A
Study of Ratnaprabha –35
रत्नप्रभाविमर्श:
सप्तमोऽध्यायः
समन्वयाधिकरणम्
Author:
DR.
CHILAKAMARTHI DURGA PRASADA RAO
...गताङ्कादग्रे...
वृत्तिकारपूर्वपक्ष:
एतच्च
वृत्तिकारमतं ( उपवर्षाचार्यस्य वृत्तिकार: इति व्यवहार: || अनेन पूर्वोत्तरमीमांसयो:
वुत्ति: विरचिता || अयमुपवर्षाचार्य: भगवत्पादेभ्य: शबरस्वामिनोsपि प्राक्तन: इति तयो: ग्रन्थेषु तस्य नाम्न: प्रस्तावनादवगम्यते || तेन
विरचिता ब्रह्मसूत्र वृत्ति: संप्रति
नोपलभ्यते ) “ अत्राsपरे प्रत्यवतिष्ठन्ते
“ इत्यारभ्य “तस्मात्
प्रतिपत्ति विधि विषयतयैव शास्त्रप्रमाणकं ब्रह्म
अभ्युपन्तव्यम्” इत्यन्तं प्रदर्शितं भाष्यकारै: ||
एते वृत्तिकारा: ज्ञानकर्मसमुच्चयवादिन: ||
ज्ञानकर्मसमुच्चयो नाम ज्ञानस्येव कर्मणोsपि मोक्षाsङ्गत्वम् || तेषामयमाशय: यत् यद्यपि ब्रह्म शास्त्रप्रमाणकं तथाsपि प्रतिपत्तिविधिविषयतयैव तदभ्युपगन्तव्यमिति || अत्रोक्तं
रत्नप्रभाकारै: “विधिर्नियोग: तस्य विषय:
प्रतिपत्तिरुपासना “ इत्यादि वाक्यै: (रत्नप्रभा -page १३९) ||
वृत्तिकारास्तु सर्वेषां पदानां
कार्यान्वितार्थे शक्तिमभ्युपगम्य ब्रह्म तावत् विधिशेषत्वेनैव वेदान्तै: बोध्यते
न स्वातन्त्र्येण इत्यभिप्रयन्ति ||
तथा हि :- आत्मा
वा अरे द्रष्टव्य: श्रोतव्य: मन्तव्य:
निदिध्यासितव्य: “( बृ.उ*2.4.5) “सोs न्वेष्टव्य:” (छा.उ*8.7.1) “आत्मानमुपासीत” इत्यादि
ब्रह्मोपासनापराणि वाक्यान्युपलभ्यन्ते वेदान्तेषु तत्रोपास्यस्वरूपं प्रतिपादयत:
|| यथा “यूपे पशुं बध्नाति “ इति विधिवाक्यं यूपे पशुबन्धनं कर्तव्यमिति विधिं बोधयति ||
तद्यूप: कीदृश: इत्याकाङ्क्षायां “ यूपं
तक्षति “, “ अष्टास्रीकरोति” इति तक्षणादिसंस्कृतं
दारु यूप: इति तत्र प्रतिपादयति || एवं
यथा आहवनीये जुहोति (गार्हपत्यादावाहवनीयं ज्वलन्तमुद्धरेत् (
आश्वलायनश्रौतसूत्राणि-2-2) इत्यत्र आहवनीये होम: कर्तव्य: इति विधिवाक्येन
बोध्यमाने आहवनीय: कीदृश: इत्याकांक्षायां तत्र ‘अग्नीनादधीत’ इत्यादन संस्कृतोsग्नि: आहवनीय इत्युच्यते || एवमेव ” आत्मा वा अरे द्रष्टव्य:” इत्यादि स्थलेषु
आत्मदर्शनं विधीयते || तादृशविधीयमान दर्शनविषये आत्मा कीदृश: इत्याकांक्षायां
”सत्यं ज्ञानमनन्तं ब्रह्म” (तै.उ *2.2), “सदेव सोम्येदमग्र आसीत् “ (छा.उ * 6.2)
इत्यादि वचनानि विधिविषयब्रह्मबोधकत्वेन प्रामाण्यमुपगच्छन्ति || एवञ्च
ब्रह्मोपासनमेव मोक्षस्य साधनमिति तत्र उपासनाविधिशेषत्वेनैव ब्रह्म बोध्यते न
स्वातन्त्र्येण || तथा च कार्यपरत्वेनैव वेदान्तानां प्रामाण्यं न सिद्धपरत्वेनेति
वृत्तिकाराणामाशय: ||
अत्र धर्मादतिरिक्तं ब्रह्म नाsस्तीति वदतो मीमांसकादस्य वैलक्षण्यम् ||
....अनुवर्तते ......
No comments:
Post a Comment