Thursday, October 16, 2025

A Study of Ratnaprabha-Part-23

 

A Study of Ratnaprabha-Part-23

रत्नप्रभाविमर्शे चतुर्थोsध्याय:

{Ratnaprabhaa vimarsha} -:

 जिज्ञासधिकरणम् :-           

Author:

    DR. CHILAKAMARTHI DURGA PRASADA RAO,                   

गताङ्कादग्रे.....

             “ ब्रह्मजिज्ञासाशब्दविवरणम्

     व्याप्त्यर्थकबृहते: धातो: ब्रह्मपदव्युत्पत्ति: ||

वेदास्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रप्रजापति:”( अमरकोश:) इति वचनात् ब्रह्म शब्द: तत्तदर्थेषु प्रयुक्त: दृश्यते || वेदेsपि ब्रह्म शब्द: अनेकार्थेषु प्रयुक्त: दृश्यते || तथा हि:- “यस्य ब्रह्म च क्षत्रं च”( कठ.उ-1-2-24) इत्यादौ ब्राह्मणजातौ, “ब्रह्म आयाति” इत्यादौ जीवे, “स एनान् ब्रह्म गमयति”{ छा.उ.4-15-6) इत्यादौ हिरण्यगर्भे, “ ब्रह्मवेद ब्रह्मैव भवति” ( मु.उ .3-2-9) इत्यादौ निर्विशेष ब्रह्मणि च प्रयुक्त: दृश्यते || ब्रह्मण: लक्षणं स्वरुपादिकञ्च  “जन्माद्यस्य यत:” इत्यादि सूत्रै: उत्तरत्र प्रतिपादयिष्यते इति ब्रह्मशब्दस्य न जत्याद्यर्थान्तरमाशंकितव्यम् ||

‘ब्रह्मजिज्ञासा’ इत्यत्र धर्माय जिज्ञासा इति वत् ब्रह्मणे जिज्ञासा इति वदत: पूर्वपक्षिणोs भिप्राय: एवं निराक्रियते || तथा हि:-

       ब्रह्मणे जिज्ञासा  ब्रह्मजिज्ञासा इत्युक्तौ ब्रह्मण: चतुर्थ्यन्तपदप्रतिपाद्यस्य फलत्वं लभ्यते यथा “तृप्त्यै भुङ्क्ते” इत्यत्र चतुर्थ्यन्तपदप्रतिपाद्यस्य

तृप्ते: फलत्वं भोजनकर्मत्वं चाsन्नादे: इति कर्मत्वमन्यस्य, फलत्वमन्यस्य || तथा च फलत्वं ब्रह्मण: जिज्ञास्यत्वमन्यस्य स्यात् || तच्च न युक्तं कुत इत्युक्तौ सर्वासु श्रुतिषु ब्रह्मण: एव विचार्यत्वेनोद्घोषणात् || अत: ब्रह्मण: जिज्ञासा ब्रह्मजिज्ञासा इति षष्ठीसमास एवाssदर्तव्य: ||  

अत्र षष्ठीसमासपक्षेsपि शेषषष्ठी वा कर्मणि षष्ठी वा इति शंकायाम् अत्र ब्रह्मण: इति कर्मणि षष्ठी न शेषे इति  कर्मषष्ठीवाद एव समर्थित: भगवत्पादै: || अत्र रत्नप्रभाकारा: || तथा हि:- जिज्ञासा इत्यत्र ‘सन्’ प्रत्यय वाच्याया: इच्छाया: ज्ञानं कर्म || तस्य ज्ञानस्य ब्रह्म कर्म || ज्ञानेच्छाकृतीनां सकर्मकत्वात् कर्मज्ञानं विना ज्ञातुमशक्यत्वाच्च || इच्छाया: विषयज्ञान जन्यत्वाच्च प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्य: न शेष: इति ||

अपि च प्रत्यक्षेण श्रुतं कर्म त्यक्त्वा अन्यदश्रुतं कल्पयन् “पिण्डमुत्सृज्य करं लेढि” इति न्यायमनुसरति इति शेषषष्ठी वादिनमुद्धिश्य रत्नप्रभाकाराणामाक्षेप: || श्रुत्या “तद्विजिज्ञासस्व तद्ब्रह्मेति” इति प्रत्यक्षेण कर्मणि श्रुतत्वात्  कर्मषष्ठी पक्ष एव समर्थनीय:|| तथा च जिज्ञासाकर्मत्वं ब्रह्मण: संभवतीति  ब्रह्मकर्मकजिज्ञासा कर्तव्या  इत्यर्थ: संगृहीत: भवति ||  

           एवञ्च ब्रह्मण: जिज्ञासाविषयत्वसंभवेsपि फलत्वं कस्येति तु विचारणीयं भवति ||यद्यन्यत्फलं स्याद् ब्रह्मण: ब्रह्मविचारेणान्य स्य प्राप्तिरित्युक्त: भवति || तच्चाsद्वैत सिद्धान्तविरुद्धम् ||  अद्वैतसिद्धान्ते ब्रह्मणोsनया मुक्तिश्चेत् ब्रह्मैकं मुक्तिरेकेति द्वैतमेवापद्येत || तच्च नाsभीष्टमिति शंकायां समाधानमेवं वक्तव्यम् ||

ब्रह्मैव जिज्ञासाविषय: ब्रह्मैव फलम् ||अत्राज्ञातत्वेन ब्रह्मण: जिज्ञासाविषयत्वं, ज्ञातत्वेन फलत्वमिति विज्ञेयम् || ब्रह्मज्ञानन्तु भग्नावरणचिद्रूपं, ब्रह्मैव मुक्ति: || अत एव भगवत्पादै: जिज्ञासापदाविवरणे अवगति पर्यन्तं ज्ञानं ‘सन्’ वाच्याया:  इच्छाया: कर्म इत्युक्तम् ( शांकरभाष्यम् page 83-84) || अत्रावगतिपदमेवं व्याख्यातं रत्नप्रभाकारै: || तथा हि:- आवरणनिवृत्तिरुपाभिव्यक्तिमच्चै तन्यमवगतिरिति, सैव पर्यन्तोsवधिर्यस्याs खण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासाया: कर्म तदेव फलमित्यादि ( रत्नप्रभा -page 83&84) || एवं चाsत्र “ आवरणनिवृत्तिरुपाभिव्यक्तिमच्चै तन्यमवगतिरिति, तत्फलं ब्रह्मज्ञानमेव जिज्ञासासूत्रघटकज्ञाधातुप्रतिपाद्यमिति स्पष्टं प्रतिपादितम् || आवरणद्वयात्मकाविद्याया: स्वरूपं, तन्निवृत्तिश्च अध्यासस्वरुप वर्णनावसरे प्रागेव प्रदर्शितमस्माभि: इतीहोपरम्यते || तथा च ब्रह्मण: एव जिज्ञासाविषयत्वं फलत्वं चेत्यत्र न कोsपि          

विरोध: ||

.....अनुवर्तते ......

 

No comments: