Sunday, October 19, 2025

A Study of Ratnaprabha-Part-29

 

A Study of Ratnaprabha-Part-29

{Ratnaprabhaa vimarsha}

रत्नप्रभाविमर्श:

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

पञ्चमोऽध्यायः

-: जन्माद्यधिकरणम् :-

...गताङ्कादग्रे...

ब्रह्मण: स्वरुपलक्षणम्

सूत्रगत‘यत:’शब्देन ब्रह्मण: स्वरूपलक्षणमप्युच्यते || अत्र भगवत्पादैरप्युक्तं यत: इति कारणनिर्देश: इति || अत्र रत्नप्रभाकारै: “यच्छब्देन सत्यज्ञानमनन्तमानन्दरूपं वस्तूच्यते “आनन्दाद्धेव खल्विमानि भूतानि जायन्ते” (तै.उ*3.6) इति निर्णीतत्वात् , तथा च स्वरूपलक्षणमिति मन्तव्यम्” इति स्वरूपलक्षणं साधितम् || स्वरूपमेव लक्षणं                 

स्वरूपलक्षणम् || यथा सत्यज्ञानादिकं ब्रह्मण: स्वरूपलक्षणम् ||

        “सत्यं ज्ञानमनन्तं ब्रह्म” इति वाक्ये सत्यादिपदानि तद्विरुद्धार्थव्यावर्तकपराणि || न तु तेषां पदानां कस्यचिदनुवर्तमानस्य धर्मस्य प्रदर्शने तात्पर्यम् || तथा च सत्यज्ञानादि पदैरखण्डितमेव ब्रह्म प्रतिपाद्यते || सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति तत्सत्यम् || अत: सत्यं ब्रह्मेति ब्रह्म विकारान्निवर्तयति ||

अत: कारणत्वं प्राप्तं  ब्रह्मण: ||           कारणस्य च कारकत्वं वस्तुत्वा न्मृद्वदचिद्रूपता च प्राप्ता अत: इदमुच्यते ज्ञानं ब्रह्मेति || अत्र भावसाधनो ब्रह्मशब्द: न तु ज्ञानकर्तृ || तत: ज्ञानं ब्रह्मेति कर्तृत्वादिकारक निवृत्त्यर्थं मृदादिवदचिद्रूपता निवृत्त्यर्थं च प्रयुज्यते ||

ज्ञानं  ब्रह्मेति वचनात्प्राप्तम् अन्तवत्वं लौकिकज्ञानस्यान्तवत्त्वदर्शनात् || अत:

तन्निवृत्त्यर्थमनन्तपदम् || अन्त: परिच्छेद: अभाव: इति पर्याय: || अभावश्च त्रिविध: देशात:, कालात:, वस्तुतश्च || देशतोsभाव: अत्यन्ताsभाव: यथा घटस्य भूतलादौ , कालतो अभाव: प्रागभाव: , प्रध्वंसाभावश्च यथा घटादे: प्राक्काले, उत्तरकाले च अभाव: || वस्तुतो अभावश्च वस्तुप्रतियोगिकान्योन्याभव: यथा पटादौ घटस्य ||

तथा च प्रकृते ब्रह्मपदसमानाधिकरणेन अनन्त पदेन न विद्यते अन्तो यस्येति व्युत्पत्त्या ब्रह्मपदार्थस्य त्रिविधोप्यभावो व्यवच्छिद्यते || तत्र देशकृताsभावनिषेधेन ब्रह्मण: विभुत्वं लभ्यते || कालकृताभावनिषेधेन तस्य नित्यत्वं लभ्यते || वस्तुकृताsभावरूपभेदनिषेधेन तस्य सर्वजगदभिन्नत्वरूपं सर्वात्मकत्वं लभ्यते ||

ब्रह्म सकलजगत्कारणमपि निर्विकारम् ||

“ अशब्दमस्पर्शमरूपमव्ययम्” (क.उ-3-15) “ साक्षी चेता केवलो निर्गुणश्च” (श्वे. उ- 6-11) इत्यादिश्रुते: || पूर्णे वस्तुनि कयाsपि क्रियया, किमपि न परिवर्तनं संभवतीति तस्य निर्गुणत्व, निष्क्रियत्वविषये न काsपि विप्रतिपत्ति: || अपि च उपनिषद: “ तदेतद्ब्रह्माsपूर्वमनपरमबाह्यमनन्तरम्” (बृ.उ*2-5-19) इति  ब्रह्म वर्णयन्ति || अत्र ‘एतत्’ पदेन अपरोक्षत्वं , ‘अपूर्वम्’ इत्यनेन कारणशून्यत्वं, ‘अनपरम्’ इत्यनेन कार्यरहितत्वं, ‘अनन्तरम्’ इत्यनेन एकरसत्वं , ‘अबाह्यम्’ इत्यनेनाद्वितीयत्वं च ब्रह्मण: सिध्यन्तीति रत्नप्रभा (रत्नप्रभा – page 136)|| किञ्च भगवत्पादै: ब्रह्मण: नित्य, शुद्ध, बुद्ध, मुक्त, स्वभावत्वं ब्रह्मपदव्युत्पत्त्यैव सिध्यतीत्युक्तम् || तथा हि:- बृंहणात् ब्रह्म इति व्युत्पत्त्या देशकालवतुत: परिच्छेदाsभावरूपं नित्यत्वं प्रतीयते || अविद्यादिदोषशून्यत्वं शुद्धत्वम् ||

जाड्यराहित्यं बुद्धत्वम् || बन्धकालेsपि स्वतो बन्धाsभाव: मुक्तत्वं चेति व्याख्यातं रत्नप्रभायाम् ( रत्नप्रभा- page-8-87)||

ननु ब्रह्मण: तटस्थलक्षणं “यतो वा इमानि भूतानि जायन्ते” इत्यादि श्रुत्या उक्तं चेत्तर्हि स्वरुपलक्षणं किमिति शंकायामुच्यते ||

“ आनन्दाद्धेव खल्विमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्दं प्रत्यभिसंविशन्ति (तै.उ*3.6) इति ||

एतावता ब्रह्मण: स्वरुपतटस्थलक्षणकथनेन तस्य जिज्ञास्यत्वं चोपलभ्यते इतीदं जन्माद्यधिकरणम् ||

....अनुवर्तते ...

        <><><>            

                         

 

No comments: