Thursday, October 29, 2015

A Study of Ratnaprabha- Part-6.

A Study of Ratnaprabha- Part-6.
(Advaita-Vedanta)  
7. रत्नप्रभाव्याख्यातारौ
              
1.    पूर्णानन्दसरस्वती

रत्नप्रभां दुरुहां मत्वा तदर्थप्रपञ्चनाय पूर्णानन्देन अभिव्यक्ताख्या व्याख्या निर्मिता || तदुक्तम् :-- रत्नप्रभां दुरुहाञ्च व्याकरोमि यथामति  इत्यादि (55) || पूर्णानन्देन विरचितत्वादस्य व्याख्यानस्य पूर्णानन्दीयमिति व्यवहार: || अयञ्च पूर्णानन्दसरस्वती ब्रह्मविद्याभरणकर्तु: अद्वैतानन्दसरस्वतेरन्तेवासीति
उक्तमस्मद्गुरुभि: ब्रह्मविद्याभरणे इत्यनेकाश: उक्तत्वादवगम्यते (56) || किञ्च स: ग्रन्थादावपि अद्वैतवाणी चरणाब्जयुग्मं मुक्तिप्रदं तत्प्रणतोsस्मि नित्यम् इति गुरुत्वेन प्रस्तुतत्वाच्च तन्निर्धार्यते ||        
अद्वैतानन्दस्तु रामानन्दसरस्वतीनां सकाशादधीतशारीरकमीमांसाभाष्य: इति पूर्वमेव निरुपितम् || तथा चायं पूर्णानन्द: रत्नप्रभाकाराणां रामानन्दसरस्वतीनां प्रशिष्य: इति निश्चीयते ||
रत्नप्रभाया: अपरा व्याख्या भागदीपिकाख्या अच्युतकृष्णानन्दविरचिता काचिदुपलभ्यते || तस्यां ग्रन्थकृता अद्वैतानन्दसरस्वती प्रस्तुत: इति पूर्णानन्दाच्युतकृष्णानन्दौ समकालिकाविति निश्चीयते || अयं पूर्णानन्द: 1650-1700 मध्यकाले आसीदिति श्रीतङ्गस्वामिमहाभागा: (57) ||               पूर्णानन्द: पुरुषोत्तमानन्दस्य शिष्य: अद्वैतानन्दसरस्वत्या: प्रशिष्य: इति Descriptive Catalogue नामके ग्रन्थे उक्तम् (58) || परन्तु विषयोऽयं ग्रन्थस्थ श्लोकाद्विरुध्यते || पूर्णानन्देन परमहंसयते: नाम गुरुत्वेन निर्दिष्टम् || एवञ्चाद्वैतानन्दसरस्वत्य: अपि संभाविता: || परन्तु पुरुषोत्तमानन्दस्य नाम न कुत्रापि निर्दिष्टम् || पूर्णानन्दकृता व्याख्या तावदतिसरला चतुस्सूत्रीपर्यन्ता च समुपलभ्यते || अयञ्च पूर्णानन्द: कृष्णभक्त: इति ग्रन्थाद्यश्लोकात् , प्रत्यधिकरणमङ्गलश्लोकेभ्य:, यद्यप्यग्रावच्छेदेन वृक्षे श्रीकृष्णसंयोग: (59) इत्यादि वाक्येषु श्रीकृष्णप्रस्तावनया चावगम्यते ||                
    पूर्णानन्दस्य इतरे ग्रन्था:
1.     अधिष्ठानविवेक: (8. H.54.AL)  
2.     तत्वम्पदार्थविवेक: (R.1382.M.G.O.M.L& A.L.40E.54)
3.     श्रुतिसार: (T.S.M.L.6775) (60)
4.     लक्ष्मीधरकृताsद्वैतमकरन्दस्य टीका
5.     अन्त:कारणप्रबोधटीका 
6.     आत्मज्ञानोपदेशटीका
7.     आत्मतत्त्वविवेकटीका
8.     श्रीदक्षिणामूर्तिस्तोत्रव्याख्या --- इत्यादयो ग्रन्था: विरचिता: इति Karl. H. Potter महोदयस्य ग्रन्थादवगम्यते (61) || एवमेव
9.     अवधूतटीका (N.W.328)
10.                   अष्टावक्रगीताव्याख्या (N.C.C.I)
       इत्येतेsपि ग्रन्था: विरचिता: इति अमुद्रित New Catalogus Catalogorum नामकेभ्यो ग्रन्थेभ्यश्चावगम्यते || पूर्णानन्देन रत्नप्रभाटीकायां ब्रह्मविद्याभरणम् संक्षेपशारीरक: कल्पतरु: वाक्यवृत्तिव्याख्या इत्यादि ग्रन्था: प्रस्ताविता: ||

2.   अच्युतकृष्णानन्दसरस्वती

रत्नप्रभाया:  अपरा व्याख्या भागदीपिकाख्या अमुद्रिता मद्रपुरशासकीयहस्तलिखित पुस्तकालये समुपलभ्यते (62) || ग्रन्थकारोsच्युतकृष्णानन्द: || ग्रन्थोsयम् अडयरपुस्तकालयेsपि समुपलभ्यते (63) || अपि च ग्रन्थोsयं विश्वभारती शान्ति निकेतनपुस्तकालये, अनन्तशयनपुस्तकालये च समुपलभ्यते इति तङ्गस्वामिमहाभागा: (64) || अयमच्युतकृष्णानन्द: स्वयंप्रकाशानन्दसरस्वतीनां शिष्य: इति अधोनिर्दिष्टश्लोकेभ्योsवगम्यते || तथा हि:-

यो मे गुरु: गुरुस्साक्षाज्जगतामप्यशेषत: |
माधवस्यापरा मूर्तिस्तं भजे स्वप्रभं सदा  || भागदीपिका श्लो- 4

श्रीमत्स्वयं प्रकाशाख्य गुरो: लब्धात्मवेदनम् | भा*दी-श्लो-8

यो मे विश्वेश्वरक्षेत्रं विश्वेश्वरसमो गुरु: |
समध्यास्ते स्वयं ज्योतिवाणीसंज्ञ: भजामि तम् || (65)
अयमच्युतकृष्णानन्द: अद्वैतानन्दसरस्वतीनां विषयेsपि महतीं भक्तिं प्रदर्शितवान् || तथा हि :-

गुरोरपि गरीयान्मे य: कलाभिरलंकृत: |
अद्वैतानन्दवाण्याख्य: तं वन्दे शमवारिधिम् ||  इति 
   
एतेन अयमच्युतकृष्णानन्द: तेषां शिष्य: इति पूर्णानन्दस्य सहाध्यायीति च निर्णीयते || यद्ययम् अच्युतकृष्णानन्द: स्वयंप्रकाशकाद्वैतानन्दयोश्च शिष्य: तर्हि अयं रत्नप्रभाकाराणां प्रशिष्य: भवति || यदि स्वयं प्रकाशानन्द: अद्वैतानन्दसरस्वते: शिष्य: तर्हि पूर्णानन्द: अच्युतकृष्णानन्दादधिकवयस्क: भवेत् || अपि च भागदीपिकारचनाया: पूर्वमेव अभिव्यक्ता विरचिता स्यादिति निश्चयेन वक्तुं शक्यते || अच्युतकृष्णानन्दस्य काल: 1650 A.D -1750A.D मध्यभाग: इति तङ्गस्वामिमहोदया:(67) वदन्ति ||
अयमच्युतकृष्णानन्द: अत्यन्तमर्वाचीन:, दक्षिणदेशवासी,  अष्टादशशतकस्य  मध्यभागोsस्य काल: इति श्री राघवन् महाभागा: (68) || व्याख्या चेयमीक्षत्यधिकरणपर्यन्ता || तदुक्तं स्वयं ग्रन्थकारेण

जिज्ञासासूत्रमारभ्य प्रागानन्दमयोक्तित: |
भाष्यरत्नप्रभानाम्नीं व्याकुर्वे भक्तित:कृतिम् ||  इति (भागदीपिका-पृ-1)

अपि च सुशोधयितुमारब्धा व्याख्येयं नान्यहेतुत: इति व्याख्यानरचनायामाशयोsपि प्रकटित: स्वयं ग्रन्थकारेण || व्याख्या चेयमन्यूना sनतिरिक्ताक्षरा, हृदयङ्गमा च वरीवर्ति || अयमच्युतकृष्णानन्द: बहुग्रन्थप्रणेता ||
1.           कठोपनिषच्छाङ्करभाष्यटीका :-- अमुद्रिता चेयं काठकशाङ्करभाष्यटीका महीशूरहस्तलिखितपुस्तकालये लभ्यते (69) ||
2.           कृष्णालङ्कार: :-- सिद्धान्तलेशसंग्रहव्याख्यानरुपोsयं ग्रन्थ: अद्वैतमञ्जरीग्रन्थमालायां (कुम्भघोणे) अप्पय्यदीक्षितेन्द्रग्रन्थमालायाञ्च  मुद्रित : उपलभ्यते ||
3.           वनमाला :-- तैत्तिरीयोपनिषच्छाङ्करभाष्यव्याख्यात्मकोsयं ग्रन्थ: वाणीविलास मुद्रणालये मुद्रित: ||
4.           भावदीपिका :-- भामतीव्याख्यानरुपा चेयं कल्पतरुपरिमलसंग्रहरूपाsमुद्रिता अडयर हस्तलिखितपुस्तकालयेsस्ति (70) ||
5.           मानमाला :-- प्रमाणप्रमेयप्रमाप्रमातृनामभि: प्रकरणै: पदानां भेदनिर्वचनपूर्वकं  प्रमाणस्वभावं वर्णयन् अयं प्रकरणग्रन्थ: अडयर् पुस्तकमालायां मुद्रित: || ग्रन्थस्यास्य रामानन्दभिक्षुणा विवरणाख्या व्याख्या कृता || अपि च
6.           ब्रह्मतत्त्वबोधिनी
7.           कुतूहला
8.           महावाक्यदर्पणम्
9.           स्वानुभूतिविलास: --- इत्येतेsपि ग्रन्था: विरचिता: कृष्णानन्देन इति पोटरमहाभागा: (71) ||                                             
                  
References:
36. Article: Pridhvidhara by Sri Anantanandendra Saraswathi Swami, From:- Preceptors of Advaita.-page.318.
37. Sankaradigvijaya* Introduction-pp-24,25.
38.Advaitagrantha Kosa-Introduction.p- XXXXIx.
39. र.प्र.-- पृ.2 श्लो.4.
40.H.I.P. Vol-II* page-81
41. Ibid p-103.
42. Ibid* p. 104
43. अ.वे.सा.को* p.71-72
44. Bibliography of Indian Philosophies * page-349
45. अ.वे.सा.को*पृ-282
46. H.I.P* vol II. page-103
47. र.प्र पृ-91
48. SiddhantalesaSangraha of Appayyadikshita * Vol-II. Roman and Sanskrit Text (Author Index) University of Madras-1933.
49. R. 2471.M.G.O.M.L.
50. पूर्णानन्दीयम्- पृ- 131.
51. H.I.P- vol-II.page- 80
52. ब्रह्मामृतवर्षिणी- पृ-402.
53. र. प्र पृ-118.
54. तत्रैव दहराधिकरणम् सू- 14.
55. पूर्णानन्दीयम्- पृ.2. श्लो. 8.
56. तत्रैव पृ--- 95, 97,99,130,138,191.
57. अ.वे.सा.को पृ-363.
58. Descriptive Catalogue of Sanskrit Manuscripts. Adayar. Vol. IX.p.807
59. पूर्णानन्दीयम्पृ-41
60. अ.वे.सा.कोपृ363.
61. Bibliographies of Indian Philosophies
 Karl .H. Potter. p-425.
62. M.G.O.M.L.- R.No.2782.
63. 26 M.20. A.L.
64. अ.वे.सा.कोपृ-300.
65. शास्त्रसिद्धान्तलेशसंग्रहव्याख्याकृष्णालंकारा श्लो6.
66. भा.दीपृ1 श्लो5 कृष्णालंकारा पृ-1.श्लो-8.
67. अ.वे.सा.कोपृ-299
68. N. C. CvolI-p-79
69. 1278 ग्र 22 प (G. O.M.L. Mysore)
70. 39 E.9 A.L
71. Bibliography of Indian Philosophiespp338-39.

                 अनुवर्तते (to be continued)
         














No comments: