Friday, October 31, 2025

A Study of Ratnaprabha –36

 

 A Study of Ratnaprabha –36

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

-: वृत्तिकारमतखण्डनम् :-

 

सिद्धान्ते भगवत्पादा: कर्मब्रह्मविद्याफलयो: वैलक्षण्यं प्रदर्शयन्ति ||

कर्म तावत् शारीरं, वाचिकं, मानसं, चेति त्रिविधं श्रुतिस्मृतिसिद्धम् || तत्स्वरूपन्तु “अथाsतो धर्मजिज्ञासा” इत्यादिसूत्रै: प्रतिपादितम् || अथ= वेदाध्ययनानन्तरं , अत: = वेदस्य फलवदर्थपरत्वात् , धर्मनिर्णयाय कर्मवाक्यविचार: कर्तव्य: इति सूत्रस्याsर्थ: || अपि च यथा प्रवृत्तये धर्मो जिज्ञास्य: तथैवाsधर्मोsपि परिहाराय जिज्ञास्य: भवति || धर्माsधर्माद्यनुष्ठानस्य शरीरवाङ्मनोभि मानानिमित्तत्वात् तत्फलमपि शरीरविशेषाद्यभिमाननिबन्धनमेवानुभूयते || एवं च धर्मानुष्ठानफलस्य  शरीरवाङ्मनोभिरुपभुज्यमानत्वं, सातिशयत्वं, तारतम्यत्वं च दरीदृश्यते || तथा हि:- मनुष्यादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते (अत्राsनुश्रूयते इत्यत्र श्रुतेरनुभवानुसारित्वमनुशब्दार्थ: इति रत्नप्रभा -page-146) “स एको मानुष आनन्द: तत: शतगुण: गन्धर्वादीनामानन्द: (तै.उ*2.8)        इत्यादि श्रुतयोsत्र प्रमाणम् || सुखतारतम्यात् तद्धेतो: धर्मस्य तारतम्यं गम्यते || धर्मतारतम्याच्चाsधिकारितारतम्यम् || अपि च यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् || केवलैरिष्टापूर्तदत्तसाधनै:    

 ( अग्निहोत्रं तपस्सत्यं वेदानां चाsनुपालनम् |

आतिथ्यं वैश्वदेवं च ‘इष्ट’मित्यभिधीयते ||

वापीकूपटाकादिदेवतायतनानि च |

अन्नप्रदानमाराम-‘पूर्त’मित्यभिधीयते ||

शरणागतसंत्राणं भूतानामप्यहिंसनम् |

बहिर्वेदि च यद्दानं‘दत्त’मित्यभिधीयते || (रत्नप्रभा page -147)

 धूमादिक्रमेण दक्षिणेन पथा गमनम् || किं चैतादृशकर्मप्राप्तचन्द्रलोकेsपि सुखस्य नश्वरत्वं “यावत्संपातमुषित्वा” (छा.उ*5.10.5) इत्यादि श्रुतिभि: “क्षीणे पुण्ये मर्त्यलोकं विशन्ति” ( भगवद्गीता- IX-21) इत्यादि स्मृतिभि: “काष्टोपचयाज्ज्वालोपचय:”

इति न्यायैश्चावगम्यते ||

एतादृशसुखदु:खात्मकं, तारतम्योपेतमनित्यं, संसाररूपमनुभूय प्रवर्तन्ते ब्रह्मादि स्थावरान्तास्सर्वे || एवं भगवत्पादा: कर्मण: सुखदु:खात्मकत्वं प्रतिपाद्य “ न ह वै सशरीरस्य सत: प्रियाsप्रिययोरुपहतिरस्ति” इति श्रुत्या  सशरीरस्यैव दु:खाsनुभवं प्रतिपाद्य “ अशरीरं वा वसन्तं न प्रियाsप्रिये स्पृशत:” (छा.उ*8.12) इत्यादिभि: अशरीरस्य सुखदु:खराहित्यं प्रदर्शितम् ||

अत्र ‘अशरीरत्वं’ नाम किमित्याशंकायां तत् धर्मकार्यमेवेति पूर्वपक्षे प्राप्ते तस्य स्वाभाविकत्वात् न धर्मकार्यत्वमिति सिद्धान्तितं भगवत्पादै: || “आत्मन: देहाsसङ्गित्वमशरीरत्वम्” इति रत्नप्रभा(रत्नप्रभा-page-149) ||

आत्मनोsसंगत्वात् तस्याsशरीरत्वं स्वाभाविकं न कर्मप्राप्यमिति भाव: ||

तथा च श्रुति: ||

अशरीरं शरीरेषु  अनवस्थेष्ववस्थितम्

महान्तं विभुमात्मानं मत्वा धीरो न शोचति” इति ||      तस्यायं रत्नप्रभाप्रतिपादितोsर्थ: || तथाहि:- अशरीरं = स्थूलदेहशून्यं देहेष्वनेकेष्वनित्येषु एकं नित्यम् अवस्थितं महान्तं व्यापिनं तमात्मानं ज्ञात्वा धीरस्सन् शोकोपलक्षितं संसारं नाsनुभवतीति ( रत्नप्रभा-page 149) || अत्रात्मन: स्थूलदेहत्वं मास्तु सूक्ष्मदेहत्वं  किं न स्यादिति शंकायामुच्यते “ अप्राणो ह्यमन: शुभ्र: ”(मु.उ*2.1.2) इति ||

अत्र प्राणमनसो: क्रियाज्ञानशक्त्यो: निषेधात्  तदधीननां कर्मज्ञानेन्द्रियाणामपि निषेधो हि यत: अत: शुद्ध: इति रत्नप्रभा || अपि चात्मन: देहद्वयाभावे “ असङ्गोह्ययं पुरुष: ”बृ.उ*4-3-15) इति श्रुति: प्रमाणम् || अत एवाsनुष्ठेय कर्मफलविलक्षणं  मोक्षाख्यमशरीरत्वं सिद्धम् ||

अत्र नित्यत्वेsपि कीदृशं नित्यत्वम् ? परिणामिनित्यत्वं वा कूटस्थनित्यत्वं वा? इति शंकायां परिणामिनित्यत्वं प्रतिषेध्य कूटस्थनित्यत्वं प्रतिपादयन्ति भगवत्पादा: || अत्र परिणामिन: नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव || कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकमिति विवृतं रत्नप्रभाकारै: (रत्नप्रभा-page-150) तथा च कूटस्थं पारमार्थिकं , सर्वविक्रियारहितं, विशोकं , निरवयवं , स्वयंज्योतिस्वभावमिति सिद्धम् || तत:

कूटस्थत्वात् न कर्मसाध्यमशरीरत्वं मोक्षाख्यम् || अपि चेदमशरीरत्वं कार्यात्, कारणात्, भूतात्, वर्तमानात्, भव्याच्चाsन्यदेवेति श्रुतेरवगम्यते || (“अन्यत्र धर्मादन्यत्राsधर्मादन्यत्राsस्मात्कृताsकृतात् || अन्यत्र भूताद्भव्याच्च यत्तत्पश्यसि तद्वद ”(क.उ *2.14)|| यदि मोक्ष: कर्मसाध्य: चेत्तर्हि तस्याsनित्यत्वं प्रसज्येत || किन्तु नित्यो मोक्ष : इति सर्वै: मोक्षवादिभि: अभ्युपगम्यते || अत: न कर्मसाध्यो मोक्ष: ||

             यद्यपि वेदान्तेषु  मन्दाधिकर्यनुग्रहार्थं उपासनाविषयास्तत्र तत्रोपलभ्यन्ते तथापि तादृशोपासना विधिविषयत्वन्तु वेदान्ततात्पर्य विषयीभूतनिर्विशेषब्रह्मण: न संभवति ||  यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” (के.उ*1-8) इत्यादिना ब्रह्मण: उपास्यत्वं सर्वात्मना निषिध्यते || अत्र “ अन्यदेव तद्विदितादथोs विदितादधि”(के.उ* 1.3) इत्यादि || श्रुतिभ्यो वेद्यत्वं ब्रह्मण: प्रतिषिध्यते इति ज्ञेयत्वमपि तस्य नोपपद्यते                      

               अतो ब्रह्मज्ञानान्मोक्ष: इति सिद्धान्तोsपि भज्यते इति न वाच्यम् || यत्र ब्रह्म ज्ञेयं न भवति इत्युच्यते वेदान्तेषु, अन्यत्र वा तत्र वृत्त्यभिव्यक्तचैतन्याभस्यत्वस्यरू पफलव्याप्यत्वरुपज्ञेयत्वं नास्तीत्यर्थ: ग्राह्य: ||

यत्र तु ब्रह्म ज्ञेयमित्युच्यते वेदान्तेषु , अन्यत्र वा  तत्र वृत्तिप्रयुक्तावरणभङ्गाश्रयत्वरूपं वृत्तिविषयत्वम् अभिहितमिति सिद्धान्त: || किं च “त्वं हि न: पिता यो s विद्याया: परम् पारं तारयसि” (प्र.उ *6.8)  सोsहं भगव: शोचामि तन्मा भगवन् शोकस्य परं  पारं तारयतु”( छा.उ*7.1.3),

तस्मै मृदितकषायाय तमस: परम् पारं दर्शयति भगवान् सनत्कुमार:” (छा.उ *7-26-2) इत्याद्या: श्रुतय: मोक्षप्रतिबन्धनिवृत्ति मात्रमेवात्मज्ञानस्य फलं दर्शयन्ति || गौतममुनीनामप्ययमेवाभिप्राय: इत्युक्तं भगवत्पादै: || तदुक्तं मुनिभि: गौतमै: “दु:ख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग:” (न्या.सू.1-1-2) इति || तस्येदं रत्नप्रभाविवरणम् || तथा हि:- ‘गौरोsम्’ इति मिथ्याज्ञानस्याsपाये रागद्वेषमोहादि दोषाणां नाश: || दोषापायात् धर्माsधर्मस्वरुप प्रवृत्तेरपाय:, प्रवृत्त्यपायात् पुन: देहप्राप्तिरूपजन्मापाय: एवं पाठ्य क्रमेणोत्तरोत्तरस्य हेतुनाशात्, नाशे सति तस्य प्रवृत्तिरूपहेतो: अनन्तरस्य कार्यस्य जन्मनोs पायात् दु:खध्वंसरूपोsपवर्ग: भवतीति ( रत्नप्रभा- page-156) ||

मिथ्याज्ञानाsपायस्तु ब्रह्मात्मैकत्वविज्ञानाद्भवति || “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति” (बृ.उ-4-5-15) “ मृत्यो: स:मृत्युमाप्नोति य इह नानेव पश्यति ’ (क.उ*4-10) इत्यादि वाक्यै: द्वैतभावस्य मिथ्याज्ञानजन्यत्वात् ब्रह्मात्मैकत्वाज्ञानादेव तन्निवृत्तिरुपपद्यते ||                 

.....अनुवर्तते .....             

 

Thursday, October 30, 2025

A Study of Ratnaprabha –35

 

A Study of Ratnaprabha –35

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

वृत्तिकारपूर्वपक्ष:

 

                                   एतच्च वृत्तिकारमतं ( उपवर्षाचार्यस्य वृत्तिकार: इति व्यवहार: || अनेन पूर्वोत्तरमीमांसयो: वुत्ति: विरचिता || अयमुपवर्षाचार्य: भगवत्पादेभ्य: शबरस्वामिनोsपि प्राक्तन: इति तयो: ग्रन्थेषु तस्य नाम्न: प्रस्तावनादवगम्यते || तेन विरचिता ब्रह्मसूत्र वृत्ति:  संप्रति नोपलभ्यते )   अत्राsपरे प्रत्यवतिष्ठन्ते “ इत्यारभ्य “तस्मात् प्रतिपत्ति विधि विषयतयैव शास्त्रप्रमाणकं ब्रह्म  अभ्युपन्तव्यम्” इत्यन्तं प्रदर्शितं भाष्यकारै: ||

             एते वृत्तिकारा: ज्ञानकर्मसमुच्चयवादिन: || ज्ञानकर्मसमुच्चयो नाम ज्ञानस्येव कर्मणोsपि मोक्षाsङ्गत्वम् || तेषामयमाशय: यत् यद्यपि ब्रह्म शास्त्रप्रमाणकं तथाsपि प्रतिपत्तिविधिविषयतयैव तदभ्युपगन्तव्यमिति || अत्रोक्तं रत्नप्रभाकारै:  “विधिर्नियोग: तस्य विषय: प्रतिपत्तिरुपासना “ इत्यादि वाक्यै: (रत्नप्रभा -page १३९) ||

वृत्तिकारास्तु सर्वेषां पदानां कार्यान्वितार्थे शक्तिमभ्युपगम्य ब्रह्म तावत् विधिशेषत्वेनैव वेदान्तै: बोध्यते न स्वातन्त्र्येण इत्यभिप्रयन्ति || 

   तथा हि :- आत्मा वा  अरे द्रष्टव्य: श्रोतव्य: मन्तव्य: निदिध्यासितव्य: “( बृ.उ*2.4.5)  सोs न्वेष्टव्य:” (छा.उ*8.7.1) “आत्मानमुपासीत” इत्यादि ब्रह्मोपासनापराणि वाक्यान्युपलभ्यन्ते वेदान्तेषु तत्रोपास्यस्वरूपं प्रतिपादयत: || यथा “यूपे पशुं बध्नाति “ इति विधिवाक्यं  यूपे पशुबन्धनं कर्तव्यमिति विधिं बोधयति || तद्यूप: कीदृश: इत्याकाङ्क्षायां  “ यूपं तक्षति “,  “ अष्टास्रीकरोति” इति तक्षणादिसंस्कृतं दारु यूप:  इति तत्र प्रतिपादयति || एवं यथा आहवनीये जुहोति (गार्हपत्यादावाहवनीयं ज्वलन्तमुद्धरेत् ( आश्वलायनश्रौतसूत्राणि-2-2) इत्यत्र आहवनीये होम: कर्तव्य: इति विधिवाक्येन बोध्यमाने आहवनीय: कीदृश: इत्याकांक्षायां  तत्र ‘अग्नीनादधीत’ इत्यादन संस्कृतोsग्नि: आहवनीय इत्युच्यते || एवमेव ” आत्मा वा अरे द्रष्टव्य:” इत्यादि स्थलेषु आत्मदर्शनं विधीयते || तादृशविधीयमान दर्शनविषये आत्मा कीदृश: इत्याकांक्षायां ”सत्यं ज्ञानमनन्तं ब्रह्म” (तै.उ *2.2), “सदेव सोम्येदमग्र आसीत् “ (छा.उ * 6.2) इत्यादि वचनानि विधिविषयब्रह्मबोधकत्वेन प्रामाण्यमुपगच्छन्ति || एवञ्च ब्रह्मोपासनमेव मोक्षस्य साधनमिति तत्र उपासनाविधिशेषत्वेनैव ब्रह्म बोध्यते न स्वातन्त्र्येण || तथा च कार्यपरत्वेनैव वेदान्तानां प्रामाण्यं न सिद्धपरत्वेनेति वृत्तिकाराणामाशय: ||

अत्र धर्मादतिरिक्तं ब्रह्म नाsस्तीति वदतो मीमांसकादस्य वैलक्षण्यम् ||

 

....अनुवर्तते ......                        

 

 

Wednesday, October 29, 2025

అనుభవాలు జ్ఞాపకాలు -13

 

అనుభవాలు జ్ఞాపకాలు -13

రచన: డాక్టర్ . చిలకమర్తి దుర్గాప్రసాదరావు


నేను ఆగ్రాలో ఉంటున్నప్పుడు ఒకసారి మా మేనకోడలు చి||సౌ||లలిత  మా ఇంటికి  వచ్చింది . అది డిసెంబరు నెల. మా అమ్మాయి, తను ఎక్కడికైనా తీసికెళ్ళమని నన్ను అడిగారు. ‘మథుర’ అప్పటికే చాల సార్లు చూడడం జరిగింది . ‘ఫతేపూర్సిక్రీ’ కూడ ఐపోయింది . ఇక అతి చేరువలో  ఒకటే మిగిలి ఉంది. అదే భరత్ పూర్ .    మన దేశంలో ఈ పట్టణానికి  ఒక ప్రత్యేకత ఉంది. శీతకాలంలో అంటే తీవ్రమైన చలికాలంలో కొన్ని వందల, వేల వలస పక్షులు తమ ప్రాంతాల్లో  ఉండే   చలికి తట్టుకోలేక  చైనా, రష్యా ,  సైబీరియా మొదలైన అతి శీతల ప్రాంతాలనుంచి ఇక్కడకు వచ్చి తలదాచుకుంటాయి. కొన్నాళ్లు అంటే కొన్ని నెలల పాటు  ఇక్కడ ఉండి చలి తగ్గుముఖం పట్టగానే తిరిగి వెళ్లి పోతాయి . కొన్ని పక్షులు కొల్లేరు కూడ చేరతాయి . ఇక్కడ మనదేశంలో  వాటికి ఆశ్రయం కల్పించి రక్షిస్తారు. నేను కృష్ణాజిల్లాలో చాల  సంవత్సరాలు పనిచేసినా అటు ‘కొల్లేరు’ గాని, ఇటు ‘మంగినపూడి’ బీచికి గాని ఎన్నడు వెళ్లలేకపోయాను. అవకాశం దొరకలేదు. ఆ సంగతలా ఉంచుదాం. ఇక కుటుంబ సమేతంగా బయలుదేరి  ‘భరత్ పూర్’ చేరుకున్నాం . కొన్ని వందల, వేల వలస పక్షులకు సహజమైన  ఆ వాసాలు మనకు అక్కడ కనిపిస్తాయి . అవి ఆనందంగా సంచరిస్తూ మనకు కనువిందు చేస్తాయి. కిలకిలారావాలతో వీనులవిందు కూడ సమకూరుస్తాయి . ఒకసారి అక్కడ ప్రవేశించిన వారికి వెంటనే తిరిగి రావాలని అనిపించదు. ఎంతసేపు ఉన్నా సమయం తెలియదు . రకరకాల పక్షులు ఉంటాయి కాబట్టి  ఎన్ని సార్లు చూసినా ఏవేవో ఎన్నడూ చూడనివి,  కొత్తవి కనిపిస్తూనే ఉంటాయి. మన వారు వాటిని ప్రేమతో ఆహ్వానిస్తారు. అవి వెళ్లిపోతుంటే బాధతో సాగనంపుతారు. అక్కడ ఉన్నంత సేపు నాకు మాత్రం ఎందుకో ‘సర్వం పక్షిమయం జగత్’ అనిపించింది.

ఎన్నో జ్ఞాపకాలు మనస్సులో చోటు చేసుకున్నాయి . ముఖ్యంగా నేను ఒకప్పుడు హిందు పత్రికలో చదివిన రెండు ఉత్తరాలు మనస్సులో మెదిలాయి . మన ప్రధాని శ్రీమతి ఇందిరాగాంధీ  ఆనాటి పాకీస్థాన్ అధ్యక్షులు జనరల్ జియా ఉల్ హక్ గారెకి ఒక ఉత్తరం వ్రాస్తూ  అయ్యా! కొన్ని వందల వలస పక్షులు కొన్ని వేల మైళ్ళ దూరం నుంచి  ప్రయాణం చేసి మా దేశంలోకి వస్తున్నాయి. అవి మీ దేశం మీదుగా వస్తాయి . మీరు దయ జేసి వాటికి ఎటువంటి ప్రమాదం వాటిల్లకుండా చూడండి అని ఆ ఉత్తరంలోని సారాంశం . ఆ నాడు మనకు వారికి ఇంతకంటే మెరుగైన సత్సంబంధాలు ఉండేవి . ఆయన వెంటనే సమాధానం వ్రాశారు. అమ్మా! మీ లేఖ అందింది. వాస్తవానికి మా దేశంలో పక్షుల వేట నిషేధం .  ఇక మీరు ప్రత్యేకంగా మమ్మల్ని అభ్యర్థించడం వలన వాటి గమనానికి ఎటువంటి ఆటంకాలు రాకుండా ఇతోధికంగా తగిన జాగ్రత్తలు తీసుకుంటాము అని ఉత్తరం వ్రాశారు. ఈ రెండు ఉత్తరాలను హిందూపత్రిక ప్రచురించింది . నేను ఆ ప్రాంతంలో తిరుగుతున్నంత సేపు ఇవి నా మనస్సులో చోటు చేసుకున్నాయి.                   

                                       <><><>

 

A Study of Ratnaprabha –34

 

A Study of Ratnaprabha –34

रत्नप्रभाविमर्श:

सप्तमोऽध्यायः

समन्वयाधिकरणम्

Author:

DR. CHILAKAMARTHI DURGA PRASADA RAO

 

...गताङ्कादग्रे...

-: कर्मब्रह्ममीमांसयो: व्यत्यासनिरुपणम् :-

अपि च यद्यपि  आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् इति “विधिनात्वेकवाक्यत्वात्” इत्यादिसूत्राणि प्रवृत्तिनिवृत्तिपरत्वेन वेदस्य सार्थक्यं ब्रुवन्ति , प्रामाण्यञ्च संपादयन्ति तथापि तत् धर्म जिज्ञासाविषयम् || “अथाsतो धर्मजिज्ञासा” इत्यादि कर्तव्यधर्मा: तत्र प्रतिपादिता: सन्ति || धर्मस्तु कृतिसाध्यो भवति || कृतिसाध्यस्य विधेयत्वं युज्यते एव || तथा च ये ये धर्मा: अधिकारिभि: कर्तव्यत्वेन विहिता: वर्तन्ते ते सर्वेऽपि विधेया: भवितुमर्हन्ति || तत: तद्बोधकवाक्यानां प्रवृत्तिपरं चाप्युपपद्यते || अत: कर्ममीमांसाशास्त्रस्य प्रवृत्तिपरत्वमस्माभि: न निषिध्यते || कर्तुमकर्तुमन्यथा वा कर्तुं शक्यते लौकिकं वैदिकञ्च कर्म || यथा :-

अश्वेन गच्छति पद्भ्यामन्यथा वा न वा गच्छति || तथा:- “अतिरात्रे षोडशिनं गृह्णाति”               

“नाsतिरात्रे षोडशिनं गृह्णाति” “उदिते जुहोति” “अनुदिते जुहोति” इति भाष्ये भगवत्पादै: कृति साध्यत्वं प्रदर्शितम् || ब्रह्ममीमांसाशास्त्रे तु तत्परवेदान्तानां कर्मपरत्वं वक्तुं न शक्यते || कुत इत्युक्तौ सिद्धे वस्तुनि विकल्पो न संभवति || तथा हि :- एकस्मिन् घटे अयं घटो वा घट: स्याद्वा पट: स्याद्वा इति विकल्प: न संभवति || तथा विधिरपि न संभवति || ‘घटमान्य’ ‘घटं नय” “मा नय” इति घटकर्मकानयने विधिर्वा निषेधो वा स्यात्  || किन्तु घटे घटं कुर्यात् , घटं मा कुर्यात्  इति विधिनिषेधा: न संभवन्त्येव || तथा नित्य-शुद्ध-बुद्ध-मुक्त स्वभावे आत्मन्यपि || अस्यार्थ:   नित्य: नाशरहित:,  शुद्ध: अज्ञानादिमलरहित:, बुद्ध: चैतन्यस्वरूप: मुक्त: बन्धकालेsपि बन्धरहित: || ईदृशे ब्रह्मणि विकल्प,विधि,निषेधा: न संभवन्ति || अत: सिद्धबोधिवेदान्तानां  कार्यपरत्वेन प्रामाण्यं  न संभवतीति वयमपि ब्रूम: || तथा च कथं प्रामाण्यमित्युक्तौ प्रयोजनवदर्थपरत्वं प्रामाण्यम् , अज्ञातार्थज्ञापकत्वं वा प्रमाणमिति वक्तव्यम्  ||

अत्र प्रयोजनञ्च महत् दृश्यते || “तरति शोकमात्मवित्”(छा.उ.7.1.3), “ब्रह्मवेद ब्रह्मैव भवति”(मु.उ-2-2-9), “सोsश्नुते सर्वान् कामान्”(तै.उ.2-1-1) इत्यादौ जन्ममरणादि बन्धप्रयुक्तशोकनिवृत्तिरुक्ता भवति ||

ब्रह्मविदाप्नोति परम्” इत्यत्र ब्रह्मवित्  सर्वान् कामान् प्राप्नोति, “सोsश्नुते सर्वान् कामान्” इत्युक्तौ ब्रह्मलोके यावानानन्दो वर्तते  , वैकुण्ठे यावानानन्दो वार्तते,  कैलासादौ यावानानन्दो वार्तते तान् सर्वान् अनन्दान्  सहैव युगपदेव प्राप्नोतीति दर्शयति श्रुति: || एवं “रसो वै स: रसं ह्येवाsयं लभ्ध्वाsनन्दी भवति” (तै.उ *2-7) इत्यादौ परमानन्दलाभं ब्रह्मविद: दर्शयन्ति ||

मानुषानन्दमारभ्य ब्रह्मानन्द पर्यन्तमान्तरिकानन्दानां तारतम्यमभिधाय (तै.उ*2-8) “ स यश्चायं पुरुषे, यश्चासावादित्ये, स एक:स य एवं वित् (तै.उ *2.8 ) इत्यादिना सर्वानन्दानां  स्वरूपमुक्तं ब्रह्मेति प्रतिपादितं दृश्यते || एतादृशस्य महाप्रयोजनस्य श्रुतिषु उपलभ्यमानत्वात् अर्थबोधकत्वं प्रामाण्यं निर्विवादं सिध्यति || एवामेवाsज्ञात बोधकत्वमपि  सिध्यत्येव  ||  ब्रह्म च प्रत्यक्षादिप्रमाणैरनवगतम् || तथा च प्रमाणान्तराsनवगतब्रह्मबोधकत्वेन सिद्धबोधि वेदान्तानां  प्रामाण्ये संभवति सति कर्ममीमांसासूत्राण्युदाहृत्य प्रवृत्तिपरत्वा sभावादप्रामाण्यमिति प्रतिपादनमत्यन्तं निर्युक्तिकम् || यद्युभयो: पूवोत्तरमीमांसयो: एकशास्त्रत्वमभ्युपगम्य सिद्धबोधकत्वेन वेदान्तानां प्रामाण्यं न संभवति कार्यपरत्वेनैव प्रामाण्यमवश्यं वर्णनीयमित्युच्येत तर्हि “अथाsतो ब्रह्मजिज्ञासा” इति बादरायणसूत्रस्य “अथाsतो धर्मजिज्ञासा” इति जैमिनी प्रणीत सूत्रस्य च एकवक्यत्वप्रतिपादनमत्यन्तदुष्करम् ||

यद्येकमेव स्यात्छास्त्रं तथा “अथाsतो धर्मजिज्ञासा” इत्युक्त्वा “ अथाsतो परिशिष्टजिज्ञासा” इति ब्रूयात् || किन्तु तथा नोक्तम् || तथा च द्वयोरपि मीमांसयो: एकवाक्यत्वमभ्युपगम्य विधिवाक्यैकवाक्यत्वे नैव प्रामाण्यमभ्युपगन्तव्यं न सिद्धबोधकत्वेनेति यत्प्रतिपादनं तदत्यन्तनिर्युक्तिकमेव ||

अत्र वेदान्तस्य पूर्वमीमांसायामनन्तर्भावत्वं स्पष्टं प्रतिपादयन्ति रत्नप्रभाकारा: || तथा हि:- यदि विधिरेव वेदार्थ: स्यात् तदा सर्वज्ञो बादरायण: ब्रह्मजिज्ञासां न ब्रूयात् ब्रह्मणि मानाsभवात् || अतो ब्रह्मण: जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणाsनवगतब्रह्मपरवेदान्तविचार: आरम्भणीय: ||

एतावत्पर्यन्तं ब्रह्मैव नास्ति धर्म एव मुक्ति साधनमिति वदतां मीमांसकानां मतं संक्षेपेण निराकृत्य , सिद्धबोधिवेदान्तानां प्रामाण्यं साधितम् || इत: परं ब्रह्मबोधकत्वेन वेदान्तानां प्रामाण्यमस्त्येव तथाsपि विधिशेषत्वेनैव ब्रह्म समर्प्यते न तु प्राधान्येन (अनन्यषेशत्वेन) इति वदतां वृत्तिकाराणां मतं भाष्यकारोक्त दिशा विव्रियते ||

...अनुवर्तते ....