Thursday, October 9, 2025

A Study of Ratnaprabha-Part-21

 

A Study of Ratnaprabha-Part-21

रत्नप्रभाविमर्शे चतुर्थोsध्याय:

{Ratnaprabhaa vimarsha}

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

 

                        -: जिज्ञासधिकरणम् :-           

गताङ्कादग्रे......

‘अथ’ शब्दार्थविचार:

अथ, अत:, ब्रह्मजिज्ञासा,  इति त्रिपदात्मकं सूत्रम् || अत्राथशब्दस्याsनन्तर्यार्थकत्व निरुपणेन ब्रह्मजिज्ञासायामधिकारी साधित: भाष्यकारै: || वस्तुत: ‘अथ’ शब्द: बहुष्वर्थेषु प्रयुज्यमान: दृश्यते || “मङ्गळानन्तरारम्भप्रश्नकार्त्स्नेष्वथोs” इति वचनात् ( अमरकोश:*नानार्थवर्ग:-श्लो.२४८)

मङ्गळाद्यर्थेष्वथशब्दस्य प्रयोगो दृश्यते || तद्यथा :-

1.                 मङ्गळे - अथ परस्मैपदानि

2.                 अनन्तरे - स्नातोsथभुङ्क्ते

3.                 आरम्भे - अथ शब्दानुशासनम्

4.                 प्रश्ने- अथ शक्तोsसि भोक्तुम् ?/ अथ वक्तुं समर्थोsसि?

5.                 कार्त्स्ने  - अथ क्रतून् ब्रूम: / अथ धातून् ब्रूम:

एवं चाsत्राsथशब्दस्यानेकार्थकत्वे तस्य केवलमानन्तर्यार्थकत्वं कथमिति विचारणीयम् || अत्रोच्यते – आनन्तर्ये प्रयुक्तोsथशब्द: श्रवणमात्रेणैव मङ्गल फलको भवति यथा अन्यार्थं नीयमान: उदकुम्भ: दर्शनमात्रेणैव मङ्गलफलक: तद्वत् || अतो न पुन: तदर्थोsथशब्द: मङ्गलस्य ब्रह्मविचारकर्तव्यत्वरूपे  वाक्यार्थे समन्वयाभावाच्च ||

एवमेवाssरंभार्थेsपि न ‘अथ’ शब्द: ||                   

    सूत्रस्थ जिज्ञासापदमभिधया,    ज्ञानेच्छापरम् || तथा च ‘अथ’शब्दस्य आरम्भार्थकत्वे ब्राह्मज्ञानेच्छा आरभ्यते इत्यर्थ: सिध्यति || तदसंगत: || इच्छाया: अनारभ्यत्वात् || न हि प्रत्यधिकरणमिच्छा क्रियते, किन्तु तया विचार: इति अभिधार्थे स्वीकृते अथ शब्दस्य अधिकारार्थ: न संभवति || एवं लक्षणार्थेsपि || जिज्ञासापदस्य लक्षणया विचारोsर्थ:||

तथा हि:- अत्र ‘ज्ञा’ धातु: प्रकृति: || इच्छार्थक: ‘सन्’ प्रत्यय: || भाष्यकारैस्तु ब्रह्मजिज्ञासा कर्तव्या इति कर्तव्यपदमध्या हृतम् || तथाचाsत्र प्रकृतिप्रत्यययो: ज्ञानेच्छयो: कर्तव्यपदेनान्वय: न संभवतीति प्रकृत्या ‘ज्ञा’ धातुना फलीभूतं ज्ञानम् अजहल्लक्षणया उच्यते  || ‘सन्’ प्रत्ययेन इच्छासाध्यो विचार: जहल्लक्षणया इति जिज्ञासापदस्य लक्षणया विचारोsर्थ:|| तच्च कर्तव्यपदस्याध्याहारं विना न संभवति || भाष्यकारैरपि कर्तव्यपदेsध्याहृते तेनैवाssरंभार्थ: सिध्यतीति न पुनस्तदर्थकोsथ शब्द: || एवमेव प्रश्नकार्त्स्न्याद्यर्थेष्वपि ‘अथ’ शब्द: न भवति समन्वयाsभावात् || किन्त्वधिकारिसिध्यर्थम् आनन्तर्यार्थतैव युक्तेति भाष्यकाराभिप्रायं विस्तरेण प्रतिपादितवन्त: रत्नप्रभाकारा: ||

एतावता ‘अथ’शब्दस्याsनन्तर्यार्थकत्वं निश्चितम् ||

अत्र कस्मादानन्तर्यमित्याकांक्षायां वेदाध्ययनं (स्वाध्याय:) साधारणकारणत्वेनाभिप्रेतं रत्नप्रभाकारै: || तत: ब्रह्मजिज्ञासाया: कर्मावबोधनानन्तर्ये शङ्किते कर्मब्रह्मणो: शेष शेषित्वाsधिकृताsधिकारित्वादिसम्बन्ध निरासेन, कर्मब्रह्मणो: फलजिज्ञास्यादि वैलक्षण्यप्रदर्शनेन च ब्रह्मजिज्ञासाया: कर्मावबोधनानन्तर्यार्थत्वं निराकृतं भगवत्पादै: || तत: यदनन्तरं ब्रह्मजिज्ञासा उपदिश्यते , तत्पुष्कलकारणं वक्तव्यमिति प्राप्ते उक्तं भगवत्पादै:|| तथाहि :-

१.                 नित्याsनित्यवस्तुविवेक:

२.                 इहाsमुत्रार्थभोगविराग:

३.                 शमदामादिसाधनसंपत्ति:

४.                 मुमुक्षत्वं च इति ||

एते ब्रह्मज्ञानेच्छु: अर्हता: इति साधनचतुष्टयसम्पन्न: एव ब्रह्मजि ज्ञासायामधिकारीति सिध्यति ||

तथा च साधनचतुष्टयसंपत्त्यनन्तरं ब्रह्म जिज्ञासा कर्तव्या इत्यर्थ: सिध्यति ||

एते अधिकारिगुणा: “ तद्यथेह कर्मचितो लोक: क्षीयते एवमेवामुत्र पुण्यचितो  लोक: क्षीयते”( छा.उ -8-1-6) “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृत: कृतेन”(मु.उ- 1-2-12) “शान्तो दान्त उपरत: तितिक्षु: श्रद्धावित्तो समाहितो भूत्वाssत्मन्येवाssत्मानं पश्येत्” (बृ. उ -4.4.23) इत्यादि श्रुतिभि: प्रतिपाद्यन्ते ||

1.                 अत्र ब्रह्मैव नित्यं ततोs न्यदनित्यमिति यो विवेक: स: नित्याsनित्यवस्तुविवेक:

2.                 वैषयिकसुखानामैहिकानां तथैव पारलोउकिकानां कर्मजन्यत्वादनित्य त्वाच्च तेषु वैराग्यमिहामुत्रार्थभोग विराग: ||

3.                 शमादिसाधनसंपत्ति:

A.               अत्र शमो नाम लौकिक व्यापारान्मनस: उपरम:

B.                दमो नाम बःयकरणानामुपरम: ||

C.               ज्ञानार्थं विहितनित्यादिकर्म सन्यास: अथवा उपरति: सन्यास: ||

D.               शीतोष्णादिद्वन्द्वसहनं तितिक्षा || अत्रोक्तं विशेषेण भागवत्पादै: ||

तथा हि:-

सहनं सर्वदु:खानामप्रतीकारपूर्वकं

चिन्ताविलापरहितं सा तितिक्षा निगद्यते ||

E.                निद्रालस्यप्रमादत्यागेन मनस्थिति: समाधानम्

F.                श्रद्धा नाम सर्वत्रास्तिकता ||

अत्रोक्तं भगवत्पादै: || तथा हि :-    

शास्त्रस्य गुरुवाक्यस्य सत्य बुध्य वधारणात्

सा श्रद्धा कथिता सद्भि: यथा वस्तूपभ्ययते इति ||

एतत् षट्कप्राप्ति: शमदमादि साधनसंपत्ति: || इदञ्च शमादि षट्कं  “शान्तो दान्त: उपरत: तितिक्षु: श्रद्धावित्त: समाहितो भूत्वाssत्मन्येवाssत्मानं पश्येत्” (बृ. उ -4.4.23) इति माध्यन्दिन पाठानुसारि || समाहितो भूत्वा इति काण्वपापाठे श्रद्धावित्तपदं नास्तीति विज्ञेयम् ||

4.                 मुमुक्षुत्वं नाम मोक्षेच्छा || तदुक्तं विस्तरेण भगवत्पादै: || तथा हि :-

अहङ्कारादिदेहान्तान् बन्धानज्ञान कल्पितान् |     

स्वस्वरूपावबोधेन मोक्तुमिच्छा  मुमुक्षुता || इति ||

एवञ्च साधनचतुष्टयसंपन्न: ब्रह्मजिज्ञासायामधिकारी भवति ||  

साधनचतुष्टयप्राप्तिविषये पूर्वपूर्वस्य, उत्तरोत्तरहेतुत्वं प्रतिपादित: रत्नप्रभाकारेण ||

उक्तञ्च “अत्र विवेकादीनामुत्तरोत्तर हेतुत्वेनाsधिकारि विशेषणत्वं मन्तव्यम्” इत्यादि (रत्नप्रभा -page 77) ||                            

तथा च  नित्याsनित्यवस्तुविवेकात्  :

इहाsमुत्रार्थभोगविराग: सिध्यति || तत:

शमादामादिसाधनसंपत्ति:, ततो मुमुक्षत्वं च इति क्रमोsत्र वेदितव्य: || अत्र रत्नप्रभायामपरो वोशेष: प्रदर्शित: || तथा हि :- अत्र विवेकादीनां सत्वे एव ब्रह्म साक्षात्कार: नोचेन्न || उक्तं च “ अथ कथञ्चित् कुतूहलितया, बहुश्रुतत्वबुध्या, दैववशाद्वा ब्रह्मविचारप्रवृत्ते: सत्त्वेsपि फलपर्यन्तं तद् ज्ञानं नोदेतीति || एवं चाsत्र साधनसंपत्तेरावश्यकता स्पष्टीकृता || अत एव सकलशास्त्रपारङ्गतोsपि नारद: सनत्कुमारमुपगम्य “सोऽहं भगव: शोचामि” इत्याद्युक्तवान् ||

सन्दर्भेsस्मिन् विद्यारण्यश्रीचरणा:

स पुराणान् पञ्च वेदान् शास्त्राणि विविधानि च  

ज्ञात्वाsप्यनात्मवित्त्वेन नारदोsति शुशोच ह || (पञ्चदशी -xi-19) || इति तद्विषयमुपवर्ण्य,

वेदाभ्यासात्पुरा ताप

त्रयमात्रेण शोकिता

पश्चादभ्यासइस्मारगर्वभङ्गैश्च शोकिता (पञ्चदशी- xi-20) || इत्यादि शोककारणमपि स्पष्टं प्रतिपादितवन्त: ||

अत्रेयमाशङ्का || ननु आत्मज्ञान विहीनस्य सर्वमपि शास्त्रज्ञानं व्यर्थमिति चेन्न || शास्त्रज्ञानं न कदाsपि व्यर्थं भवति || शास्त्रज्ञानेन ब्रह्मण: परोक्षज्ञानं जायते || तच्च  पापक्षयकारि || तदुक्तम् – “परोक्षब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम्

बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत्

 इति (पञ्चदशी-I-63) ||

ननु परोक्षज्ञानेनैव सर्वपापानां क्षये जाते किं वा पुन: अपरोक्षब्रह्मसाक्षात्कारेणेति चेदुच्यते || अपरोक्षब्रह्मविज्ञानमेव निखिलसंसारदु:खनिवर्तकं न तु परोक्षब्रह्मविज्ञानम् || तदुक्तम्

अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम्          

 संसारकारकाज्ञानतमसाश्चण्डभास्कर:

इति (पञ्चदशी-I-63)||

अपरोक्षब्रह्मज्ञानं तु गुरूपदेशेन , श्रनण, मनन, निदिध्यासनैश्च उत्पद्यते ||

“आचार्यवान् पुरुषो वेद ” (छा.उ- 6-14-2), “आत्मा वा अरे द्रष्टव्य:” (बृ.उ*2-4-5) इत्यादि श्रुतय: प्रमाणम् ||

यदा कश्चन पुरुष: अविद्याकामादिभि: स्वरुपज्ञानात् प्रच्याव्य, अस्मिन् संसारारण्ये क्षिप्त: संसारार्णव तरणाभिलाषी सन्   कञ्चनाssचार्यमाश्रयति || तदा दयापरवशेनाssचार्येन “नाsसि त्वं संसारी किन्तु तत्त्वमसि इत्युपदिष्टात्मा स्वरुप: ब्रह्मण: परोक्षज्ञानं प्राप्नोति ||

तत: मननादिभि: तस्याsपरोक्षज्ञानमुदेतीति परोक्षज्ञानम          

परोक्षज्ञानसाधकं भवति ||

एतावत्पर्यन्तम् ‘अथ’ शब्दो व्याख्यात: || इदानीम् अत: शब्दो व्याख्यायते ||

(अनुवर्तते ..........)   

No comments: