Friday, October 17, 2025

A Study of Ratnaprabha-Part-24

 

A Study of Ratnaprabha-Part-24

रत्नप्रभाविमर्शे चतुर्थोsध्याय:

{Ratnaprabhaa vimarsha}

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO,

 

                        -: जिज्ञासाधिकरणम् :- 

गताङ्कादग्रे.....

             मुक्तिस्वरुपनिरुपणम्

यदि मुक्ति: ब्रह्मस्वरूपा तर्हि ब्रह्म सिद्धमेवेति सिद्धस्य साधनाय श्रवणात्मकविचार: व्यर्थ: स्यात् || यद्यविद्यानिवृत्ति: ब्रह्मज्ञानसाध्या सैव मुक्तिश्चेत् अविद्यानिवृत्तेरभावरूपत्वेनानन्द स्वरूपत्वं न स्यात् || यदि ब्रह्म अविद्यानिवृत्तेरन्यं स्यात् तर्हि अद्वैतहानि: || अविद्यानिवृत्तिविशिष्टब्रह्म चेन्मुक्ति: विशेषणांशस्य मिथ्यात्वेन विशिष्टस्यापि मिथ्यात्वाssपत्त्या पारमार्थिकत्वाsनुपपत्ति: ||

 अत: अविद्यानिवृत्त्युपलक्षितचैतन्यं मोक्ष इति वक्तव्यम् || तथा च अविद्या निवृत्तेरुपलक्षणविधया निवेशेन विशिष्टत्वा sसंभवात्, मुक्तेश्चैतन्यरूपत्वेन स्वप्रकाशानन्द रूपमपि सिध्यतीति न कोsपि दोष: ||

अत्र केचित् सालोक्य, सामीप्य, सारूप्य, सायुज्यमुक्तिरिति मुक्तिं बहुधा सङ्गिरन्ते ||

सालोक्यं नाम उपास्यदेवतालोकप्राप्ति: || तथा उपास्यदेवतालोके यत्र कुत्र स्थिति: सालोक्य मुक्ति: || सामीप्यमुक्तिर्नाम उपास्यदेवताया: समीपे स्थिति: || सारूप्यमुक्तिर्नाम उपास्य विष्ण्वादिशङ्खचक्रचतुर्भुजाद्याकारं लब्ध्वा तत्र स्थिति: || सायुज्यमुक्तिर्नाम यथा लक्ष्मी: विष्णो: वक्षस्थले वर्तते तथा भगवत्स्वरूपे सगुणे स्थिति: || एताश्चतुर्विधा: मुक्तय: कर्मोपासकानां सर्वेषां साध्या: अनित्या: एवेति वेदान्तिनामाशय: ||

परमा मुक्तिस्तु सच्चिदानन्दाsद्वैतब्रह्मरूपा || सा न साध्या  परन्तु सिद्धैव || सिद्धावप्यसिद्धत्वभ्रान्त्या, तद्भ्रान्तिमूलाs विद्यानिवृत्तये श्रवणादौ प्रवर्तन्ते मुमुक्षव: ||

स्वस्वरूपावस्थानमुक्तिस्तु सर्वेषां समाना तारतम्यवर्जिता च || पूर्वोक्तमुक्तयस्तु तारतम्योपेता: भिन्नभिन्नाश्च भवन्ति ||

अत एव ब्रह्मसूत्रेषु व्यासाचार्यै: “ एतेन मुक्तिफलानियाम: तदवस्था तद्वते: तदवस्था तद्वते:” इति सूत्रं प्रणीतम् || मुक्तिफले नियमो नास्ति तारतम्यं नास्ति || कालनियमो वा देशनियमो वा तारतम्यं वा नास्तीत्यर्थ: || एवं सर्वेषां समानरुपा मुक्ति: स्वस्वरूपावस्थानमेवेति वेदान्तिनां घण्टाघोषा || एवञ्च जिज्ञासासूत्रे ज्ञातत्वेन फलत्वं ब्रह्मण; इति यद्वचनं तत् सोपपत्तिकं सप्रमाणञ्च भवति ||

...अनुवर्तते ....         

                                   


No comments: