Tuesday, September 1, 2015

इतिहासे तत्रस्थ-पात्र-नामौचित्यम्

इतिहासे तत्रस्थ-पात्र-नामौचित्यम्

डाक्टर्. चिलकमर्ति दुर्गाप्रसादरावु
             
संस्कृतवाङ्मयं तावत्  श्रुतिस्मृतीतिहासपुराणकाव्यशस्त्रै: सुसम्पन्नम् | तत्र वेदानामनन्तरम्  इतिहास: प्राधान्यं, प्रामाण्यं च तनुते | इति-ह-आस इति इतिहासपदनिर्वचनम् | एतेन इदं ज्ञायते यत् इतिहासो नाम चारित्रकसत्यमिति |  इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” , इतिहासं पुराणं पञ्चमो वेद उच्युते इत्यादि प्रमाणै: इतिहासानामपि वेदतुल्यत्वमभ्युपगम्यते | इतिहास: परिक्रियापुराकल्पभेदेन द्विविध: | एकनायकाश्रया परिक्रिया, बहुनायकाश्रितो पुराकल्पश्च |

     परिक्रिया पुराकल्प इतिहासगतिर्द्विधा |
     स्यादेकनायका पूर्वा द्वितीया बहुनायका ||

इत्युक्तमालङ्कारिकै: | परिक्रिया इत्यस्य रामायणं पुराकल्पस्य च महाभारतं उदाहरणत्वेन स्वीक्रियेते | रामायणे रामरावणयोर्युद्धमभिवर्णितम्| धर्मपरायणस्य रामस्य विजयेन धर्मविमुखस्य रावणस्य पराजयेन अस्मिन्धर्मस्य पारम्यं प्रतिपादितमस्ति | वेदवेद्य: पुरुषोत्तम: श्रीरामो भूत्वा यावदवतार तदनुपदमेव वेदोऽपि वाल्मीकिमहर्षे: वदनारविन्दाद्रामायणस्वरूपमादाय प्रादुर्बभूव इति सांप्रदायिकानां कथनम् | तथाहि:-        
              वेदवेद्ये परे पुंसि जाते दशरथात्मजे |
           वेद: प्राचेतसादासीत्साक्षाद्रामायणात्मना  ||    

इत्युक्तम् | इदं रामायणं मानवजीवनस्य व्याख्यानमस्ति | तत् सांसारिक व्यवहारोपदेशकाचार्यो भवति | भारतमपि रामायणमिव अस्मद्राष्टियं इतिहास: | अस्मिन् कौरवपाण्डवयोर्युद्धं समुपवर्णितम् | धर्मरतानां पाण्डवानां विजयेन अधर्मरतानां कौरवाणां पराजयेन च अस्मिन्नपि  धर्मस्य प्राशस्त्यं प्रतिपादितम् | तथा च ऐतिहासिकत्वात् इमौ द्वावपि ग्रन्थौ अस्मत्पुरतः अस्मदीयानाम् पूर्वजानां चरितं साक्षात्कारयन्तौ लोकहिताय प्रवर्तेते | प्रायशः अनयोः स्थितानि सर्वाण्यपि पात्राणि सजीवानि स्वाभिमानशालीनि अन्वर्थनामधेयाकानि च विराजन्ते | आश्चर्यजनकोsयं विषय: यत्प्रतिपात्रमन्वर्थनामधेयकम् |
   
        तत्रादौ रामायणमुद्दिश्य विचारयामः | श्रीरामः ग्रन्थस्यास्य नायक: | रमु क्रीडायाम् इत्यस्माद्धातोः घञ प्रत्यये कृते रामशब्द: उत्पन्नः, रमयतीति रामः इति तस्यार्थ: | वाल्मीकि: रामं वर्णयन्सर्वसत्वमनोहर: राम: इत्युक्तवान् | अयमाबाल्यात् अवतारपरिसमाप्तिपर्यन्तं पितरं, मातॄः, सोदरान् , पत्नीम् , राजकुलं, सर्वाः प्रजाः . प्रकृती:, योगिनश्च रञ्जयतीति तस्य रामाख्यं नामान्वर्थमभवत् | रामः न केवलं रूपेण किञ्च गुणैश्चापि सुन्दरः आह्लादकारकश्च | पुंसां मोहनरूपाय रामचन्द्राय ते नमः इति रामस्य सौन्दर्यमभिवर्णितं कविभिः|  शूर्पणखाsपि रामस्य सौन्दर्येण बलादाकृष्टा अभूदिति सुविदितमेव | तस्य रामस्य गुणाः न केवलं मित्राणाम् , आश्रितानां च किन्तु शत्रूणामपि ह्रुदयाह्लादकारका इति मारीचरावणकुम्भकर्णादिपात्राणां मुखादवगम्यते |

न रामः कर्कशस्तावन्नाsविद्वान् नाsजितेन्द्रियः | 
अनृतं दुःश्रुतं चैव नैव त्वं  वक्तुमर्हसि ||

रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः
 राजा सर्वस्य लोकस्य देवानामिव वासवः  

इति मारीचवचनं उदाहरणार्हतां भजते |  अपि च

  रमन्ते योगिनो यस्मिन् चिदानन्दे परात्मनि
   इति रामपदेनाsसौ परब्रह्माsभिधीयते

इति वचनात् रामः योगिनामपि आत्मानन्दसन्धायक इति ज्ञायते |  आधुनिकयुगेsपि त्यागराजादयो महानुभावाः रामाख्यं परं ब्रह्म शब्दब्रह्मणि साक्षाद्दर्शयन्तः मुक्तिं प्राप्नुवन्   | अत्र अयमपरो विशेषः | तथा हि :- रा शब्दस्य विश्वमर्थ: , शब्दस्य ईश्वरोsर्थ:| तथा च विश्वाधीन: ईश्वर: इत्यर्थ: सिध्यति |

           रा शब्दो विश्ववचनः मश्चापीश्वरवाचकः
            विश्वाधीनेश्वरो यो हि तेन रामः प्रकीर्तितः


  --- इत्युक्तम् | अत्र विश्वस्य अधीन: विश्वाधीन: ; विश्वम् अधीनम् यस्मिन् सः  विश्वाधीन: इत्यर्थद्वयस्वीकारेण रामः स्वयं जगत्प्र्भुरपि, अवतारपुरुषोऽपि जगदभिमतमनुसृत्यैव राज्यं शशासेति प्रजाभिप्रायमादर्तुं प्राणसमामपि सीतां  परित्यक्तवानित्यस्मिन् प्रयुक्तः रामशब्दः औचित्यपूर्णमेव भवति |  अपि च रामशब्दः रावण रणहेतुः राक्षस रणहेतुश्च भवति | कारणजन्मा अयं श्रीरामः धर्मस्थापनार्थं रावणं तदितरांश्च राक्षसान्निहत्य अन्वर्थनामधेयको भवतीति वक्तुं शक्यते|

        इदानीम् अत्र  सीताशब्दो विचार्यते | रामस्य पत्नी सीता | सा जनकस्य सुता | यज्ञार्थं भूमिं कृषतः जनकस्य लाङ्गलपद्धतेरियं
समुत्पन्ना | अत एव सीतेति अन्वर्थनामधेया | अयं विषयः
 . 
अथ में कृषतः क्षेत्रं लाङ्गलादुद्धिता ततः
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता

-- इति रामायण श्लोकादवगम्यते |
  
इदानीं रावणशब्दस्य औचित्यमधिकृत्य विचारणा क्रियते | रामायणे रावणः प्रतिनायकः | अयं स्वशौर्येण कार्येण च लोकान् रावयतीति रावणनाम्ना विख्यातः |  अत्र अपरो विशेषः | एकदा कुबेरं विजित्य, तस्य पुष्पकविमानं वशीकृत्य, तदधिरुढ: लङ्कां प्रतस्थे | मार्गमध्ये कुमारस्वामिन: जन्मस्थलमागतम् | रावणस्य विमानं यदा तत्र  आगतं तदा स्थगितम् |  नन्दीश्वर: तस्य संचारं तत्र न्यषेधीत् | रावणस्तु तस्य वचनं निराकृतवान् | नन्दीश्वर: रावणं शशाप | तत: कुपितः कैलासगिरिमुन्मूलयितुं प्रायतत | नन्दीश्वरप्रभृतय: शिवगणा: पार्वती च भयभीता: संजाताः | पर्वती भयेन शिवमालिङ्गितवती च | शिवः लीलया स्वपादाङ्गुष्ठेन पर्वतं संघट्टयन् स्थित: | तदा पर्वतस्य अध:पतितः रावणः उच्चै: रवं चकार | तस्य रवेण त्रयोऽपि लोकाः भयभीताः अभवन् | अत एव तस्य रावण इति नाम संप्राप्तम् |  विषयोऽयं ----

यस्माल्लोकत्रयं चैतत् द्रावितं भयमागतं |
 तस्मात्त्वं रावणो नाम नाम्ना राजन् भविष्यसि ||

- इति रामायणश्लोकादवगम्यते | तथा च लोकान् लोकान् रावयति इति रावण |  अत एव एषोऽपि अन्वर्थनामधेय: |   इदानीं हनुमत्  शब्दो विचार्यते | रामायणगतप्रधानपात्रेषु हनुमतः पात्रमन्यतमम् | सोऽयं  महानुभावः अञ्जनायाः पुत्रः रामभक्तेष्वग्रगण्य: रामायणमहामालारत्नं च भवति | हनुः अस्यास्तीति हनुमान् | सः एकदा उद्यन्तं भास्करं फलमिति भ्रमित्वा खादितुं त्रिसहस्रयोजनदूरमाकाशं उत्प्लुत्य तमगृहीत्वैव उदयपर्वते पपात | तदा तस्य हनुः शिलातलसंघट्टनेन पीडितोsपि न नाशमवाप | तादृशदृढहनुधारणादस्य हनुमानिति नाम | विषयोऽयं तस्य शारीरकदृढत्वं सूचयति | हनुमतः शारीरकबलं रावणकुम्भ्कर्णेन्द्रजित्प्रमुखैः सह युद्धे, लक्ष्मणप्राणसंरक्षणार्थं संजीवनीपर्वतानयने च महदुपयुक्तं  भवति | एवमेव विभीषणकुम्भकर्ण मारीचलक्ष्मणभरतशत्रुघ्नादिपुरुषपात्राणि शूर्पणखा मन्डोदर्यादि स्त्रीपात्राणि च नामौचित्यशोभितानि दरीदृश्यन्ते |

एवमेव महाभरतेऽपि वर्णितानि सर्वाण्यपि प्रधानपात्राणि अन्वर्थनामधेयकानि, औचित्यशोभितानि च दरीदृश्यन्ते | अत्र सर्वप्रथमतः कुरुकुलवृद्धं शान्तनवं स्वीकुर्म: | सः स्वपितो: शन्तनोः विवाहसम्पादनार्थम् अहं न कदापि परिणयेयम् इति भीषणाम् प्रतिज्ञां कृत्वा भीष्मोsभवत् | अनन्तरं सः स्वयं  मात्रा प्रार्थितोऽपि कृतप्रतिज्ञां नाsत्यजत् | एवमयं अन्वर्थनामधेयकः |
     अम्बिकापुत्रः धृतराष्ट्रः स्वस्य अन्धत्वात् राज्यपालनाय अनर्होऽपि स्वस्यानुजस्य पाण्डुराजस्य औदार्येण राष्ट्रं धृतवानिति तस्य धृतराष्ट्र इति नामान्वर्थं प्रतिभाति | अम्बालिकापुत्र: पाण्डुहेतुत्वात् पाण्डुराज इति सोऽपि अन्वर्थनामधेय: | दासीपुत्रो विदुरः ज्ञानशौण्ड : इति तस्य विदुरत्वं  सोपपन्नमेव भवति | पाण्डवाग्रज: धर्मराजः धर्मदेवतायाः अनुग्रहेण कुन्त्यां समुत्पन्नः | तस्य मतिः सदा धर्मेण वर्तते इति तस्य धर्मराजता | धर्मेण राजते इति धर्मराजः | सः बह्वीषु अपि विपत्तिषु धर्मं नाsत्यजदिति तस्य धर्मराजत्वम् अन्वर्थं भवति| पाण्डवद्वितीयो भीम: वायुदेवतायाः अनुग्रहेण कुन्त्यां समुत्पन्न:| बिभेत्यस्मादिति भीमः तस्य दृढदेहत्वात् भीषणकर्मत्वाच्च | दुर्योधनादि शत्रवः सर्वे तस्मात् बिभ्यति इति तस्य भीमत्वमुपपन्नमेव | धृतराष्ट्रोऽपि भीमात्स्वपुत्राणाम् आपत्तिं शंकमानः असीदिति तस्य भीमत्वम् औचित्यपूर्णमेव प्रतिभाति | 
अर्जुन: पाण्डवमध्यम: | तस्य दश नामानि समुपलभ्यन्ते | अयं रूपेण कर्मणा च शुद्धत्वादर्जुननामधेय: | तथा हि :-   

          पृथिव्यां चतुरन्तायां  वर्णो मे दुर्लभ: समः
          करोमि कर्म शुद्धं च तेन मामर्जुनं विदुः

इति स्वयमर्जुनेनोक्तम् | अयमुत्तरफल्गुणीनक्षत्रे जन्म प्राप्तवानिति फल्गुण: भवति | पृथा नाम कुन्ती पृथायाः सुतत्वत् अस्य पार्थ इति नाम | अस्य चतुर्धं नाम किरीटी | स्वयम् इन्द्रेण किरीटम् अस्मै दत्तमिति तत्प्रभृत्ययं किरीटि नाम्ना प्रसिद्ध:| तथा हि:--

पुरा शक्रेण मे बद्धं युद्ध्यता दानवर्षभैः

किरीटं मूर्ध्नि  सूर्याभं तेनाहुर्मां किरीटिनम् -- इति |

कृष्णतनुत्वादस्य कृष्णत्वम् | तस्य सव्यापसव्यौ भुजावुभावपि गाण्डीवस्य विकर्षणे  समर्थाविति सव्यसाचित्वं तस्योपपद्यत एव | तथा हि :--

उभौ मे दक्षिणे पाणी गाण्डीवस्य विकर्षणे
तेन देवमनुष्येषु     सव्यसाचीति मां विदु:  - इति स्वयमुक्तमर्जुनेन |

स: सर्वान्  जित्वा तेभ्यो धनं स्वीकृत्य धनराशीनां मध्ये तिष्ठतीति तस्य धनञ्जयत्वं सर्वथोपपन्नमेव | तथा हि :-

सर्वान् जनपदान् जित्वा वित्तमादायकेवलं 
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम्   इति |

एवं द्वयोरपीतिहासयो:  स्वीकृतानि पात्राणि अन्वर्थनामधेयानि संदृश्यन्ते| अत्र केवलं व्यासविस्तरभयात् कानिचन पात्राण्येव स्वीकृतानीति अन्यानि पाठकै: स्वयं द्रष्टव्यानीति शम् |
























No comments: