Friday, October 17, 2025

A Study of Ratnaprabha- Part-25

 

A Study of Ratnaprabha-Part-25

रत्नप्रभाविमर्शे चतुर्थोsध्याय:

{Ratnaprabhaa vimarsha}

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

                        -: जिज्ञासधिकरणम्:- 

गताङ्कादग्रे.....

इदानीं ब्रह्म प्रसिद्धं वा अप्रसिद्धं वा इति  विचार्यते || यदि ब्रह्म प्रसिद्धं तर्हि न जिज्ञासितव्यं प्रमाणान्तरसिद्धत्वात्तस्य || अनधिगताबाधितार्थबोधकत्वं प्रमाणस्य लक्षणम् ||  एवं सति यदि ब्रह्म प्रसिद्धं चेत् तर्हि तस्याबाधितार्थत्वात् वेदान्तानां

प्रामाण्यमेव नोपपद्यते || यदि ब्रह्माप्रसिद्धं तर्हि अप्रसिद्धस्य जिज्ञासितव्यत्वाsभावात् जिज्ञासितव्यत्वं काकदन्तपरीक्षावन्निष्फ लत्वाच्च, तदापि न तस्य जिज्ञास्यत्वम् ||

उक्तञ्च वाचस्पतिमिश्रै: || तथा हि :- यदसंदिग्धप्रयोजनं न तत्प्रेक्षावत्प्रपित्सागोचर:

यथा समनस्केन्द्रियसंनिकृष्ट: स्फीतालोक मध्यवर्ती घट: करटदन्ता वा इत्यादि (भामतीव्याख्यानम्-p 2) || तथा च यत्र यत्र जिज्ञास्यत्वं तत्र तत्र संदिग्धत्व, सप्रयोजनत्वे इति व्याप्तिर्लोके दृश्यते || यथा “ अथाsतो धर्मजिज्ञासा ” इत्यत्र धर्मजिज्ञास्यत्वं  वर्तते || तत्र संदिग्धत्वमपि वर्तते || अनुष्ठानद्वारा सप्रयोजनमप्यास्ति || अत्र जिज्ञास्यत्वमुपलभ्यते परन्तु संदिग्धत्वं च नास्ति || “अहं,  अहं वा नवा” इति न कैरपि संदिह्यते || नाsपि विपर्यस्यते अहं नाsहमिति || अत: व्यापकीभूत संदिग्धत्व, सप्रयोज नत्वयोरभावात्  व्याप्यस्य जिज्ञास्यत्वस्याsभाव: || तथा च ब्रह्मजिज्ञासा निष्प्रयोजना इति प्राप्ते पूर्वपक्षे, सिद्धान्तस्त्वत्र संग्रहेण प्रतिपाद्यते || तथा हि:-

आत्मा नाम देहेन्द्रियादिविलक्षण: || सर्वोsपि जन: “अहं स्थूल:” “अहं कृश:” “अहं शृणोमि” इत्येवं देहेन्द्रियतादात्म्येनैव देहेन्द्रिय धर्मविशिष्टमेव आत्मानं जानाति, न तु देहेन्द्रियातीतं तद्धर्मरहितम् || तादृशे आत्मनि सर्वेषामपि विदुषां संशय: वर्तते एव || विपर्ययोsपि दृश्यते कर्तृत्व,भोक्तृत्वादिना || अत: तद्रहिततत्त्वेन आत्मज्ञानार्थं ब्रह्म जिज्ञासा अवश्यं कर्तव्यैव ||  तथा च तस्मिन्नात्मनि जिज्ञास्यत्वं वर्तते || संदिग्धत्वसप्रयोजनत्वेsपि वर्तेते || प्रयोजनं च महत् कैवल्यम् इति “ ब्रह्मविदाप्नोति परम् ” (तै.उ-2-1-1) इत्यादि श्रुतिभि: प्रतिपाद्यमानं स्पष्टमवगम्यते ||

किञ्च लोके सर्वैरपि आत्मास्तित्वमनुभूयते अस्मत्प्रत्ययविषयत्वादात्मन: || तदुक्तं भगवत्पादै:  “ सर्वोऽपि ह्यात्मास्तित्वं प्रत्येति न नाsहमस्मीति  इत्यादि || अपि च आत्मन: निराकरणमसाध्यमेव य एव हि निराकर्ता तस्यैवाssत्मत्वादिति” भगवत्पाद वचनात् || किन्तु अनाद्यविद्यया  आत्मन: स्वरूपं तिरोहितम् || जडात्मकेषु देहेन्द्रियादिषु आत्माबुद्धि: द्रढीभूत: || एवमात्मा भासमानोsपि न स्वरूपेण भानं तस्य || अयमेवाभिप्राय:

अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत्,

भानेsप्यभानं भानस्य प्रतिबन्धेन युज्यते

इति श्लोके सदृष्टान्तं प्रदर्शित: विद्यारण्य श्रीचरणै: (पञ्चदशी-1-12)|| एवञ्च आत्मन: भानत्वेsपि स्पष्टरूपेण तत्स्वरुपस्यानवगमनात् दार्शनिकेषु आत्मस्वरुपविषये विविधा: अभिप्राया: संदृश्यन्ते || तेषाञ्च मतानि “ देहामात्रं चैतन्यविशिष्टमात्मेति प्राकृता: जना: लौकायतिकाश्च प्रतिपन्ना:” इत्यादिवाक्यै: संग्रहेण भगवत्पादै: प्रदर्शितानि वर्तन्ते (ब्रह्मसूत्रशांकरभाष्यम् p -88-90)  ||

अन्ते वेदान्तमतमपि प्रदर्शितं दृश्यते || तेषां पक्षान्तराणां प्रपञ्चो निरासश्च स्वकृत विवरणोपन्यासे एव विस्तरेण प्रदर्शित: इति न पुन: प्रादर्शि रत्नप्रभायाम् || तदुक्तं स्वयं ग्रन्थकारै: || विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शित: सुखबोधाय इतीहोपरम्यते (रत्नप्रभा -90-91) ||

रत्नप्रभायान्तु तेषां सिद्धान्तोपबलकानि प्रमाण वाक्यान्येव संग्रहेण प्रदर्शितानि || रत्नप्रबाव्याख्याने पूर्णानन्दीये मतानाञ्च तेषां प्रपञ्चनं, निराकरणं विवरणोपन्यासोक्तदिशा प्रदर्शितं दृश्यते ||  तदुक्तम् :

“तासां विप्रतिपत्तीनां सुखबोधार्थमेव हि

प्रपञ्चो हि निरासश्च  संग्रहेणोच्यते मया”   

अत्रास्माभिस्तु पूर्णानन्दीयमनुसृत्यैव पक्षान्तराणां प्रपञ्चो निराकरणं च क्रियते प्रदर्श्यते च वेदान्तमतं सिद्धान्तरूपेण ||

...अनुवर्तते .....                       

 

 

No comments: