Saturday, October 18, 2025

A Study of Ratnaprabha-Part-28

 

A Study of Ratnaprabha-Part-28

{Ratnaprabhaa vimarsha}

रत्नप्रभाविमर्श: 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

पञ्चमोऽध्यायः

-: जन्माद्यधिकरणम् :-

...गताङ्कादग्रे...

सूत्रगत अस्य” पदस्य विवरणम्

(ब्रह्मण: जगत्कारणत्वम्)

 

 सूत्रगत अस्य पदेन जगन्निर्दिश्यते || तदुक्तं भगवत्पादै:  अस्य इति प्रत्यक्षादि संनिधापितस्य धर्मिण: इदमा निर्देश: इति || (ब्र.सू.शां.भा-page-96,97) अत्र कारणस्य ब्रह्मण: सर्वज्ञत्वं निरूपयितुं कार्यस्य जगत: नामरूपाभ्याम् इत्यादि विशेषणानि प्रदर्शितानि भगवत्पादै: || अत्र नामरुपाभ्यां व्याकृतस्य इत्यत्र इत्थंभावे तृतीया इत्युक्तं रत्नप्रभाकारै: || तथा च नामरुपाभिन्नतया व्यक्तीकृतस्येति तेषामाशय:||  अत्र चाsभियुक्तोक्ति: || तथा हि :-

अस्ति भाति प्रियं रूपं नाम इत्यंशपञ्चकम्

आद्यत्रयं ब्रह्मरूपं  जगद्रूपं ततो द्वयम्” इति ||

यथा कुम्भकार: प्रथमं कुम्भशब्दाभेदेन विकल्पितं पृथुबुध्नोदराकारं स्वरूपं बुद्धावालिख्य तदात्मना कुम्भं बहि: प्रकटयति तथा परमकारणमपि स्वेक्षितं नामरूपात्मना व्याकरोतीति ब्रह्मण: जगत्कारणत्वम् || 

        तत्र  सांख्या: प्रधानात्,    बौद्धा: शून्यात्,  जगत: उत्पत्तिमभ्युपगच्छन्ति || तन्न संभवति  आद्यकार्यस्य  चेतनजन्यत्वात् अचेतनात्त्प्रधानात् शून्याद्वा  तस्य संभवो नोपपद्यते || शून्यवादिनो बौद्धा: शून्यात् जगत: उत्पत्तिं समर्थयियुं केशोण्ड्रकभ्रान्तिमुदाहरन्ति || तेषामयमाशय: || करसंमृदितलोचनरश्मि प्रसरे सति केशपिण्डज्ञानं जायते  स एव केशोण्ड्रकभ्रम इति व्यवह्रियते ||

न हि तत्र किमप्यधिष्ठानं भासते इति सर्वत्र आरोपेSधिष्ठानापेक्षा न दृश्यते इति || तत्र इदं समाधानम् || शून्ये केशोण्ड्रकभ्रान्ति: न भवति तेजस्येव तस्य भ्रान्ति: न तु शून्ये  इति तत्र तेजोधिष्ठानमनिवार्यमेव भवति ||

किञ्च सकलगुविशिष्टस्य  जगत: उत्पत्ति: शून्यादेवेति कथने परस्परव्याघात: || तो  न समीचीन: तेषामभिप्राय: ||

     लौकायतिकास्तु स्वभावत: जगत: उत्पत्तिमभ्युपगच्छन्ति || तैरुक्तम् :-

अग्निरुष्णो जलं शीतं  समस्पर्शस्तथाsनिल:

केनेदं चित्रतं  येन स्वभावात्तद्व्यवस्थिति:  || इति || नैतत्साधु || स्वभावादेव जगत: उत्पत्तिरित्यभ्युपगम्यमाने

प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रस्य इति विशेषणं जगत: नोपपद्यते || तथा हि:- स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देश:, देहपातादूर्ध्वं काल: उतारायणमरणादि निमित्तञ्च प्रतिनियतम् || (रत्नप्रभा p.101.)

तथा च जगदिदं व्यवस्थितदेशकालनिमित्तक्रियाफलानामाश्रय: इति तस्योत्पत्तिं केवलस्वभावान्न संभावयितुं शक्यते ||

अत्रोक्तं विशेषेण भामत्याम् :- केचित्खलु प्रतिनियतदेशोत्पादा:  यथा कृष्णमृगादय: || केचित् प्रतिनियतकालोत्पादा: यथा कोकिलारावादय: || केचित्प्रतिनियतनिमित्ता:   || यथा नवाम्बुदध्याननिमित्ता:  बलाकागर्भादाय: || केचित्प्रतिनियतक्रिया: यथा ब्राह्मणानां याजनादयो नेतरेषाम् || एवं प्रतिनियतफला: || यथा केचित्सुखिन: केचिद्दुखिन: य एव सुखिन: त एव कदाचिद्दुखिन: || सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे च स्वाभाविकत्वे चाsसर्वशक्ति कर्तृकत्वे च  न घटते || परिमितज्ञानशक्तिभि: ग्रहलोकपालादिभि:  ज्ञातुं कर्तुं चाsशक्यत्वात् इत्यदि || अपि च स्वभाववादं निराकुर्वद्भि: रत्नप्रभाकारैरेवमुक्तम् || तथा हि :- किं नाम स्वभाव: ? स्वयमेव स्वस्य हेतु: ? उत कारणानपेक्षत्वम् ? आद्ये आत्माश्रय: द्वितीये कार्यस्य कारणानपेक्षत्वं न संभवति || तथात्वे धान्यार्थिनां भूविशेषे वर्षाकालादिक धान्यारोपणादिकं विनापि  बीजोत्पत्ति:  जायेत || तथा न संभवतीति स्वभावादेव जगत: उत्पत्तिरिति वक्तुं न युक्तम् इति ||

       हैरण्यगर्भवादिनस्तु  हिरण्यगर्भादेव

सृष्टिमभ्युपगच्छन्ति ||  तदपि न समीचीनम् || हिरण्यगर्भस्यापि जातस्य पतितत्वेन न तस्य जगत्कारणत्वम् || उक्तञ्च “हिरण्यगर्भं पश्यत जायमानम्”    ( श्वे.उ-4-12 ) इत्यादि || तथा च श्रुत्युक्त: सूत्रात्मा मुख्यप्राण: समष्टि लिङ्गशरीराभिमानी प्रथमो जीव: हिरण्यगर्भ: इति वेदान्तशास्त्रे प्रसिद्ध: || किञ्च मनसाप्यचिन्त्यरचनारुपस्येति जगद्विशेषणं हिरण्यगर्भसृष्टिवादं निराकरोति || अत्र विशेषेणोक्तं भामत्याम् || एकस्या: अपि शरीर रचनाया: रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनाया: किमङ्ग पुन: कर्तुमित्यादि ( भामती-p.48) ||

तथा च एतादृशविशिष्टगुणवत: जगत: सृष्टि: हिरण्यगर्भात्संभावयितुं नोपपन्नम् ||

          तार्किकास्तु ईश्वराज्जगत: सृष्टिमभ्युपगच्छन्ति|| ते तु क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वाद्घटवदित्यनुमानेनेश्वरं साधयन्ति ||  ततोsत्र श्रुतेरावश्यकता नास्तीति तेषामाशय: || अपि चैतद्व्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेन स्वतन्त्रमिति अनुमानस्य स्वातन्त्र्यं मन्यन्ते || अत्रानुमानस्याभासत्वं ‘मन्यन्ते’ इति पदेन भाष्यकारैरिति रत्नप्रभाकारा: (रत्नप्रभा-p-104) || अत्रानुमानस्य आभासत्वं तैरेव निरुपितम् ||

तथाहि :- अङ्कुरादौ     तावज्जीव: कर्ता न भवति, जीवाद्भिन्नस्य सर्वस्याचेतनत्वात् कर्ता नास्त्येवेति व्यतिरेकसिद्धि:|| तथा च यत्कार्यं तत्सकर्तृकमिति व्याप्तिज्ञानमपि न सिध्यति || एवमेव “कर्ता सर्वज्ञ:जगत्कारणत्वात्” इत्यत्राsपि बाध: संभवति ||

तथा हि :- ज्ञानं द्विविधं जन्यं नित्यं चेति || आद्ये  ब्रह्मणोsशरीरत्वात् तस्य जन्यज्ञानं नास्ति || द्वितीये यद् ज्ञानं तन्मनोजन्यमिति न्यायेन तस्य नित्यत्वञ्च नास्ति इति ब्रह्मण: सर्वज्ञत्वसिद्धिविषये इदं बाधकं भवतीति न युक्त्या ब्रह्मण: सर्वज्ञत्वम् || तस्मादतीन्द्रियार्थे श्रुरेव शरणम् || श्रुत्यर्थसंभावनार्थत्वेनाsनुमानं युक्तिमात्रं,  न स्वातन्त्र्यमिति भाव: || ब्रह्मण: जगत्कारणत्वं, सर्वज्ञत्वं च “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति (तै.उ - 3-1) “ य: सर्वज्ञ: सर्ववित्” (मु.उ-1-1-10) इत्याद्यबाधितश्रुतिभिरवगन्तव्यम्||  

--अनुवर्तते --                         

 

 

No comments: