Monday, October 20, 2025

 

A Study of Ratnaprabha – 31

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

 

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

Bhasha praveena , Vedanta vidya Praveena,

M A (Sanskrit), M A (Telugu), M A (Philosophy)

 & Ph D (Sanskrit)

 

-: अधिकरणरचना :-  

                मोक्षसाधनीभूतब्रह्मज्ञानाय श्रवणात्मकवेदान्तविचार: कर्तव्य: इति प्रथमसूत्रेणोक्तम् |

द्वितीयसूत्रेण विचारणीयब्रह्मण: लक्षणादिकमुक्तम् || तस्य ब्रह्मण: जगत्कारणत्वेन अर्थानुलब्धं सर्वज्ञत्वं शास्त्र प्रमाणकत्वञ्च तृतीयसूत्रेणोक्तम् || तच्च शास्त्रप्रमाणकत्वं ब्रह्मण: कथमित्याशंकायां ब्रह्मप्रतिपादकै: वेदान्ताभिधैर्वेदभागै: ब्रह्म प्रतिपाद्यते इति वेदान्तानां समन्वय: कर्तव्य: इति तदर्थं समन्वयाधिकरणमारभ्यते ||

अस्याधिकरणस्य मूलभूतं सूत्रं तत्तु समन्वयात् इति || किन्तु तद्ब्रह्म वेदान्तात् स्वातन्त्र्येणैवावगम्यते न तु कर्तृ देवतादिप्रतिपादनद्वारा कर्मशेषतया उपासनाङ्गतया वा इति सूत्रस्याsस्य सारभूतोsर्थ: ||

सदेव सोम्य इदमग्र आसीत्” (छा.उ* 6.2.1)

सत्यं ज्ञानमनन्तं ब्रह्म (तै*उ-2.1.1.) इत्यादीनि विषयवाक्यानि ||

वेदान्तानि कर्तृदेवतादिप्रतिपादनद्वारा कर्माङ्गतया ब्रह्म प्रतिपादयन्ति उत स्वातन्त्र्येण  वा इति संशय: ||

वेदान्तानि साक्षाद्ब्रह्म न प्रतिपादयन्ति, तत्प्रतिपादने  पुरुषा र्थाsभावात् || किन्तु परम्परया कर्मापेक्षितकर्तृ देवतादिप्रकाशनार्थत्वेन ब्रह्म प्रतिपादयन्ति इति पूर्व पक्ष: ||

वेदान्तवाक्यानि कर्मकाण्डान्तर्भूतानि न भवन्ति, किन्तु तद्भिन्नान्येव || अपि च वेदान्तानि उपक्रमादिषड्विधलिङ्गै: ब्रह्मैव प्राधान्येन (तात्पर्येण ) प्रतिपादयन्ति || किञ्च तत्प्रतिपादनेनाsर्थनिवृत्तिरूपप्रयोजनस्य सत्त्वात् तन्न व्यर्थं भवतीति सिद्धान्त: ||

पूर्वसूत्रद्वितीयवर्णकेन (शास्त्रं योनि: यस्य शास्त्रयोनि: तस्मात् शास्त्रयोनित्वात् ) इति आक्षेपस्य सत्वादाक्षेपसंगति: ||

द्वितीयवर्णके कृत्स्नवेदान्तशास्त्रमधिकरणस्य विषय: ||

वेदान्तानि आत्मा वा अरे द्रष्टव्य: इत्यादीनि किमुपासना विधिं बोधयन्ति उत ब्रह्म साक्षात्कारे वा तेषां तात्पर्यमिति संशय: ||

आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति नियमेन कृत्स्नस्य वेदस्य विधिपरत्वात्, वेदान्तवाक्येष्वपि श्रोतव्यो  मन्तव्य: इत्यादि वाक्येषु च विधिदर्शनात् श्रोतव्य इत्यादि वाक्यानि उपासनाविधायकानि इति पूर्वपक्ष: ||

       यत् कर्त्रधीनं न भवति तस्मिन् विधिर्न संभवति ||

वेदान्तेषु दशम: त्वमसि इत्यादिसिद्धवस्तुबोधकान्यपि वाक्यानि सन्ति || शब्दबोधनात्प्राक् प्राप्तस्याsसंभावना विपरीतभावनयोर्निवृत्तये व्यापाररूपकर्तृतन्त्रं  मनननिदि ध्यासनानां विधानम् || परन्तु एतेषां तात्पर्यं सिद्धवस्तुनि ब्रह्मण्येव || तदुक्तं  लघुवार्तिके : -

न प्रतीचि ब्रह्म दृष्टिं विद्यते तत्त्वमादिके

नाप्युपास्ति विधेश्शेषं ब्रह्मात्मैक्यं प्रमापयेत्त् ||

इत्यादि  ( रत्नप्रभा -यतिवर श्री बोलेबाबा  विरचितेन भाष्यरत्नप्रभाभाष्यानुवादेन च समल्न्कृता  -page. 133) पूर्वाधिकरणमत्र प्रसंगसंगति: 

                                                           ...अनुवर्तते ....

 

No comments: