Tuesday, January 30, 2018

The 'Saraswathi' tradition of saints

The 'Saraswathi' tradition of saints सरस्वतीसंप्रदाय:
अद्वैतमतानुयायिषु सन्यासिषु दशसंप्रदाया: वर्तन्ते ||
तीर्थाश्रमवनारण्यगिरिपर्वतसागरा: |
सरस्वती भारती च पूरी नामानि वै दश   इति ||
श्रीमद्भगवत्पादशिष्येषु पृथ्वीधराचार्या: अन्यतमा: इति, तेषां सकाशे दशसांप्रदायानुवर्तिन: सन्यासिन: आसन्निति च ज्ञायते (36) || तथा चायं दशविधसन्यासिनां संप्रदाय: तत्प्रभृत्यारब्ध: अथवा तत्काले एवासीदिति निर्णेतुं शक्यते || तेषु पूरी,भारती,सरस्वती’-नामान: शृङ्गेरीमठसंप्रदायानुयायिन: || गिरि,अरण्य,वन’- नामान: ज्योतिर्मठसंप्रदायानुयायिन: || आश्रम,तीर्थ’- नामान: द्वारकामठसंप्रदायानुयायिन: || पर्वत,सागरनामान: पूरीमठसंप्रदायानुयायिन: इति श्रीशङ्करदिग्विजय: इति  नामकस्य ग्रन्थस्य उपोद्घातादवगम्यते (37)|| सरस्वतीसंप्रदायस्तु काञ्चीमण्डलसम्बन्धीति अद्वैतग्रन्थकोशस्य उपोद्घाते उक्तम् (38) ||
तथा चैते रामानन्दसरस्वत्य: काञ्चीमण्डलसंप्रदायानुयायिन: इति ज्ञायते || तै: कृता कामाक्षीत्यादिस्तुतिरपि (39)तमेवाभिप्रायं द्रढयति ||
References:
36. Article: Pridhvidhara by Sri Anantanandendra Saraswathi Swami, From:- Preceptors of Advaita.-page.318.
37. Sankaradigvijaya* Introduction-pp-24,25.
38.Advaitagrantha Kosa-Introduction.p- XXXXIx.
39. र.प्र.-- पृ.2 श्लो.4.


No comments: