित्यत्वात्
आत्मरूपत्वाच्च नाsनित्यत्वप्रसङ्गो
मोक्षस्य इति ||
अत्रोत्पाद्यं घटादि
, विकार्यं दध्यादि ,आप्यं ग्रामादि , संस्कार्यं व्रीहिपोक्षणादिकं च || तत्र
कर्मण: आवश्यकता अस्त्येव किन्तु ब्रह्मण: तद्भिन्नत्वान्न कर्मापेक्षा || तथाहि:- अद्वितीयत्वादुत्पाद्यं न
भवति || “साक्षी चेता केवलो निर्गुणश्च” (श्वेता .उ *6.11) इत्यादि
श्रुतिभ्य: ब्रह्मण: निर्गुणत्वात्तस्य विकार्यत्वं न संभवति || किं चाssप्यत्वमपि तस्य नोपपद्यते
|| सर्वगतत्वेन नित्याप्तत्वात् || एवमेव संस्कार्यत्वमपि न घटते || तथा हि:-
संस्कारो द्विविध: || संस्कार्यस्य गुणाधानेन वा स्या द्दोषापनयनेन वा || यथा
व्रीह्यादौ प्रोक्षणादिना गुणाधानलक्षणसंस्कार:, वस्त्रादौ तु
क्षालनेन दोषापनायनसंस्कारश्च ||
एतद्वयमपि ब्रह्मणि
न घटते || तथा हि:- अनाधेयातिशयब्रह्मस्वरूपत्वात् तत्र गुणाधानं न संभवति नित्य-शुद्ध-बुद्ध-मुक्तस्वरु
पत्वाद्दोषापनयनञ्च ||
विषयवस्त्वनपेक्षा
कृतिसाध्या च क्रिया || “ यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा ध्यायेद्वषट्
करिष्यन्“ इति संध्यां मनसा ध्यायेत् “( ऐ .ब्रा*3-81) इति चैवमादिषु यथा यादृशी
ध्यानक्रिया वस्त्वनपेक्षा पुंतन्त्रा च चोद्यते तादृशी क्रिया || ध्यानं यद्यपि मानसं
तथापि कृतिसाध्यत्वात्क्रियैव || परन्तु ज्ञानस्य ततो वैलक्षण्यम् || ततो
वस्त्वव्यभिचारादपुंतन्त्रत्वाच्च ध्यानात् ज्ञानस्य महाद्वैलक्षण्यम् ||
अत्र ” आत्मानं
पश्येत् “ (बृ.उ* 4.4.23)”ब्रह्म त्वं विद्धि”(के.उ*1.5)
“आत्मा वा अरे द्रष्टव्य:” (बृ.उ* 2.4.5) इति ज्ञाने लिङ्-लोट्-तव्यप्रत्यया:
विधायका: श्रूयन्ते अतो ज्ञानमपि विधेयमिति प्राप्ते उक्तं भगवत्पदै: || “
तद्विषये लिङ्गादय: श्रूयमाणा: अपि अनियोज्यविषयत्वात्
कुण्ठीभवन्त्युपलादिषु प्रयुक्तक्षुरतैक्ष्ण्य
वदित्यादि || कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानम् || तस्मिन् ज्ञानरूपविषये विधय:
प्रवर्तयितु मशक्ता: भवन्तीति रत्नप्रभाविवरणम् || अपि चात्र ब्रह्मण: अहेयाsनुपादेयवस्तुविषयत्वात् ज्ञेयत्वेनाsपि विधेयत्वं नास्ति ||
एवं च आत्मज्ञानप्रतिबन्धकनिवृत्तिफलत्वमेव
विधेयत्वमिति सिद्धम् || अत एव “आत्मा वा
अरे द्रष्टव्य: इत्यादौ “द्रष्टव्य:” इत्यत्र
‘दृशि’ धातोत्तर
तव्यप्रत्ययस्यार्हार्थकत्वं
स्वीकृत्य आत्मा दर्शनार्ह: इति वक्तव्यम् || आत्मनोsद्वितीयत्वादात्मबोधे विधिर्नास्तीति सर्वाश्च श्रुतय: उद्घोषयन्ति || तथा हि :- “इदं
सर्वं यदयमात्मा“ (बृ.उ* 2.4.6) “यत्र त्वस्य
सर्वमात्मै वाsभूत्तत्केन कं
पश्येत्”(बृ.उ* 4.5.15) इत्यादि || अत्र आत्मन: कृति विषयत्वाभावे हानोपादानाय वा
न भवतीति पूर्वपक्षे प्राप्ते “ अलङ्कारो ह्ययमस्माकं यद्ब्रह्मावगतौ सत्यां सर्वकर्तव्यताहानि: , कृतकृत्यता चेति
सिद्धान्तितं भगवत्पादै: || तथा च श्रुति: ||
“ आत्मानं
चेद्विजानीयादहमस्मीति पूरुष:
किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत्” ( बृ.उ *4.4.12) इति || एवं च ब्रह्मण: कृत्यसाध्यत्वात् , उपासनाsविषयत्वात्, ज्ञान रूपत्वाच्च न प्रतिपत्तिविधिविषयत्वम् ||
...अनुवर्तते....
No comments:
Post a Comment